Occurrences

Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Madanapālanighaṇṭu
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Cik., 5, 128.3 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamaṃ pibet //
Ca, Cik., 1, 3, 51.2 koṣṇe saptāhametena vidhinā tasya bhāvanā //
Mahābhārata
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
Amarakośa
AKośa, 1, 125.1 koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 48.1 dadhni madye viṣe kṣaudre koṣṇaṃ piṣṭamayeṣu tu /
AHS, Sū., 22, 29.2 tato yathāvyādhi śṛtaṃ snehaṃ koṣṇaṃ niṣecayet //
AHS, Sū., 23, 2.1 uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ /
AHS, Sū., 23, 4.2 anyena koṣṇapānīyaplutena svedayen mṛdu //
AHS, Sū., 24, 20.1 lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ /
AHS, Sū., 27, 37.2 samyakpravṛtte koṣṇena tailena lavaṇena ca //
AHS, Śār., 2, 24.2 tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṃ pralepayet //
AHS, Cikitsitasthāna, 3, 16.1 pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām /
AHS, Cikitsitasthāna, 3, 69.1 niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ /
AHS, Cikitsitasthāna, 4, 7.2 sasaindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam //
AHS, Cikitsitasthāna, 5, 35.2 tatrāpi vātaje koṣṇaṃ pibed auttarabhaktikam //
AHS, Cikitsitasthāna, 6, 10.1 koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam /
AHS, Cikitsitasthāna, 6, 18.1 yuktena koṣṇatoyena durbalaṃ copavāsayet /
AHS, Cikitsitasthāna, 6, 32.2 vikartikāśūlaharāḥ kvāthaḥ koṣṇaśca tadguṇaḥ //
AHS, Cikitsitasthāna, 8, 34.2 koṣṇāmbunā vā tripaṭuvyoṣahiṅgvamlavetasam //
AHS, Cikitsitasthāna, 8, 124.2 rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ //
AHS, Cikitsitasthāna, 9, 69.1 tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam /
AHS, Cikitsitasthāna, 9, 107.1 pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā /
AHS, Cikitsitasthāna, 9, 120.1 bahuśaḥ kaphavātārte koṣṇenānvāsanaṃ hitam /
AHS, Cikitsitasthāna, 10, 10.2 sāme kaphānile koṣṭharukkare koṣṇavāriṇā //
AHS, Cikitsitasthāna, 11, 57.2 dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 42.1 khādann ekatra saṃcūrṇya koṣṇakṣīrānupo jayet /
AHS, Cikitsitasthāna, 14, 68.1 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamam pibet /
AHS, Cikitsitasthāna, 15, 35.1 ghṛte jīrṇe viriktaśca koṣṇaṃ nāgarasādhitam /
AHS, Cikitsitasthāna, 16, 6.1 dantīphalarase koṣṇe kāśmaryāñjalim āsutam /
AHS, Cikitsitasthāna, 16, 14.2 cūrṇitaṃ takramadhvājyakoṣṇāmbhobhiḥ prayojitam //
AHS, Cikitsitasthāna, 17, 1.4 sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet //
AHS, Cikitsitasthāna, 22, 23.2 pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā //
AHS, Cikitsitasthāna, 22, 24.2 stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ //
AHS, Cikitsitasthāna, 22, 39.1 vātaśleṣmottare koṣṇā lepādyās tatra śītalaiḥ /
AHS, Kalpasiddhisthāna, 3, 34.1 śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā /
AHS, Utt., 1, 7.1 koṣṇena taptarajatatapanīyanimajjanaiḥ /
AHS, Utt., 9, 3.2 bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā //
AHS, Utt., 11, 39.1 secanaṃ lodhrapoṭalyā koṣṇāmbhomagnayāthavā /
AHS, Utt., 14, 20.1 śaktito laṅghayet seko ruji koṣṇena sarpiṣā /
AHS, Utt., 16, 11.2 koṣṇaḥ sahairaṇḍajaṭābṛhatīmadhuśigrubhiḥ //
AHS, Utt., 16, 17.2 koṣṇam āścyotanaṃ miśrair bheṣajaiḥ sāṃnipātike //
AHS, Utt., 16, 29.1 pariṣeko hitaścātra payaḥ koṣṇaṃ sasaindhavam /
AHS, Utt., 22, 58.1 vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā /
AHS, Utt., 25, 35.2 sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane //
AHS, Utt., 26, 49.1 pāyayeta tataḥ koṣṇaṃ citrātailayutaṃ payaḥ /
AHS, Utt., 34, 13.2 balātailena koṣṇena madhuraiścopanāhayet //
AHS, Utt., 35, 58.1 vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ /
AHS, Utt., 37, 22.2 svedālepanasekāṃstu koṣṇān prāyo 'vacārayet //
AHS, Utt., 37, 30.2 siñcet koṣṇāranālena sakṣīralavaṇena vā //
Matsyapurāṇa
MPur, 7, 44.2 sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret //
Suśrutasaṃhitā
Su, Sū., 5, 42.2 ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena //
Su, Sū., 14, 45.2 śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayet //
Su, Sū., 37, 8.1 snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ /
Su, Sū., 46, 111.1 kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo 'nilāpahaḥ /
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Cik., 21, 8.1 balātailena koṣṇena mṛditaṃ pariṣecayet /
Su, Cik., 22, 34.1 snehānāṃ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya vā /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 38, 45.2 dadyādāsthāpanaṃ koṣṇaṃ kṣaudrādyair abhisaṃskṛtam //
Su, Ka., 7, 65.2 siñcettailena koṣṇena te hi vātaprakopakāḥ //
Su, Utt., 17, 75.2 tatra koṣṇena haviṣā pariṣekaḥ praśasyate //
Su, Utt., 18, 38.2 rakte pitte ca tau śītau koṣṇau vātakaphāpahau //
Su, Utt., 21, 26.1 karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ /
Su, Utt., 21, 27.2 koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye //
Su, Utt., 39, 272.1 siñcet koṣṇairāranālaśuktagomūtramastubhiḥ /
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ //
Su, Utt., 50, 24.2 harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam //
Su, Utt., 64, 37.1 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam /
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Bhāratamañjarī
BhāMañj, 8, 166.2 prakoparākṣasāviṣṭaḥ koṣṇaṃ śoṇitamāpapau //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 307.2 kārpāsako laghuḥ koṣṇo madhuro vātanāśanaḥ /
Rasaratnākara
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
Rasendracintāmaṇi
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 185.2 koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //
RCint, 8, 228.2 koṣṇe saptāhametena vidhinā tasya bhāvanāṃ //
Rasendrasārasaṃgraha
RSS, 1, 237.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
Rasārṇava
RArṇ, 11, 63.1 koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /
RArṇ, 15, 38.7 tāpayet koṣṇatāpena jalena paripūrayet //
Rājanighaṇṭu
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
Ānandakanda
ĀK, 1, 15, 26.1 koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet /
ĀK, 1, 15, 567.1 ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca /
ĀK, 1, 15, 598.1 cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 8, 148.2 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 7.2 asṛkpūrṇā bhavetkoṣṇā gurvī sāmā garīyasī //
ŚdhSaṃh, 2, 12, 69.1 abhyañjayet sarpiṣā ca snānaṃ koṣṇodakena ca /
ŚdhSaṃh, 2, 12, 169.2 sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 12.0 asṛkpūrṇā rudhiraprakopāt pūritā nāḍī koṣṇā gurvī ca bhavet //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 13.0 koṣṇā īṣaduṣṇā gurvī gurutarā pāṣāṇavad ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.2 tat kācapātre'nyatame vidhāya tatrāparaṃ koṣṇajalaṃ kṣipettu //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
Bhāvaprakāśa
BhPr, 7, 3, 142.2 pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //
BhPr, 7, 3, 239.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
Mugdhāvabodhinī
MuA zu RHT, 16, 8.2, 3.0 sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataile koṣṇasāraṇataile sūtaṃ kṣipet //
Yogaratnākara
YRā, Dh., 379.3 koṣṇā vṛṣyā kuṣṭhakaṇḍūśleṣmapittavraṇāpahā //