Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rājanighaṇṭu
Ānandakanda

Carakasaṃhitā
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Amarakośa
AKośa, 1, 125.1 koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 48.1 dadhni madye viṣe kṣaudre koṣṇaṃ piṣṭamayeṣu tu /
AHS, Sū., 23, 2.1 uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ /
AHS, Cikitsitasthāna, 6, 10.1 koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam /
AHS, Cikitsitasthāna, 9, 69.1 tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam /
AHS, Utt., 16, 17.2 koṣṇam āścyotanaṃ miśrair bheṣajaiḥ sāṃnipātike //
AHS, Utt., 16, 29.1 pariṣeko hitaścātra payaḥ koṣṇaṃ sasaindhavam /
Suśrutasaṃhitā
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 64, 37.1 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam /
Rājanighaṇṭu
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
Ānandakanda
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /