Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāratamañjarī
Rasendracintāmaṇi
Ānandakanda
Śārṅgadharasaṃhitā

Carakasaṃhitā
Ca, Cik., 5, 128.3 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamaṃ pibet //
Mahābhārata
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 69.1 niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ /
AHS, Cikitsitasthāna, 4, 7.2 sasaindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam //
AHS, Cikitsitasthāna, 5, 35.2 tatrāpi vātaje koṣṇaṃ pibed auttarabhaktikam //
AHS, Cikitsitasthāna, 14, 68.1 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamam pibet /
AHS, Cikitsitasthāna, 15, 35.1 ghṛte jīrṇe viriktaśca koṣṇaṃ nāgarasādhitam /
AHS, Utt., 26, 49.1 pāyayeta tataḥ koṣṇaṃ citrātailayutaṃ payaḥ /
Suśrutasaṃhitā
Su, Cik., 38, 45.2 dadyādāsthāpanaṃ koṣṇaṃ kṣaudrādyair abhisaṃskṛtam //
Bhāratamañjarī
BhāMañj, 8, 166.2 prakoparākṣasāviṣṭaḥ koṣṇaṃ śoṇitamāpapau //
Rasendracintāmaṇi
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
Ānandakanda
ĀK, 1, 15, 26.1 koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 169.2 sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //