Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kaṭhopaniṣad
Pāraskaragṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Kathāsaritsāgara
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 17.0 hotājaniṣṭa cetana iti prajāpaśukāmaḥ //
Aitareyabrāhmaṇa
AB, 6, 35, 19.0 tad vo astu sucetanam //
Atharvaveda (Śaunaka)
AVŚ, 9, 4, 21.1 ayaṃ pipāna indra id rayiṃ dadhātu cetanīm /
Kaṭhopaniṣad
KaṭhUp, 5, 13.1 nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
KaṭhUp, 5, 13.1 nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Pāraskaragṛhyasūtra
PārGS, 3, 13, 3.2 yo mā na vidyādupa mā sa tiṣṭhet sa cetano bhavatu śaṃsathe jana iti //
Ṛgveda
ṚV, 1, 170, 4.2 tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai //
ṚV, 2, 5, 1.1 hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye /
ṚV, 3, 3, 8.2 adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe //
ṚV, 3, 12, 2.1 indrāgnī jarituḥ sacā yajño jigāti cetanaḥ /
ṚV, 6, 16, 19.1 āgnir agāmi bhārato vṛtrahā purucetanaḥ /
ṚV, 8, 13, 18.1 trikadrukeṣu cetanaṃ devāso yajñam atnata /
ṚV, 8, 92, 21.1 trikadrukeṣu cetanaṃ devāso yajñam atnata /
ṚV, 9, 31, 1.2 rayiṃ kṛṇvanti cetanam //
ṚV, 9, 64, 10.1 induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī /
Carakasaṃhitā
Ca, Sū., 25, 23.2 cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ //
Mahābhārata
MBh, 5, 60, 12.1 cetanācetanasyāsya jaṅgamasthāvarasya ca /
MBh, 12, 197, 1.2 yathā vyaktam idaṃ śete svapne carati cetanam /
MBh, 12, 291, 39.2 cetayaṃścetano nityaḥ sarvamūrtir amūrtimān //
MBh, 12, 296, 18.1 cetanena sametasya pañcaviṃśatikasya ca /
MBh, 14, 17, 25.3 tataḥ sa cetano jantur nābhijānāti kiṃcana //
Śvetāśvataropaniṣad
ŚvetU, 6, 13.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
ŚvetU, 6, 13.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Bodhicaryāvatāra
BoCA, 6, 66.1 cetanācetanakṛtā dehināṃ niyatā vyathā /
BoCA, 6, 66.2 sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ //
BoCA, 9, 68.1 cetanācetane caikyaṃ tayoryenāstitā samā /
Kūrmapurāṇa
KūPur, 2, 34, 63.1 mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
KūPur, 2, 44, 52.1 avyaktātmakamevedaṃ cetanācetanaṃ jagat /
Liṅgapurāṇa
LiPur, 1, 10, 29.1 cetanācetanānyatvavijñānaṃ jñānamucyate /
LiPur, 1, 88, 39.2 aliṅginaṃ nirguṇaṃ cetanaṃ ca nityaṃ sadā sarvagaṃ sarvasāram //
Matsyapurāṇa
MPur, 51, 41.2 ete viharaṇīyeṣu cetanācetaneṣviha //
MPur, 145, 54.2 cetanācetanaṃ jñātvā jñāne jñānī sa ucyate //
MPur, 145, 78.1 sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 5.2 ityautsukyādaparigaṇayan guhyakastaṃ yayāce kāmārtā hi prakṛtikṛpaṇāścetanācetaneṣu //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 198.0 kṣetrajñastu cetanaḥ sarvagataḥ śuciḥ //
PABh zu PāśupSūtra, 2, 26, 2.0 kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 3.0 āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 3, 7.0 tasmiṃś cetane ātmaśabdaḥ //
PABh zu PāśupSūtra, 5, 3, 13.2 puruṣaś cetano bhoktā kṣetrajñaḥ pudgalo janaḥ /
PABh zu PāśupSūtra, 5, 39, 27.0 cetanatvād bhoktṛtvāt tanmayatvāc ca na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 29.0 acetanāvādabhoktṛtvād atanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 37.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 43.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 50.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 39, 57.0 cetanatvād bhoktṛtvāt tanmayatvāc ca //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
Saṃvitsiddhi
SaṃSi, 1, 52.1 kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 55.1 tatra jarāmaraṇakṛtaṃ duḥkham prāpnoti cetanaḥ puruṣaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 11.2, 1.37 acetanaṃ vyaktam avyaktaṃ ca cetanaḥ puruṣaḥ /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 56.2, 1.16 acetanaṃ pradhānaṃ cetanaḥ puruṣa iti /
SKBh zu SāṃKār, 56.2, 1.18 kathaṃ cetanavat pravṛttiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.14 puruṣastu sukhādyananuṣaṅgī cetanaḥ /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
Viṣṇupurāṇa
ViPur, 6, 7, 58.2 pradhānādiviśeṣāntaṃ cetanācetanātmakam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 5.1 tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā /
Kathāsaritsāgara
KSS, 5, 2, 225.1 vicitracaritollekhacamatkāritacetanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 6.0 cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 1.0 so 'pyevaṃ dehaścetanaḥ kadācin na bhavati bhogyatvādvikāritvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 3.0 sa deho'pyevaṃvidhaḥ tasmān na cetanaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 13.2 pariṇāmo'cetanasya cetanasya na yujyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
Tantrasāra
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
Haribhaktivilāsa
HBhVil, 1, 165.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
HBhVil, 1, 165.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 8.2 mattaḥ pramatta unmattaś cetano vāpy acetanaḥ //