Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 62.2 jānanvināśaṃ katham ārtikāle sacetanaḥ syādiha hi pramattaḥ //
BCar, 4, 59.1 jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānansacetanaḥ /
Mahābhārata
MBh, 1, 39, 32.3 kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ //
MBh, 1, 94, 53.2 pratyayāddhāstinapuraṃ śokopahatacetanaḥ //
MBh, 1, 155, 2.1 putrajanma parīpsan vai śokopahatacetanaḥ /
MBh, 2, 37, 10.1 pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ /
MBh, 2, 70, 23.1 rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ /
MBh, 3, 32, 5.2 yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ //
MBh, 3, 94, 10.2 hiṃsayāmāsa daiteya ilvalo duṣṭacetanaḥ //
MBh, 3, 138, 5.1 kaccin na raibhyaṃ putro me gatavān alpacetanaḥ /
MBh, 3, 138, 6.2 raibhyaṃ gato nūnam asau sutas te mandacetanaḥ /
MBh, 3, 176, 40.1 yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ /
MBh, 3, 182, 5.1 vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ /
MBh, 3, 256, 16.2 dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ //
MBh, 3, 259, 28.2 sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ //
MBh, 3, 264, 63.1 spardhate sarvadevair yaḥ kālopahatacetanaḥ /
MBh, 5, 9, 42.3 sa ca paśyatu devendro durātmā pāpacetanaḥ //
MBh, 5, 12, 32.2 samahṛṣyata duṣṭātmā kāmopahatacetanaḥ //
MBh, 5, 17, 9.3 nahuṣo neti tān āha tamasā mūḍhacetanaḥ //
MBh, 5, 18, 13.1 durācāraśca nahuṣo brahmadviṭ pāpacetanaḥ /
MBh, 5, 49, 11.3 vācaṃ na sṛjate kāṃciddhīnaprajño 'lpacetanaḥ //
MBh, 5, 52, 12.2 pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍhacetanaḥ //
MBh, 5, 103, 22.2 nipapāta sa bhārārto vihvalo naṣṭacetanaḥ //
MBh, 5, 118, 16.2 yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ //
MBh, 5, 165, 20.1 rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ /
MBh, 6, 46, 25.2 ciram antarmanā bhūtvā śokopahatacetanaḥ //
MBh, 7, 1, 2.1 dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ /
MBh, 7, 131, 22.2 rathopasthaṃ samāsādya mumoha gatacetanaḥ //
MBh, 7, 134, 13.2 hanyatām ayam utsiktaḥ sūtaputro 'lpacetanaḥ //
MBh, 7, 167, 36.1 tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ /
MBh, 8, 4, 1.3 abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ //
MBh, 9, 9, 39.2 sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ //
MBh, 12, 6, 9.2 uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ //
MBh, 12, 6, 11.2 smarann udvignahṛdayo babhūvāsvasthacetanaḥ //
MBh, 12, 7, 1.2 yudhiṣṭhirastu dharmātmā śokavyākulacetanaḥ /
MBh, 12, 136, 111.1 taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ /
MBh, 12, 138, 70.2 tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ //
MBh, 12, 141, 19.1 tato dhārākule loke saṃbhramannaṣṭacetanaḥ /
MBh, 12, 159, 46.1 gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ /
MBh, 12, 170, 14.1 dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ /
MBh, 12, 227, 19.1 saṃśayātmā sa kāmātmā calacitto 'lpacetanaḥ /
MBh, 13, 12, 10.2 cintānugatasarvātmā vyākulendriyacetanaḥ //
MBh, 13, 12, 18.1 aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ /
MBh, 13, 53, 2.3 pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ //
MBh, 14, 17, 22.2 nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ //
MBh, 14, 68, 24.2 śanaiḥ śanair mahārāja prāspandata sacetanaḥ //
MBh, 14, 94, 28.2 udvejayati bhūtāni hiṃsayā pāpacetanaḥ //
Manusmṛti
ManuS, 9, 66.2 varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ //
Rāmāyaṇa
Rām, Ay, 9, 12.2 apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ //
Rām, Ay, 10, 5.1 parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ /
Rām, Ay, 10, 31.3 moham āpedivān bhūyaḥ śokopahatacetanaḥ //
Rām, Ay, 32, 18.1 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ /
Rām, Ay, 34, 1.2 samīkṣya saha bhāryābhī rājā vigatacetanaḥ //
Rām, Ay, 35, 24.1 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ /
Rām, Ay, 51, 22.1 sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
Rām, Ay, 57, 1.1 pratibuddho muhūrtena śokopahatacetanaḥ /
Rām, Ay, 66, 16.2 vilalāpa mahātejā bhrāntākulitacetanaḥ //
Rām, Ār, 36, 17.1 rāmasya śaravegena nirasto bhrāntacetanaḥ /
Rām, Ār, 47, 27.1 sa karma kṛtavān etat kālopahatacetanaḥ /
Rām, Ār, 59, 23.1 uvāca dīnayā vācā duḥkhābhihatacetanaḥ /
Rām, Ki, 1, 47.1 evaṃ sa vilapaṃs tatra śokopahatacetanaḥ /
Rām, Ki, 8, 17.1 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ /
Rām, Su, 10, 25.2 cintām upajagāmātha śokopahatacetanaḥ //
Rām, Yu, 58, 36.2 nipapāta mahātejāstriśirāstyaktacetanaḥ //
Rām, Yu, 80, 34.1 rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ /
Rām, Utt, 45, 1.1 tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 46, 10.1 vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 47, 13.1 evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 49, 1.2 saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ //
Rām, Utt, 51, 7.1 jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ /
Bodhicaryāvatāra
BoCA, 7, 30.1 evaṃ sukhātsukhaṃ gacchan ko viṣīdet sacetanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 4, 6.2 idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau //
BKŚS, 10, 109.1 cakṣur nirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ /
Daśakumāracarita
DKCar, 2, 3, 134.1 avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati //
Kāvyālaṃkāra
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 16.1 sa tasyā vākyamākarṇya lajjāvanatacetanaḥ /
Matsyapurāṇa
MPur, 146, 69.2 uvāca tāṃ varārohāṃ varāṅgīṃ bhīrucetanaḥ //
MPur, 150, 164.1 sa tena bodhito daityaḥ sambhramākulacetanaḥ /
MPur, 150, 193.2 tābhyāṃ bāṇaprahāraiḥ sa kiṃcid āyastacetanaḥ //
Suśrutasaṃhitā
Su, Nid., 1, 65.2 nirucchvāso 'thavā kṛcchrāducchvasyānnaṣṭacetanaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.28 astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum /
Bhāgavatapurāṇa
BhāgPur, 4, 27, 3.1 tayopagūḍhaḥ parirabdhakandharo raho 'numantrairapakṛṣṭacetanaḥ /
BhāgPur, 10, 1, 41.1 svapne yathā paśyati dehamīdṛśaṃ manorathenābhiniviṣṭacetanaḥ /
Bhāratamañjarī
BhāMañj, 1, 1134.2 spṛṣṭamātraḥ sa ca tayā papāta gatacetanaḥ //
Garuḍapurāṇa
GarPur, 1, 113, 40.2 na śudhyati durācāro bhāvopahatacetanaḥ //
Kathāsaritsāgara
KSS, 3, 6, 5.2 śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 151.1 ekādaśyāṃ tu yo bhuṅkte mohenāvṛtacetanaḥ /
Rasārṇava
RArṇ, 1, 55.1 gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /
Rājanighaṇṭu
RājNigh, Gr., 4.1 nānāvidhauṣadhirasāhvayavīryapākaprastāvanistaraṇapaṇḍitacetano 'pi /
Tantrāloka
TĀ, 19, 53.2 adhastanapadāvastho natu jñāneddhacetanaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 36.1 durmukho nāma tatrāste nirghṛṇaḥ pāpacetanaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 16.1 niṣpannasarvagātras tu dṛśyate vā sacetanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //