Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 12, 15.1 tathā bhavantaḥ kurvantu prītisnigdhena cetasā /
Rām, Bā, 13, 27.1 patatriṇā tadā sārdhaṃ susthitena ca cetasā /
Rām, Bā, 15, 28.2 sammānaṃ menire sarvāḥ praharṣoditacetasaḥ //
Rām, Bā, 61, 6.2 sa me nātho hy anāthasya bhava bhavyena cetasā /
Rām, Ay, 4, 20.1 tad yāvad eva me ceto na vimuhyati rāghava /
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Ay, 11, 7.1 tathā vilapatas tasya paribhramitacetasaḥ /
Rām, Ay, 16, 5.2 niḥśvasantaṃ mahārājaṃ vyathitākulacetasam //
Rām, Ay, 17, 17.2 rāmas tūtthāpayāmāsa mātaraṃ gatacetasam //
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 30, 5.2 ūcur bahuvidhā vācaḥ śokopahatacetasaḥ //
Rām, Ay, 31, 2.1 ālokya tu mahāprājñaḥ paramākulacetasaṃ /
Rām, Ay, 35, 12.1 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā /
Rām, Ay, 35, 29.1 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam /
Rām, Ay, 36, 16.1 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ /
Rām, Ay, 41, 29.2 śokopahataniśceṣṭā babhūvur hatacetasaḥ //
Rām, Ay, 41, 33.1 tato yathāgatenaiva mārgeṇa klāntacetasaḥ /
Rām, Ay, 42, 17.2 saṃprīyetāmanojñena vāsena hṛtacetasā //
Rām, Ay, 46, 16.1 śokopahatacetāś ca vṛddhaś ca jagatīpatiḥ /
Rām, Ay, 57, 28.1 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam /
Rām, Ay, 68, 15.2 vahamānau dadarśorvyāṃ putrau vigatacetasau //
Rām, Ay, 76, 16.2 harṣān mumucur aśrūṇi rāme nihitacetasaḥ //
Rām, Ay, 101, 18.1 asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
Rām, Ay, 108, 16.2 ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ //
Rām, Ār, 3, 8.2 rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasam //
Rām, Ār, 16, 4.1 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
Rām, Ār, 34, 22.1 sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ /
Rām, Ār, 44, 12.2 abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ //
Rām, Ār, 46, 16.1 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā /
Rām, Ār, 58, 17.1 aśoka śokāpanuda śokopahatacetasam /
Rām, Ār, 66, 2.2 āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau //
Rām, Ki, 1, 48.2 udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe //
Rām, Ki, 2, 14.1 yasmād udvignacetās tvaṃ pradruto haripuṃgava /
Rām, Ki, 24, 12.2 avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasam //
Rām, Ki, 24, 15.1 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasam /
Rām, Ki, 26, 8.1 tatsamutthena śokena bāṣpopahatacetasam /
Rām, Ki, 48, 20.1 avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ /
Rām, Ki, 50, 3.3 dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ //
Rām, Su, 7, 41.2 pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ //
Rām, Su, 33, 37.2 svanavantyavakīrṇāni tasmin vihatacetasi //
Rām, Su, 38, 24.1 sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ /
Rām, Yu, 20, 23.2 punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ //
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 47, 39.1 sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ /
Rām, Yu, 55, 34.2 rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ //
Rām, Yu, 59, 8.1 te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ /
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 86, 4.2 viṣādavimukhāḥ sarve babhūvur gatacetasaḥ //
Rām, Yu, 93, 23.2 tat kariṣyāmyahaṃ vīra gatānṛṇyena cetasā //
Rām, Yu, 103, 19.2 tejasvī punar ādadyāt suhṛllekhena cetasā //
Rām, Utt, 3, 15.1 tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā /
Rām, Utt, 29, 36.2 tacchrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ //
Rām, Utt, 44, 1.1 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām /