Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 25, 60.2 surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram /
MPur, 61, 34.1 anyonyaśāpācca tayorvigate iva cetasī /
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 68, 42.2 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ munayo vadanti //
MPur, 72, 45.3 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ bhagavānvidhatte //
MPur, 93, 104.1 kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā /
MPur, 106, 55.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
MPur, 108, 11.2 aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ /
MPur, 109, 6.3 narasyāśraddadhānasya pāpopahatacetasaḥ //
MPur, 147, 11.1 sā mayoktā tu tanvaṅgī dūyamānena cetasā /
MPur, 149, 4.2 roṣeṇātiparītānāṃ tyaktajīvitacetasām //
MPur, 150, 75.2 srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ //
MPur, 150, 112.2 vadhyamāneṣu daityeṣu kujambhe mūḍhacetasi //
MPur, 150, 173.2 aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ //
MPur, 152, 4.1 tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ /
MPur, 154, 5.2 evaṃ kṛte tato devā dūyamānena cetasā //
MPur, 154, 54.2 stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā //
MPur, 154, 98.2 abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām //
MPur, 154, 102.2 tasmingatāni sāphalyaṃ kāle nirmalacetasām //
MPur, 154, 329.3 śarīrasyāsya saṃbhogaiścetasaścāpi nirvṛtiḥ //
MPur, 154, 407.2 teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam //
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
MPur, 156, 6.1 rahasyatra prayatnena cetasā satataṃ girau /
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 160, 2.2 mandirānnirjagāmāśu śokagrastena cetasā //
MPur, 160, 3.1 kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ /
MPur, 160, 3.2 sve sve svanīkeṣu tadā tvarāvismitacetasaḥ /