Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 10, 15.2 babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ //
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 14, 55.1 evamuktā apīśānaṃ māyayā naṣṭacetasaḥ /
KūPur, 1, 14, 83.2 cetasā bhāvayuktena sa yāti paramaṃ padam //
KūPur, 1, 15, 58.1 saṃtyajya sarvaśastrāṇi sattvayuktena cetasā /
KūPur, 1, 15, 89.1 hiraṇyakaśipoḥ putre yogasaṃsaktacetasi /
KūPur, 1, 15, 94.2 sarve bubhujire viprā nirviśaṅkena cetasā //
KūPur, 1, 16, 39.1 itthaṃ vicintya govindaṃ bhaktinamreṇa cetasā /
KūPur, 1, 16, 58.2 nanāma nārāyaṇamekamavyayaṃ svacetasā yaṃ praṇamanti devāḥ //
KūPur, 1, 25, 96.2 uvāca māṃ mahādevaḥ prītaḥ prītena cetasā //
KūPur, 1, 28, 3.1 adhārmikā anācārā mahākopālpacetasaḥ /
KūPur, 1, 28, 28.1 nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ /
KūPur, 1, 28, 38.2 prasannacetaso rudraṃ te yānti paramaṃ padam //
KūPur, 1, 29, 26.2 ayuktāstanna paśyanti yuktāḥ paśyanti cetasā //
KūPur, 1, 29, 67.1 kiṃtu vighnā bhaviṣyanti pāpopahatacetasaḥ /
KūPur, 1, 31, 15.1 dhyāyatāmatra niyataṃ yogināṃ śāntacetasām /
KūPur, 1, 35, 34.1 sarveṣāmeva bhūtānāṃ pāpopahatacetasām /
KūPur, 1, 46, 20.1 teṣām anugrihārthāya yatīnāṃ śāntacetasām /
KūPur, 1, 46, 47.2 rudrāṇāṃ śāntarajasāmīśvarārpitacetasām //
KūPur, 2, 1, 18.1 parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ /
KūPur, 2, 2, 43.1 anye ca yogino viprā aiśvaryāsaktacetasaḥ /
KūPur, 2, 4, 34.2 prasannacetase deyaṃ dhārmikāyāhitāgnaye //
KūPur, 2, 11, 73.2 cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ //
KūPur, 2, 11, 81.1 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
KūPur, 2, 11, 105.1 kiṃtu vighnā bhaviṣyanti pāpopahatacetasām /
KūPur, 2, 18, 29.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
KūPur, 2, 21, 3.1 ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
KūPur, 2, 24, 20.1 teṣāmabhimato yaḥ syāccetasā nityameva hi /
KūPur, 2, 26, 8.2 cetasā dharmayuktena dānaṃ tad vimalaṃ śivam //
KūPur, 2, 37, 4.1 teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk /
KūPur, 2, 44, 25.1 yogināmatha sarveṣāṃ jñānavinyastacetasām /