Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 51.2 dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām //
BKŚS, 3, 16.2 citrīyamāṇahṛdayaś cintayāmāsa cetasā //
BKŚS, 3, 76.1 yātrāpahṛtacetastvāt tadvākyam avakarṇayan /
BKŚS, 4, 13.2 ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ //
BKŚS, 5, 1.2 yad bravīmi nibodhantu bhavantas tat sacetasaḥ //
BKŚS, 5, 164.1 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham /
BKŚS, 5, 184.1 kṛtograsenarūpeṇa tena sāpāyacetasā /
BKŚS, 10, 36.1 na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi /
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 11, 8.1 pratyāhṛtya tataś ceto hriyamāṇaṃ balāt tayā /
BKŚS, 11, 55.2 na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ //
BKŚS, 11, 85.1 kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā /
BKŚS, 12, 58.2 cakṣuścetoharākārāḥ paśyan veśyāḥ samūhaśaḥ //
BKŚS, 13, 39.2 yat satyaṃ sutarāṃ cetaḥ kutūhalataraṅgitam //
BKŚS, 14, 87.1 yuktaṃ śāpāgninā dagdhuṃ tvādṛśaṃ pāpacetasam /
BKŚS, 15, 77.1 prītaś cāsmi tavānena śauryaśauṇḍena cetasā /
BKŚS, 16, 92.1 tatas taṃ pṛṣṭavān asmi mahotsāhena cetasā /
BKŚS, 17, 43.1 nāgarās tu nyavartanta jalpanto dīnacetasaḥ /
BKŚS, 17, 54.1 khalayā kila yakṣyāyam īrṣyāmuṣitacetasā /
BKŚS, 17, 96.1 yat kiṃcid api bālānāṃ cetastoṣāya kalpate /
BKŚS, 18, 115.1 iti ceti ca niścitya trāsāsvāditacetasā /
BKŚS, 18, 174.2 nanu tātasya dārāḥ stha sumerugurucetasaḥ //
BKŚS, 18, 201.1 athopapannam āheti vicārya saha cetasā /
BKŚS, 18, 378.2 api nāma labheyāham idaṃ koṭyeti cetasi //
BKŚS, 18, 555.1 taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām /
BKŚS, 18, 555.1 taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām /
BKŚS, 18, 555.2 cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ //
BKŚS, 18, 564.1 nirdhāryeti suvarṇāśāpāśayantritacetasā /
BKŚS, 18, 574.2 cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi //
BKŚS, 18, 693.1 evamādibhir ālāpaiś cetovikṣepahetubhiḥ /
BKŚS, 19, 40.1 sa ca yātrotsavaś citro mayānyāhitacetasā /
BKŚS, 20, 255.1 sādhāraṇakalatrāṇām īrṣyākṣobhitacetasām /
BKŚS, 20, 260.2 sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham //
BKŚS, 20, 352.1 tayā tu sarvam evedam aśrutvā śūnyacetasā /
BKŚS, 20, 353.1 mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ /
BKŚS, 20, 435.1 diṅmohabhrāntacetāś ca prāṃśum āruhya śākhinam /
BKŚS, 22, 215.1 kadācic cābhavat tasyās tṛṣṇāvaśagacetasā /
BKŚS, 25, 15.2 ārabhya divasāt tasmāc cetoviṣayatām iti //
BKŚS, 25, 16.2 kasmād aviṣaye cakṣuś cetasā me prasāritam //
BKŚS, 26, 15.2 tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti //
BKŚS, 26, 37.1 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ /
BKŚS, 27, 112.2 tat tat sumanase bhartrā kathitaṃ dhīracetase //
BKŚS, 28, 61.2 tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam //
BKŚS, 28, 115.2 cetovinimayaṃ kṛtvā pravṛttā śibikām iti //
BKŚS, 28, 116.2 ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ //