Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 3, 168, 16.1 māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi /
MBh, 5, 4, 5.2 mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi //
MBh, 9, 3, 3.1 vimukhe tava putre tu śokopahatacetasi /
Rāmāyaṇa
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Su, 33, 37.2 svanavantyavakīrṇāni tasmin vihatacetasi //
Amaruśataka
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 44.1 pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi /
AHS, Utt., 6, 30.1 aretasyaprajasi vā daivopahatacetasi /
Daśakumāracarita
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Kirātārjunīya
Kir, 9, 10.1 prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā /
Kūrmapurāṇa
KūPur, 1, 15, 89.1 hiraṇyakaśipoḥ putre yogasaṃsaktacetasi /
Matsyapurāṇa
MPur, 150, 112.2 vadhyamāneṣu daityeṣu kujambhe mūḍhacetasi //
Kathāsaritsāgara
KSS, 5, 1, 226.1 durjanotpāditāvadyaviraktīkṛtacetasi /