Occurrences

Mahābhārata
Liṅgapurāṇa
Ayurvedarasāyana
Bhāratamañjarī
Tantrāloka

Mahābhārata
MBh, 12, 88, 10.1 nagare nagare ca syād ekaḥ sarvārthacintakaḥ /
MBh, 12, 314, 39.2 parāśarātmajo dhīmān paralokārthacintakaḥ /
MBh, 12, 326, 47.2 brahmā sanātano devo mama bahvarthacintakaḥ //
MBh, 12, 327, 34.1 yo 'sau tvayā vinirdiṣṭo 'dhikāro 'rthacintakaḥ /
MBh, 12, 327, 35.1 pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ /
Liṅgapurāṇa
LiPur, 1, 91, 67.2 yogajñānādavāpnoti brāhmaṇo 'dhyātmacintakaḥ //
LiPur, 1, 98, 138.2 devapriyo devanātho devajño devacintakaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 5.0 cintakaḥ cintāparaḥ //
Bhāratamañjarī
BhāMañj, 13, 352.1 dāsādhipaśatasyaiko bhaveduparicintakaḥ /
Tantrāloka
TĀ, 5, 85.1 akiṃciccintakastatra spaṣṭadṛgyāti saṃvidam /