Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 24.2 rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ //
Ca, Sū., 30, 5.2 gopānasīnām āgārakarṇikevārthacintakaiḥ //
Mahābhārata
MBh, 1, 2, 172.1 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ /
MBh, 10, 1, 50.1 asminn arthe purā gītau śrūyete dharmacintakaiḥ /
MBh, 12, 291, 22.2 vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ //
MBh, 12, 294, 33.3 evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ //
MBh, 12, 295, 12.2 tattvasaṃjñāvubhāvetau procyete jñānacintakaiḥ //
MBh, 12, 330, 29.1 viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ /
MBh, 14, 39, 23.3 jñeyāni nāmadheyāni narair adhyātmacintakaiḥ //
Saundarānanda
SaundĀ, 12, 9.2 dhātur edhir ivākhyāte paṭhito 'kṣaracintakaiḥ //
Harivaṃśa
HV, 15, 55.1 sa sāmādibhir apy ādāv upāyaiḥ śāstracintakaiḥ /
Kūrmapurāṇa
KūPur, 2, 3, 13.2 sa jīvaḥ so 'ntarātmeti gīyate tattvacintakaiḥ //
KūPur, 2, 26, 7.2 dānaṃ tat kāmyam ākhyātam ṛṣibhirdharmacintakaiḥ //
KūPur, 2, 43, 8.2 prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ //
KūPur, 2, 43, 48.2 kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ //
Liṅgapurāṇa
LiPur, 2, 13, 26.1 mahādevasya sā mūrtirboddhavyā tattvacintakaiḥ /
Suśrutasaṃhitā
Su, Cik., 40, 37.2 śuddhahīnātisaṃjñāni viśeṣācchāstracintakaiḥ //
Su, Utt., 63, 17.2 eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ /
Viṣṇupurāṇa
ViPur, 2, 7, 18.2 svarlokaḥ so 'pi gadito lokasaṃsthānacintakaiḥ //
Viṣṇusmṛti
ViSmṛ, 97, 15.2 tasmāt puruṣa ityevaṃ procyate tattvacintakaiḥ //
Garuḍapurāṇa
GarPur, 1, 51, 7.2 dānaṃ tatkāmyamākhyātam ṛṣibhirdharmacintakaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 44.2 brāhmaṇaiśca sadā yogyair vedapāṭhakacintakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 57.1 bhartṛyogayutā pāpairdṛṣṭāhaṃ vadhacintakaiḥ /