Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhairavastava
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Tantrāloka
Ānandakanda
Śāktavijñāna
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 21, 28.1 prajāgaraṃ vyavāyaṃ ca vyāyāmaṃ cintanāni ca /
Ca, Vim., 5, 11.2 rasavāhīni duṣyanti cintyānāṃ cāticintanāt //
Mahābhārata
MBh, 2, 5, 97.1 ekacintanam arthānām anarthajñaiśca cintanam /
MBh, 12, 41, 9.1 mantre ca niścaye caiva ṣāḍguṇyasya ca cintane /
MBh, 12, 41, 10.1 kṛtākṛtaparijñāne tathāyavyayacintane /
MBh, 12, 59, 124.2 prādurbabhūvur vainyasya cintanād eva pāṇḍava /
Manusmṛti
ManuS, 12, 5.1 paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam /
Amarakośa
AKośa, 1, 162.2 mithyādṛṣṭir nāstikatā vyāpādo drohacintanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 42.2 saṃdhyāsv abhyavahārastrīsvapnādhyayanacintanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 116.2 ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ //
Kūrmapurāṇa
KūPur, 2, 11, 26.2 cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ //
Liṅgapurāṇa
LiPur, 1, 28, 6.1 dhyeyo maheśvaro dhyānaṃ cintanaṃ nirvṛtiḥ phalam /
LiPur, 1, 28, 22.2 evaṃ vibhurvinirdiṣṭo dhyānaṃ tatraiva cintanam //
LiPur, 2, 9, 23.2 satyaḥ sarvaga ityādi śivasya guṇacintanā //
Matsyapurāṇa
MPur, 145, 47.1 maithunasyāsamācāro jalpanāccintanāttathā /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 1.1 susmūrṣayā manaso dhāraṇaṃ praṇidhānaṃ susmūrṣitaliṅgacintanaṃ cārthasmṛtikāraṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 5, 24, 9.0 dhyānaṃ cintanamityarthaḥ //
Viṣṇupurāṇa
ViPur, 6, 8, 56.1 yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane /
Bhairavastava
Bhairavastava, 1, 4.2 śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi //
Garuḍapurāṇa
GarPur, 1, 44, 10.2 pratyāhāro jayaḥ prokto dhyānamīśvaracintanam //
GarPur, 1, 50, 12.2 yaugikaṃ snānamākhyātaṃ yogena haricintanam //
Kathāsaritsāgara
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 3, 3, 46.1 sā mantritā ca yad rājyakāryabhāraikacintanam /
Kālikāpurāṇa
KālPur, 55, 33.1 dhyānānāmatha mantrāṇāṃ cintanasya japasya ca /
Tantrāloka
TĀ, 1, 20.2 trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti //
TĀ, 4, 100.2 prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane //
TĀ, 5, 156.2 akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ //
TĀ, 16, 109.2 nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt //
TĀ, 17, 54.1 yadā tvekena śuddhena tadantarbhāvacintanāt /
Ānandakanda
ĀK, 1, 6, 95.2 bahujalpo jalakrīḍā duḥkham atyantacintanam //
Śāktavijñāna
ŚāktaVij, 1, 7.2 etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam //
Haribhaktivilāsa
HBhVil, 2, 167.1 śayanādyupacāraś ca rāmādīnāṃ ca cintanam //
HBhVil, 5, 72.1 kiṃ vā cintanamātreṇa bhūtaśuddhiṃ vidhāya tām /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 57.1 bāhyacintā na kartavyā tathaivāntaracintanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 51.2 samaṃ puṇyaphalaṃ proktaṃ snānadarśanacintanaiḥ //
Sātvatatantra
SātT, 4, 28.1 manasā bhagavadrūpacintanaṃ śirasorasā /
SātT, 4, 34.2 teṣv evaṃ kīrtanaṃ teṣāṃ manasā cāpi cintanam //
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //