Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 15.1 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ /
Rām, Bā, 8, 17.1 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate /
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 62, 9.2 savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ //
Rām, Ay, 1, 28.2 dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ //
Rām, Ay, 23, 6.2 apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam //
Rām, Ay, 26, 21.1 evam uktā tu sā cintāṃ maithilī samupāgatā /
Rām, Ay, 51, 6.3 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha //
Rām, Ay, 57, 1.2 atha rājā daśarathaḥ sa cintām abhyapadyata //
Rām, Ay, 79, 16.1 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ /
Rām, Ay, 110, 33.2 cintām abhyagamad dīno vittanāśād ivādhanaḥ //
Rām, Ay, 110, 35.2 cintārṇavagataḥ pāraṃ nāsasādāplavo yathā //
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ki, 1, 16.1 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam /
Rām, Ki, 29, 15.1 taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī /
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 51, 10.2 nādhigacchāmahe pāraṃ magnāś cintāmahārṇave //
Rām, Ki, 52, 16.2 upaviśya mahābhāgāś cintām āpedire tadā //
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Rām, Su, 9, 34.2 jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ //
Rām, Su, 9, 37.1 tasya prādurabhūccintāpunar anyā manasvinaḥ /
Rām, Su, 10, 24.2 vyarthaṃ vīkṣyānilasutaścintāṃ punar upāgamat //
Rām, Su, 10, 25.2 cintām upajagāmātha śokopahatacetanaḥ //
Rām, Su, 11, 51.1 iti cintāsamāpannaḥ sītām anadhigamya tām /
Rām, Su, 11, 58.1 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ /
Rām, Su, 12, 45.2 vanam eṣyati sā ceha rāmacintānukarśitā //
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 28, 2.2 tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ //
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 33, 43.1 tvatkṛte tam anidrā ca śokaścintā ca rāghavam /
Rām, Su, 45, 24.2 avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ //
Rām, Su, 46, 32.2 jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā //
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Su, 57, 12.1 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā /
Rām, Su, 62, 33.1 mā bhūścintāsamāyuktaḥ saṃpratyamitavikrama //
Rām, Su, 63, 13.1 ekaveṇīdharā dīnā tvayi cintāparāyaṇā /
Rām, Yu, 5, 8.1 tadviyogendhanavatā taccintāvipulārciṣā /
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 41, 14.2 cintāśokasamākrānto viṣaṇṇavadano 'bravīt //
Rām, Yu, 51, 44.1 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati /
Rām, Yu, 72, 8.2 tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī //
Rām, Yu, 82, 4.2 rākṣasyaśca samāgamya dīnāścintāpariplutāḥ //
Rām, Yu, 89, 5.3 cintā me vardhate tīvrā mumūrṣā copajāyate //
Rām, Yu, 89, 17.2 cintām abhyagamacchrīmān ajānaṃs tā mahauṣadhīḥ //
Rām, Yu, 96, 18.2 cintām āpedire sarve sakiṃnaramahoragāḥ //
Rām, Yu, 96, 28.1 iti cintāparaścāsīd apramattaśca saṃyuge /
Rām, Utt, 10, 18.1 na hi cintā mamānyeṣu prāṇiṣvamarapūjita /
Rām, Utt, 22, 23.2 vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare //
Rām, Utt, 30, 15.2 rāma cintāparītātmā dhyānatatparatāṃ gataḥ //
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 43, 11.1 kumārān āgatāñśrutvā cintāvyākulitendriyaḥ /
Rām, Utt, 70, 12.2 janayiṣye kathaṃ putrān iti cintāparo 'bhavat //
Rām, Utt, 79, 13.2 cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā //