Occurrences

Atharvaprāyaścittāni
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Gopathabrāhmaṇa
GB, 1, 1, 16, 2.0 sa khalu brahmā sṛṣṭaś cintām āpede //
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 30, 2.0 ātmānaṃ nirudhya saṃgamamātrīṃ bhūtārthacintāṃ cintayet //
Vasiṣṭhadharmasūtra
VasDhS, 10, 17.2 adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti //
Avadānaśataka
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
AvŚat, 3, 2.5 sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamuditaṃ me gṛham /
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.5 taṃ dṛṣṭvā bhūyo 'pi putrasya cintā jātā /
AvŚat, 6, 4.6 bhūyo 'pi cintayā mānasī vyathā jātā /
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
Buddhacarita
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 1, 79.1 ārṣeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra /
BCar, 3, 38.2 tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede //
BCar, 8, 65.1 iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ /
BCar, 9, 68.2 tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhānvanebhyaḥ //
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
BCar, 13, 15.2 dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda //
Carakasaṃhitā
Ca, Sū., 17, 76.1 vyāyāmo 'naśanaṃ cintā rūkṣālpapramitāśanam /
Ca, Sū., 17, 79.1 tyaktavyāyāmacintānāṃ saṃśodhanamakurvatām /
Ca, Sū., 21, 29.2 cintāvyavāyavyāyāmavirāmaḥ priyadarśanam //
Ca, Sū., 21, 55.2 cintā krodhastathā dhūmo vyāyāmo raktamokṣaṇam //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 2, 9.3 cintāśokabhayakrodhaduḥkhaśayyāprajāgaraiḥ //
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Cik., 2, 4, 43.1 jarayā cintayā śukraṃ vyādhibhiḥ karmakarṣaṇāt /
Lalitavistara
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 3, 31.1 atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevaṃrūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 33.1 tatropaviṣṭāna abhūṣi cintā katamatkulaṃ śuddhasusaṃprajānam /
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
Mahābhārata
MBh, 1, 1, 214.23 lokacintāvatārārthaṃ varṇayitvā ca tena tau /
MBh, 1, 2, 50.2 prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā //
MBh, 1, 2, 107.4 yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī //
MBh, 1, 2, 141.2 prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā //
MBh, 1, 43, 30.2 jaratkāruṃ jaratkāruścintāśokaparāyaṇā //
MBh, 1, 53, 2.2 tataścintāparo rājā babhūva janamejayaḥ //
MBh, 1, 55, 3.23 duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva /
MBh, 1, 68, 8.4 pāṇḍubhāvaparītāṅgīṃ cintayā samabhiplutām /
MBh, 1, 96, 6.5 apākrāmanta tāḥ sarvā vṛddha ityeva cintayā /
MBh, 1, 96, 50.2 cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ /
MBh, 1, 96, 58.3 dharmātmā sa tu gāṅgeyaścintāśokaparāyaṇaḥ //
MBh, 1, 101, 21.3 puṣpabhājanadhārī syād iti cintāparo 'bhavat /
MBh, 1, 111, 21.2 tacchrutvā tāpasavacaḥ pāṇḍuścintāparo 'bhavat /
MBh, 1, 119, 38.68 kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe /
MBh, 1, 160, 32.2 jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ //
MBh, 1, 167, 3.1 atha cintāṃ samāpede punaḥ pauravanandana /
MBh, 1, 199, 9.13 cintayā vardhayet putrān yathā kuśalinastathā /
MBh, 1, 210, 2.25 bhagavaṃścintayāviṣṭaḥ śayane śayitaḥ sukham /
MBh, 1, 212, 1.167 kṛśā vivarṇavadanā cintāśokaparāyaṇā /
MBh, 2, 33, 11.1 atha cintāṃ samāpede sa munir manujādhipa /
MBh, 2, 33, 20.1 ityetāṃ nāradaścintāṃ cintayāmāsa dharmavit /
MBh, 2, 40, 3.2 cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī //
MBh, 2, 45, 4.2 dīnaścintāparaścaiva tad viddhi bharatarṣabha //
MBh, 2, 72, 1.3 dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat //
MBh, 3, 2, 10.2 asmatpoṣaṇajā cintā mā bhūt te hṛdi pārthiva /
MBh, 3, 31, 38.2 anāryān sukhinaś caiva vihvalāmīva cintayā //
MBh, 3, 51, 2.1 tataś cintāparā dīnā vivarṇavadanā kṛśā /
MBh, 3, 59, 9.2 vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān //
MBh, 3, 61, 111.2 kecic cintāparās tasthuḥ kecit tatra vicukruśuḥ //
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 213, 4.2 svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā //
MBh, 3, 238, 21.2 evaṃ cintāparigato duḥśāsanam athābravīt /
MBh, 3, 238, 45.3 uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi //
MBh, 3, 243, 21.1 tasya cintāparītasya buddhir jajñe mahātmanaḥ /
MBh, 3, 297, 42.3 manaḥ śīghrataraṃ vāyoś cintā bahutarī nṛṇām //
MBh, 4, 1, 24.25 vimṛśyavāgmī pravihāya cintām //
MBh, 4, 3, 11.3 toṣayiṣye 'pi rājānaṃ mā bhūccintā tavānagha /
MBh, 4, 24, 6.2 kṛtacintā nyavartanta te ca nāgapuraṃ prati //
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 49, 2.2 kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate //
MBh, 5, 54, 17.2 matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam //
MBh, 5, 59, 5.1 duryodhaneyaṃ cintā me śaśvannāpyupaśāmyati /
MBh, 5, 59, 21.2 anidro niḥsukhaścāsmi kurūṇāṃ śamacintayā //
MBh, 5, 60, 7.1 tasmānna bhavatā cintā kāryaiṣā syāt kadācana /
MBh, 5, 105, 2.1 tvagasthibhūto hariṇaścintāśokaparāyaṇaḥ /
MBh, 5, 176, 28.3 saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat //
MBh, 5, 190, 3.2 striyaṃ matvā tadā cintāṃ prapede saha bhāryayā //
MBh, 6, BhaGī 16, 11.1 cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ /
MBh, 6, 61, 2.2 cintā me mahatī sūta bhaviṣyati kathaṃ tviti //
MBh, 6, 76, 3.1 tatastava suto rājaṃścintayābhipariplutaḥ /
MBh, 6, 82, 14.2 jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā //
MBh, 7, 1, 5.3 lebhe na śāntiṃ kauravyaścintāśokaparāyaṇaḥ //
MBh, 7, 102, 7.2 cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 5, 32.2 cintā me vardhate tīvrā mumūrṣā cāpi jāyate //
MBh, 8, 22, 24.3 tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati //
MBh, 8, 50, 47.2 cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati //
MBh, 8, 50, 48.2 dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā //
MBh, 8, 54, 11.1 arīn viśokābhinirīkṣya sarvato manas tu cintā pradunoti me bhṛśam /
MBh, 9, 29, 38.2 cintām abhyagamat tīvrāṃ niśaśvāsa ca pārthivaḥ //
MBh, 9, 35, 15.1 tayościntā samabhavat tritaṃ gṛhya paraṃtapa /
MBh, 9, 35, 20.1 tayościntā samabhavad dṛṣṭvā paśugaṇaṃ mahat /
MBh, 9, 36, 50.1 tatastam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam /
MBh, 9, 41, 10.2 dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha /
MBh, 9, 41, 22.1 tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintāsamanvitām /
MBh, 9, 41, 25.1 tasyāścintā samutpannā vasiṣṭho mayyatīva hi /
MBh, 9, 49, 12.2 cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim //
MBh, 9, 49, 16.1 tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ /
MBh, 9, 59, 28.1 tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham /
MBh, 9, 60, 55.1 tāṃstu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 9, 64, 49.2 śokasaṃvignamanasaś cintādhyānaparābhavan //
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 11, 1, 5.1 dhyānamūkatvam āpannaṃ cintayā samabhiplutam /
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 59, 70.2 maṇḍalasthā ca yā cintā rājan dvādaśarājikā //
MBh, 12, 116, 17.2 arthacintāparā yasya sa rājyaphalam aśnute //
MBh, 12, 124, 44.1 datte vare gate vipre cintāsīnmahatī tataḥ /
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 142, 36.1 kathaṃ nu khalu kartavyam iti cintāparaḥ sadā /
MBh, 12, 171, 26.1 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
MBh, 12, 181, 7.1 kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ /
MBh, 12, 185, 14.1 iha cintā bahuvidhā dharmādharmasya karmaṇaḥ /
MBh, 12, 217, 47.2 asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā //
MBh, 12, 241, 6.1 ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham /
MBh, 12, 246, 3.1 saṃmohacintāviṭapaḥ śokaśākho bhayaṃkaraḥ /
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
MBh, 12, 248, 15.1 tasya cintā samutpannā saṃhāraṃ prati bhūpate /
MBh, 12, 263, 5.1 tataścintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat /
MBh, 12, 277, 15.1 svajane na ca te cintā kartavyā mokṣabuddhinā /
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
MBh, 12, 298, 21.2 sargaṃ tu ṣaṣṭham ityāhur bahucintātmakaṃ smṛtam //
MBh, 12, 301, 22.2 ahaṃkārastvasatkāraścintā vairopasevanam //
MBh, 12, 323, 43.2 cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara //
MBh, 12, 327, 36.2 mamāpyeṣā samutpannā cintā yā bhavatāṃ matā //
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 12, 337, 20.1 sa evam ukto vimukhaścintāvyākulamānasaḥ /
MBh, 12, 338, 6.2 adhyātmacintām āśritya śāstrāṇyuktāni bhārata //
MBh, 12, 352, 6.2 loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha //
MBh, 13, 1, 74.1 etacchrutvā śamaṃ gaccha mā bhūścintāparo nṛpa /
MBh, 13, 5, 9.1 tataścintām upagataḥ śakraḥ katham ayaṃ dvijaḥ /
MBh, 13, 12, 10.2 cintānugatasarvātmā vyākulendriyacetanaḥ //
MBh, 13, 18, 52.1 cintāgatā ye ca deveṣu mukhyā ye cāpyanye devatāścājamīḍha /
MBh, 13, 20, 38.2 tato 'bhavat tasya cintā kva me vāso bhaved iti //
MBh, 13, 20, 71.2 cintāṃ paramikāṃ bheje saṃtapta iva cābhavat //
MBh, 13, 20, 74.1 iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ /
MBh, 13, 40, 41.1 vipulastu vacaḥ śrutvā gurościntāparo 'bhavat /
MBh, 13, 139, 1.3 aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau //
MBh, 14, 30, 4.1 sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha /
MBh, 14, 31, 10.1 lobhāddhi jāyate tṛṣṇā tataścintā prasajyate /
MBh, 14, 37, 5.2 lokacintā vicintā ca matsaraḥ paribhāṣaṇam //
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 43, 32.1 manasastu guṇaścintā prajñayā sa tu gṛhyate /
MBh, 14, 93, 29.2 tam uñchavṛttir ālakṣya tataścintāparo 'bhavat //
MBh, 14, 95, 17.2 cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ //
MBh, 15, 22, 18.2 uvāca mātaraṃ dīnaścintāśokaparāyaṇaḥ //
MBh, 15, 28, 7.1 ākumāraṃ ca paurāste cintāśokasamāhatāḥ /
MBh, 18, 2, 49.2 duḥkhaśokasamāviṣṭaścintāvyākulitendriyaḥ //
Manusmṛti
ManuS, 12, 31.2 dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam //
Nyāyasūtra
NyāSū, 1, 2, 7.0 yasmāt prakaraṇacintā so nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ //
Rāmāyaṇa
Rām, Bā, 2, 15.1 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ /
Rām, Bā, 8, 17.1 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate /
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 54, 8.2 savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā //
Rām, Bā, 62, 9.2 savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ //
Rām, Ay, 1, 28.2 dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ //
Rām, Ay, 23, 6.2 apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam //
Rām, Ay, 26, 21.1 evam uktā tu sā cintāṃ maithilī samupāgatā /
Rām, Ay, 51, 6.3 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha //
Rām, Ay, 57, 1.2 atha rājā daśarathaḥ sa cintām abhyapadyata //
Rām, Ay, 79, 16.1 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ /
Rām, Ay, 110, 33.2 cintām abhyagamad dīno vittanāśād ivādhanaḥ //
Rām, Ay, 110, 35.2 cintārṇavagataḥ pāraṃ nāsasādāplavo yathā //
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ki, 1, 16.1 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam /
Rām, Ki, 29, 15.1 taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī /
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 51, 10.2 nādhigacchāmahe pāraṃ magnāś cintāmahārṇave //
Rām, Ki, 52, 16.2 upaviśya mahābhāgāś cintām āpedire tadā //
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Rām, Su, 9, 34.2 jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ //
Rām, Su, 9, 37.1 tasya prādurabhūccintāpunar anyā manasvinaḥ /
Rām, Su, 10, 24.2 vyarthaṃ vīkṣyānilasutaścintāṃ punar upāgamat //
Rām, Su, 10, 25.2 cintām upajagāmātha śokopahatacetanaḥ //
Rām, Su, 11, 51.1 iti cintāsamāpannaḥ sītām anadhigamya tām /
Rām, Su, 11, 58.1 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ /
Rām, Su, 12, 45.2 vanam eṣyati sā ceha rāmacintānukarśitā //
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 28, 2.2 tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ //
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 33, 43.1 tvatkṛte tam anidrā ca śokaścintā ca rāghavam /
Rām, Su, 45, 24.2 avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ //
Rām, Su, 46, 32.2 jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā //
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Su, 57, 12.1 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā /
Rām, Su, 62, 33.1 mā bhūścintāsamāyuktaḥ saṃpratyamitavikrama //
Rām, Su, 63, 13.1 ekaveṇīdharā dīnā tvayi cintāparāyaṇā /
Rām, Yu, 5, 8.1 tadviyogendhanavatā taccintāvipulārciṣā /
Rām, Yu, 32, 4.2 kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat //
Rām, Yu, 41, 14.2 cintāśokasamākrānto viṣaṇṇavadano 'bravīt //
Rām, Yu, 51, 44.1 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati /
Rām, Yu, 72, 8.2 tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī //
Rām, Yu, 82, 4.2 rākṣasyaśca samāgamya dīnāścintāpariplutāḥ //
Rām, Yu, 89, 5.3 cintā me vardhate tīvrā mumūrṣā copajāyate //
Rām, Yu, 89, 17.2 cintām abhyagamacchrīmān ajānaṃs tā mahauṣadhīḥ //
Rām, Yu, 96, 18.2 cintām āpedire sarve sakiṃnaramahoragāḥ //
Rām, Yu, 96, 28.1 iti cintāparaścāsīd apramattaśca saṃyuge /
Rām, Utt, 10, 18.1 na hi cintā mamānyeṣu prāṇiṣvamarapūjita /
Rām, Utt, 22, 23.2 vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare //
Rām, Utt, 30, 15.2 rāma cintāparītātmā dhyānatatparatāṃ gataḥ //
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 43, 11.1 kumārān āgatāñśrutvā cintāvyākulitendriyaḥ /
Rām, Utt, 70, 12.2 janayiṣye kathaṃ putrān iti cintāparo 'bhavat //
Rām, Utt, 79, 13.2 cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā //
Saundarānanda
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
SaundĀ, 6, 4.2 cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā //
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
SaundĀ, 7, 8.2 niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti //
SaundĀ, 11, 6.2 cintayāpsarasāṃ caiva niyamenāyatena ca //
SaundĀ, 13, 35.2 cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ //
SaundĀ, 15, 23.1 yā vikāmopabhogāya cintā manasi vartate /
SaundĀ, 15, 30.1 vṛddhyavṛddhyoratha bhaveccintā jñātijanaṃ prati /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 9, 5.1 nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ /
Amarakośa
AKośa, 1, 233.1 upādhir nā dharmacintā puṃsyādhirmānasī vyathā /
AKośa, 1, 233.2 syāc cintā smṛtirādhyānamutkaṇṭhotkalike same //
Amaruśataka
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 57.2 tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama punarvajramayyāḥ kadā nu //
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 1.4 śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ //
AHS, Sū., 7, 63.1 nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śokabhīkrudhaḥ /
AHS, Sū., 13, 11.2 anekarūpo vyāyāmaś cintā rūkṣaṃ vimardanam //
AHS, Sū., 14, 22.1 mastudaṇḍāhatāriṣṭacintāśodhanajāgaram /
AHS, Śār., 6, 5.2 aśastacintāvacane nagne chindati bhindati //
AHS, Nidānasthāna, 1, 15.1 kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ /
AHS, Utt., 4, 43.1 guruvṛddharṣisiddhābhiśāpacintānurūpataḥ /
AHS, Utt., 7, 1.4 jāyate 'bhihate citte cintāśokabhayādibhiḥ //
AHS, Utt., 13, 94.2 cintābhighātabhīśokaraukṣyāt sotkaṭakāsanāt //
AHS, Utt., 35, 51.1 vāyunā pratilomena svapnacintāparāyaṇaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
Bhallaṭaśataka
BhallŚ, 1, 80.2 vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā //
Bodhicaryāvatāra
BoCA, 1, 2.2 ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedam //
BoCA, 2, 7.2 ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā //
BoCA, 2, 63.1 iyameva tu me cintā yuktā rātriṃdivaṃ sadā /
BoCA, 3, 13.2 dattastebhyo mayā kāyaścintayā kiṃ mayānayā //
BoCA, 8, 22.2 kiṃ punarmādṛśairajñaistasmāt kiṃ kokacintayā //
BoCA, 8, 39.1 sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.2 cinteṣubhinnahṛdayaḥ praviveśa niveśanam //
BKŚS, 1, 46.1 cintāmuṣitanidratvād āhāraviraheṇa ca /
BKŚS, 1, 72.2 bhoḥ siṃhāsanam āroha kiṃ tavottaracintayā //
BKŚS, 2, 1.2 utsṛṣṭapṛthivīcintaḥ pālakaḥ kālam akṣipat //
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 4, 47.1 iti putragatāṃ cintām upāsīnasya bhūpateḥ /
BKŚS, 4, 55.1 sa mṛgājinayātrāyāḥ parītaḥ putracintayā /
BKŚS, 4, 61.1 āsīcca nṛpateś cintā yathāhaṃ putracintayā /
BKŚS, 4, 61.1 āsīcca nṛpateś cintā yathāhaṃ putracintayā /
BKŚS, 4, 72.1 putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam /
BKŚS, 4, 74.1 so 'bravīt putracintainaṃ yadi satyena pīḍayet /
BKŚS, 4, 108.1 tenālaṃ patiputrādicintayā phalahīnayā /
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 11, 20.2 svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ //
BKŚS, 18, 287.2 iti cintāvinodāham ihāse priyajīvitā //
BKŚS, 18, 354.1 suptena priyayā sārdham asuptenārthacintayā /
BKŚS, 18, 591.1 āyacintāṃ parityajya vyayacintāparo bhava /
BKŚS, 18, 591.1 āyacintāṃ parityajya vyayacintāparo bhava /
BKŚS, 18, 627.1 iti cintāturaṃ sā māṃ harṣatyājitadhīratā /
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 21, 10.2 neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi //
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 25, 57.2 iti cintāparādhīnā mahāntaṃ kālam akṣipam //
BKŚS, 25, 87.1 mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ /
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /
Daśakumāracarita
DKCar, 1, 2, 22.1 so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayam ātmīyapracāraprakāram avocat //
DKCar, 1, 4, 14.1 ahamutkalikāvinodaparāyaṇo vanāntare paribhramansarovaratīre cintākrāntacittāṃ dīnavadanāṃ manmanorathaikabhūmiṃ bālacandrikāṃ vyalokayam //
DKCar, 1, 4, 17.2 taccintayā dainyamagaccham iti //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 4, 111.0 na me 'nayāsti cintayā phalam //
DKCar, 2, 6, 130.1 so 'ṣṭādaśavarṣadeśīyaścintāmāpede nāstyadārāṇām ananuguṇadārāṇāṃ vā sukhaṃ nāma //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 8, 49.0 pañcame mantracintayā mahāntamāyāsamanubhavati //
DKCar, 2, 8, 55.0 aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ //
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
DKCar, 2, 8, 61.0 punaḥ ṣaṣṭhe śāstracintākāryacintārambhaḥ //
DKCar, 2, 8, 61.0 punaḥ ṣaṣṭhe śāstracintākāryacintārambhaḥ //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
Divyāvadāna
Divyāv, 2, 52.0 tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 57.0 kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā //
Divyāv, 2, 562.0 tataste ṛṣayaḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ //
Divyāv, 2, 563.0 tato bhagavatā abhihitāḥ maharṣayaḥ kimarthaṃ cintāparāstiṣṭhateti //
Divyāv, 3, 29.0 so 'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 33.0 śakraḥ kathayati mārṣa mā tvaṃ cintāparastiṣṭha //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 8, 163.0 kathaṃ punaḥ sarvasattvān dhanena saṃtarpayiṣyāmīti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 380.0 tataścintāparaḥ śayitaḥ //
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 19, 500.1 tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 517.1 rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Harivaṃśa
HV, 5, 31.1 akṛṣṭapacyā pṛthivī sidhyanty annāni cintayā /
HV, 27, 8.1 cintayābhiparītā sā jagāmaikaviniścayam /
Kirātārjunīya
Kir, 17, 10.2 balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ //
Kumārasaṃbhava
KumSaṃ, 7, 87.2 vācaspatiḥ sann api so 'ṣṭamūrttāv āśāsya cintāstimito babhūva //
Kāmasūtra
KāSū, 1, 1, 13.66 gamyacintā /
KāSū, 4, 1, 2.1 tanmatena kuṭumbacintām ātmani saṃniveśayet //
KāSū, 4, 1, 32.7 kṛṣipaśupālanacintāvāhanavidhānayogāḥ /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
Kāvyālaṃkāra
KāvyAl, 2, 5.2 kiṃtayā cintayā kānte nitānteti yathoditam //
Kūrmapurāṇa
KūPur, 2, 31, 53.1 namo vijñānadehāya cintāyai te namo namaḥ /
KūPur, 2, 43, 9.2 pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ //
Laṅkāvatārasūtra
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam /
Liṅgapurāṇa
LiPur, 1, 7, 7.1 kathaṃ karoti bhagavān cintayā rahitaḥ śivaḥ /
LiPur, 1, 17, 58.3 cintayā rahito rudro vāco yanmanasā saha //
LiPur, 1, 28, 3.2 cintakasya tataścintā anyathā nopapadyate //
LiPur, 1, 28, 24.2 cintā bahuvidhā khyātā saikatra parameṣṭhinā //
LiPur, 1, 28, 27.1 bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ /
LiPur, 1, 88, 81.1 hutvā pañcāhutīḥ samyak taccintāgatamānasaḥ /
LiPur, 2, 1, 77.2 cintām āpedivāṃstatra śokamūrcchākulātmakaḥ //
LiPur, 2, 5, 110.2 prāptamityeva manasā cintāmāpedivāṃstathā //
LiPur, 2, 9, 24.1 rūpopādānacintā ca mānasaṃ bhajanaṃ viduḥ /
Matsyapurāṇa
MPur, 32, 1.3 cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata //
MPur, 44, 53.2 cintayātha parītātmā jagāmātha viniścayam //
MPur, 103, 20.3 etatsarvaṃ viditvā tu cintāvaśamupāgataḥ //
MPur, 130, 1.2 iti cintāyuto daityo divyopāyaprabhāvajam /
MPur, 133, 48.2 avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan //
MPur, 135, 24.1 ya eṣo'sti sa eṣo'stu kā cintā sambhrame sati /
MPur, 154, 143.2 strīsvabhāvādyadduhituścintāṃ hṛdi samudvahan //
MPur, 154, 219.1 sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām /
MPur, 154, 296.2 tataḥ sa cintayāviṣṭo duhitāṃ praśaśaṃsa ca //
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
MPur, 159, 39.1 tataścintākulo daityaḥ śuśrāva kaṭukākṣaram /
MPur, 167, 20.2 kiṃ nu syānmama cinteyaṃ mohaḥ svapno'nubhūyate //
MPur, 167, 22.2 katamaḥ syādayaṃ loka iti cintāmavasthitaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 18.2 ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 24, 8.0 dhyai cintāyām //
PABh zu PāśupSūtra, 5, 24, 10.2 dhyai cintālakṣaṇaṃ dhyānaṃ brahma cauṃkāralakṣaṇam /
PABh zu PāśupSūtra, 5, 33, 5.2 smṛtiḥ cintāyām //
PABh zu PāśupSūtra, 5, 38, 8.0 atra śokaścintetyanarthāntaram //
PABh zu PāśupSūtra, 5, 38, 9.2 sā ca cintā dvividhā bhavati //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 174.0 samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 73.0 rudratattve sadṛśaścintāpravāho dhyānam //
Suśrutasaṃhitā
Su, Sū., 29, 67.2 cintākṛto divā dṛṣṭo bhavantyaphaladāstu te //
Su, Sū., 46, 443.1 gurulāghavacinteyaṃ svabhāvaṃ nātivartate /
Su, Sū., 46, 444.2 jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate //
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Utt., 18, 18.2 durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca //
Su, Utt., 24, 22.1 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān /
Su, Utt., 57, 6.1 saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca /
Su, Utt., 65, 33.2 yathā iha pañcaviṃśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā //
Tantrākhyāyikā
TAkhy, 2, 266.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Viṃśatikāvṛtti
Viṣṇupurāṇa
ViPur, 1, 13, 50.1 akṛṣṭapacyā pṛthivī sidhyantyannāni cintayā /
ViPur, 4, 2, 48.2 narendra kasmāt samupaiṣi cintām /
ViPur, 4, 24, 123.2 madvaṃśasyeti cintārtā jagmur antam ime nṛpāḥ //
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 18, 10.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi /
Viṣṇusmṛti
ViSmṛ, 1, 20.2 madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 98.1 śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ /
Śatakatraya
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
ŚTr, 3, 91.2 vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇāstriyāmā neṣyāmo haracaraṇacintaikaśaraṇāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 232.2 moho mauḍhyaṃ cintā dhyānamamarṣaḥ krodhasaṃbhavaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 5.0 cintakaḥ cintāparaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 5.1 cintayā jāyate duḥkhaṃ nānyatheheti niścayī /
Aṣṭāvakragīta, 12, 1.3 atha cintāsahas tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 7.1 acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau /
Aṣṭāvakragīta, 14, 3.2 nairāśye bandhamokṣe ca na cintā muktaye mama //
Aṣṭāvakragīta, 18, 25.2 iti cintānurodhī yaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 86.1 patatūdetu vā deho nāsya cintā mahātmanaḥ /
Aṣṭāvakragīta, 18, 95.1 jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ /
Aṣṭāvakragīta, 19, 5.2 kva cintā kva ca vācintā svamahimni sthitasya me //
Bhairavastava
Bhairavastava, 1, 8.2 tāvakaśāstraparāmṛtacintā syandati cetasi nirvṛtidhārām //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 12.2 īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate //
BhāgPur, 3, 20, 47.1 dehena vai bhogavatā śayāno bahucintayā /
BhāgPur, 3, 33, 23.2 sutaḥ prasannavadanaṃ samastavyastacintayā //
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
BhāgPur, 4, 24, 66.1 pramattamuccairiti kṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam /
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
BhāgPur, 11, 3, 32.1 kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ /
BhāgPur, 11, 8, 27.2 nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ //
BhāgPur, 11, 9, 3.1 na me mānāpamānau sto na cintā gehaputriṇām /
BhāgPur, 11, 9, 4.1 dvāv eva cintayā muktau paramānanda āplutau /
BhāgPur, 11, 13, 29.2 vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet //
Bhāratamañjarī
BhāMañj, 1, 530.2 kadācidvijane kuntīṃ sa cintākulito 'bravīt //
BhāMañj, 1, 1226.2 draupadyā sahitaṃ jñātvā kṣapāṃ cintākulo 'bhavat //
BhāMañj, 5, 141.2 cintājvareṇa spṛśyante na hi nāma manīṣiṇaḥ //
BhāMañj, 5, 416.2 dinairevāsthiśeṣo 'bhūccintāśokaparāyaṇaḥ //
BhāMañj, 5, 429.2 gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata //
BhāMañj, 5, 501.1 śrutvaitadvidureṇoktaṃ kuntī cintākulāśayā /
BhāMañj, 5, 645.2 drupadaścintayāviṣṭo na lebhe kāryaniścayam //
BhāMañj, 7, 688.2 haiḍimbavapuṣaḥ prāṇaścintācapalacetasaḥ //
BhāMañj, 8, 129.2 cintāsaṃtāpitatanū tasthatuḥ kṣaṇamākulau //
BhāMañj, 13, 201.2 saṃjayaṃ vyayacintāsu nakulaṃ sainyapālane //
BhāMañj, 13, 202.1 dhaumyaṃ brāhmaṇacintāsu sahadevaṃ ca saṃnidhau /
BhāMañj, 13, 337.2 vṛṣṇīnāmāhnikaṃ rājñāṃ cintābharamahaṃ sahe //
BhāMañj, 13, 724.2 kumbhīnyastadhanatrāṇacintāpāṇḍukṛśatviṣaḥ //
BhāMañj, 13, 970.1 tāvaccintāparaḥ so 'bhūdyāvattasya pitā svayam /
BhāMañj, 13, 1066.1 adhyātmacintāgantavyamadhibhūte ca kāraṇam /
BhāMañj, 13, 1598.2 śarīraṃ pīvaramidaṃ cintāśūnyasya vardhate //
BhāMañj, 13, 1724.2 duḥkhaṃ svapiṣi manye 'haṃ cintayā hariṇaḥ kṛśaḥ //
BhāMañj, 14, 203.1 dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
Garuḍapurāṇa
GarPur, 1, 49, 36.2 brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ //
GarPur, 1, 70, 19.2 taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante //
GarPur, 1, 89, 2.3 cintāmavāpa mahītam atīvodvignamānasaḥ //
GarPur, 1, 96, 8.2 śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ //
GarPur, 1, 115, 19.1 cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ /
GarPur, 1, 115, 19.1 cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ /
GarPur, 1, 115, 67.2 cintāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na balaṃ na tejaḥ //
GarPur, 1, 146, 16.1 kriyābhiyogabhīśokacintāvyāyāmamaithunaiḥ /
GarPur, 1, 168, 2.2 cintāvyavāyavyāyāmabhayaśokaprajāgarāt //
Gītagovinda
GītGov, 1, 31.2 amandam kandarpajvarajanitacintākulatayā valadbādhām rādhām sarasam idam ūce sahacarī //
GītGov, 4, 37.1 kandarpajvarasaṃjvarāturatanoḥ āścaryam asyāḥ ciram cetaḥ candanacandramaḥkamalinīcintāsu saṃtāmyati /
GītGov, 6, 18.2 tava kitava vidhāya amandakandarpacintām rasajaladhinimagnā dhyānalagnā mṛgākṣī //
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
Hitopadeśa
Hitop, 0, 29.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 4, 10.7 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 4, 21.8 anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati /
Hitop, 4, 22.11 ato 'haṃ bravīmi anāgatavatīṃ cintām ityādi /
Kathāsaritsāgara
KSS, 1, 3, 57.2 cintā me putra yadbhāryā nānurūpā tava kvacit //
KSS, 1, 4, 10.2 kaṃcidicchatyataścintā putra kāryātra na tvayā //
KSS, 1, 5, 3.2 tatkāryacintayākrāntaḥ svadharmo me 'vasīdati //
KSS, 1, 6, 120.1 tataścintāparo muhyannāhārādiparāṅmukhaḥ /
KSS, 2, 2, 151.1 viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
KSS, 2, 2, 182.1 bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ /
KSS, 2, 3, 7.1 kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ /
KSS, 3, 1, 8.2 asmāsu rājyacintā ca sarvānena samarpitā //
KSS, 3, 1, 115.1 nāstyatra cintā yadrājaputrī gopālakasya sā /
KSS, 3, 4, 235.2 priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ //
KSS, 3, 6, 32.1 atha cintāvinidrasya sthitasyaikākino niśi /
KSS, 4, 1, 37.2 jātaputrecchayā sākaṃ ninye taccintayā dinam //
KSS, 4, 1, 139.2 abhūd vāsavadattā sā taccintākrāntamānasā //
KSS, 4, 3, 3.1 adya taccintayā cāhaṃ suptā niśi kathaṃcana /
KSS, 4, 3, 5.2 putri garbhakṛte cintā na kāryā kācana tvayā //
KSS, 5, 1, 4.1 rājan na rājaputrasya kṛte cintādhunā tvayā /
KSS, 5, 1, 24.1 vardhamānā sahaivaitatsamānodvāhacintayā /
KSS, 5, 1, 27.2 ko 'syāḥ samaḥ syād iti me devi cintā garīyasī //
KSS, 5, 1, 166.1 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
KSS, 5, 2, 166.1 tatsakhītaśca tad buddhvā sacintāhaṃ niśākṣaye /
KSS, 5, 2, 199.2 tatpravīravaraprāpticintā ca mama mānasam //
Kālikāpurāṇa
KālPur, 53, 18.1 yathākrameṇa kartavyaṃ cintāmātraṃ viśuddhaye /
Mātṛkābhedatantra
MBhT, 3, 10.1 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ /
MBhT, 14, 2.2 bhujyate saiva dehasthā kā cintā sādhakasya ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
Narmamālā
KṣNarm, 1, 118.1 yogī haraṇacintāsu prayogī bhūrjayojane /
KṣNarm, 2, 79.2 karotu mama cintāsu sarvāhāraṃ mayā saha //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 6.0 yonimabhitaḥ yasyāḥ aṣṭame śoṇitajāḥ sarvābādhāścottare ṣaṭsaptatirnetrarogāḥ rājyacintāparityāgād yāvatpañcāśataṃ ityarthaḥ //
Rasahṛdayatantra
RHT, 19, 48.1 varjitacintākopaḥ kuryācca sukhāmbunā snānam /
Rasaratnākara
RRĀ, Ras.kh., 1, 9.1 nirvāte bhūgṛhe vātha bāhyacintāvivarjitaḥ /
RRĀ, Ras.kh., 1, 17.2 kalahodvegacintāś ca śokaṃ caiva vivarjayet //
Rasendracintāmaṇi
RCint, 3, 208.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
Ratnadīpikā
Ratnadīpikā, 3, 24.2 apavādadaridratvaṃ cintāśokabhayaṃ bhavet //
Skandapurāṇa
SkPur, 8, 37.2 praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 4.1 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.1 ekacintāprasaktasya yataḥ syād aparodayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 41.2 tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 34.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
Tantrāloka
TĀ, 4, 103.2 tadādare tadarthastu cinteti paricarcyatām //
TĀ, 16, 90.1 tato 'pi cintayā bhūyo 'nusaṃdadhyācchivātmatām /
Ānandakanda
ĀK, 1, 17, 53.1 bahubhāṣyātapachāyāsamacintādhvaroṣaṇam /
ĀK, 1, 20, 19.1 na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ /
ĀK, 1, 20, 159.2 tattveṣu niścalā cintā yā taddhyānaṃ prakīrtyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 4.0 saṃhāraḥ saṃvidekāgnisadbhāvo layacintayā //
Śukasaptati
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Śyainikaśāstra
Śyainikaśāstra, 6, 52.2 cintāpralāpavaivarṇyabhāvaiḥ sattvaṃ vyanakti ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 6.2 kāmakrodhādvegavahā kṣīṇā cintābhayaplutā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 7.0 cintācittodvegarūpā bhayaṃ śatruprabhṛtīnām //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 8.0 eke cintābhayaśramād iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 9.0 cintābhayaśramānnāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 10.0 cintā mānasodvegarūpā jñeyā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 77.2 iti cintākulas tāvad gajāsyaṃ baṭurūpiṇam //
GokPurS, 4, 40.1 vicitram idam ālokya rājā cintākulo 'bhavat /
GokPurS, 10, 49.3 adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat //
Haribhaktivilāsa
HBhVil, 3, 249.1 duḥsvapnā duṣṭacintāś ca bandhyā bhavanti sarvadā /
Haṃsadūta
Haṃsadūta, 1, 2.2 tadāmāṅkṣīc cintāsariti ghanaghūrṇaparicayair agādhāyāṃ bādhāmayapayasi rādhā virahiṇī //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 14.1 evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ /
HYP, Caturthopadeśaḥ, 57.1 bāhyacintā na kartavyā tathaivāntaracintanam /
HYP, Caturthopadeśaḥ, 57.2 sarvacintāṃ parityajya na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 93.1 sarvacintāṃ parityajya sāvadhānena cetasā /
HYP, Caturthopadeśaḥ, 107.1 sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ /
Kokilasaṃdeśa
KokSam, 2, 26.2 tasmin asyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ //
KokSam, 2, 51.2 nidrāmūke jagati rudati śvāsacintājuṣo me saṃkrandantaścaṭulanayane cakravākāḥ sahāyāḥ //
KokSam, 2, 57.1 tvaṃ cāhaṃ ca kṣitim upagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /
Mugdhāvabodhinī
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 49.2, 1.0 cintākopanirodhe hetum āha parame ityādi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 24.2 udvegakrodhakāmeṣu bhayacintodaye tathā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 38.2 kṣaṇadhvaṃsini kāye 'smin kā cintā maraṇe raṇe //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 111.1 tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet tāmeva daridracintāmanuvicintayamānaḥ //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 14, 87.1 svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 20.1 āśrameṣu gatā bālā rātrau cintāparā sthitā /
SkPur (Rkh), Revākhaṇḍa, 194, 6.2 iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 222, 4.2 cintāmavāpa mahatīm agatijño hi pāvane //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 6, 4.6 yadi praśnacintāyāṃ pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.14 vividhaprakāracintāḥ samaviṣamākṣarāṇi pṛthvītattvāni jñātavyānīti /
UḍḍT, 6, 4.17 apcintāyāṃ yadā pṛthivītattvākṣarāṇi bhavanti tadā pṛthvītattvaṃ bhavati /
UḍḍT, 6, 4.20 lābhacintāyāṃ tejākāśākṣarāṇi adhikāni bhavanti tadā te 'śubho 'dhikataro bhavitā /
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /