Occurrences

Taittirīyāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara

Taittirīyāraṇyaka
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
Ṛgveda
ṚV, 5, 79, 9.1 vy ucchā duhitar divo mā ciraṃ tanuthā apaḥ /
Mahābhārata
MBh, 1, 68, 17.7 tadopagṛhya manasā ciraṃ sukham avāpa saḥ //
MBh, 4, 28, 14.2 yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi //
MBh, 5, 38, 15.2 sa rājā sarvataścakṣuściram aiśvaryam aśnute //
MBh, 12, 258, 66.2 cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati //
MBh, 13, 57, 26.2 labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ //
Rāmāyaṇa
Rām, Su, 24, 8.2 na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā //
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 98.2 dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam //
Kāmasūtra
KāSū, 3, 3, 5.6 tatsamīpe ciraṃ sthānam abhinandati /
Liṅgapurāṇa
LiPur, 1, 84, 65.2 ciraṃ sāyujyam āpnoti mahādevyā na saṃśayaḥ //
Matsyapurāṇa
MPur, 48, 85.1 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ /
Bhāratamañjarī
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 49.2 dehasya saukhyaṃ ca sadā karoti ciraṃ tathāyuḥ palitaṃ ca hanti //
Kathāsaritsāgara
KSS, 5, 2, 255.1 iyacciraṃ ca jāto 'haṃ daivād īdṛṅniśācaraḥ /