Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mṛgendraṭīkā
Rasamañjarī
Ratnadīpikā
Skandapurāṇa
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 6, 4.2 tataḥ sa vaidyas tasya rogacihnaṃ dṛṣṭvā cikitsāṃ kartum ārabdhaḥ /
Buddhacarita
BCar, 2, 4.1 nānāṅkacihnair navahemabhāṇḍair vibhūṣitair lambasaṭaistathānyaiḥ /
BCar, 6, 59.2 dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ //
BCar, 9, 18.2 buddhiśca yatnaśca nimittamatra vanaṃ ca liṅgaṃ ca hi bhīrucihnam //
Carakasaṃhitā
Ca, Sū., 5, 107.1 vyāpatticihnaṃ bhaiṣajyaṃ dhūmo yeṣāṃ vigarhitaḥ /
Ca, Nid., 1, 9.2 tatra liṅgam ākṛtirlakṣaṇaṃ cihnaṃ saṃsthānaṃ vyañjanaṃ rūpam ityanarthāntaram //
Ca, Śār., 1, 31.1 guṇāḥ śarīre guṇināṃ nirdiṣṭāścihnameva ca /
Ca, Śār., 1, 155.2 niḥsṛtaḥ sarvabhāvebhyaścihnaṃ yasya na vidyate /
Ca, Indr., 11, 29.3 cihnaṃ kurvanti yaddoṣāstadariṣṭaṃ nirucyate //
Ca, Cik., 3, 7.2 vimuñcataḥ praśāntasya cihnaṃ yacca pṛthak pṛthak //
Mahābhārata
MBh, 2, 13, 18.2 ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam //
MBh, 3, 44, 25.1 vajragrahaṇacihnena kareṇa balasūdanaḥ /
MBh, 3, 66, 6.2 cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ //
MBh, 3, 82, 77.1 tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ /
MBh, 3, 176, 49.2 dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām //
MBh, 3, 176, 51.1 sa gatvā tais tadā cihnair dadarśa girigahvare /
MBh, 3, 188, 66.1 eḍūkacihnā pṛthivī na devagṛhabhūṣitā /
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, 48, 58.1 cihnamātreṇa bhīṣmaṃ tu prajajñustatra kauravāḥ /
MBh, 6, 48, 58.2 tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire //
MBh, 6, 53, 23.2 cihnabhūtāni jagato vināśārthāya bhārata //
MBh, 7, 22, 1.2 sarveṣām eva me brūhi rathacihnāni saṃjaya /
MBh, 12, 139, 29.2 sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham //
Rāmāyaṇa
Rām, Ki, 9, 19.1 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam /
Rām, Ki, 14, 8.1 kṛtābhijñānacihnas tvam anayā gajasāhvayā /
Rām, Ki, 43, 12.1 anena tvāṃ hariśreṣṭha cihnena janakātmajā /
Rām, Su, 33, 7.1 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai /
Rām, Yu, 28, 33.1 vānarā eva naścihnaṃ svajane 'smin bhaviṣyati /
Rām, Yu, 38, 31.1 idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili /
Rām, Yu, 53, 7.2 rājānam imam āsādya suhṛccihnam amitrakam //
Rām, Yu, 92, 26.1 śubhānyetāni cihnāni vijñāyātmagatāni saḥ /
Amarakośa
AKośa, 1, 105.1 kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam /
Amaruśataka
AmaruŚ, 1, 86.2 kṣiptaṃ bhṛśaṃ kupitayā taralotpalākṣyā saubhāgyacihnamiva mūrdhni padaṃ vireje //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 5.2 saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ //
AHS, Nidānasthāna, 11, 63.2 āṭopam ādhmānam apaktiśaktim āsannagulmasya vadanti cihnam //
AHS, Cikitsitasthāna, 13, 20.2 antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 15.1 unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ /
BKŚS, 8, 54.2 yaś cakravarticihnānāṃ sphuṭānām agraṇīr iti //
BKŚS, 9, 90.1 mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate /
BKŚS, 18, 574.2 cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi //
BKŚS, 19, 98.2 śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame //
BKŚS, 19, 110.1 sadṛśaiḥ sphalakasthānāṃ cihnair janitaniścayaḥ /
BKŚS, 20, 383.2 anumāya cirāc cihnair ājagāma svam ālayam //
BKŚS, 22, 225.2 ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ //
BKŚS, 27, 93.1 ityādibhir mayā cihnair ayam avyabhicāritaḥ /
Daśakumāracarita
DKCar, 2, 2, 235.1 sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata //
DKCar, 2, 3, 151.1 matpadacihnāni copavane puṣkarikayā pramārjaya iti //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 235.1 na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
Divyāvadāna
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Harṣacarita
Harṣacarita, 1, 6.1 anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ /
Kirātārjunīya
Kir, 9, 32.2 yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ //
Kir, 13, 14.1 iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe /
Kir, 17, 23.2 ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 51.2 svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ //
Kāmasūtra
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 2, 4, 30.1 puruṣaśca pradeśeṣu nakhacihnair vicihnitaḥ /
KāSū, 2, 5, 41.2 uddiśya svakṛtaṃ cihnaṃ hased anyair alakṣitā //
KāSū, 2, 5, 42.2 svagātrasthāni cihnāni sāsūyeva pradarśayet //
KāSū, 5, 4, 7.2 teṣu nāyakasya yathārthaṃ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ /
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
KāSū, 6, 2, 3.8 svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā //
Kātyāyanasmṛti
KātySmṛ, 1, 176.1 cihnākārasahasraṃ tu samayaṃ cāvijānatā /
KātySmṛ, 1, 253.2 ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 267.2 ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt //
KātySmṛ, 1, 386.3 svarabhedaś ca duṣṭasya cihnāny āhur manīṣiṇaḥ //
KātySmṛ, 1, 391.2 tadabhāve tu cihnasya nānyathaiva pravādayet //
KātySmṛ, 1, 445.2 punas tatra nimajjet sa deśacihnavibhāvite //
KātySmṛ, 1, 797.1 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
KātySmṛ, 1, 961.1 sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam /
Kāvyādarśa
KāvĀ, 1, 26.2 cihnam ākhyāyikāyāś cet prasaṅgena kathāsv api //
KāvĀ, 1, 30.1 kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati /
Kūrmapurāṇa
KūPur, 1, 1, 55.2 kā tvaṃ devi viśālākṣi viṣṇucihnāṅkite śubhe /
KūPur, 1, 31, 31.2 adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ //
Liṅgapurāṇa
LiPur, 1, 2, 35.2 svarginārakiṇāṃ puṃsāṃ cihnaṃ janmāntareṣu ca //
LiPur, 1, 72, 53.2 devāstadānīṃ gaṇapāś ca sarve gaṇā yayuḥ svāyudhacihnahastāḥ //
LiPur, 2, 1, 45.1 viṣṇucihnasamāpannairdīpyamānairakalmaṣaiḥ /
LiPur, 2, 4, 1.3 kāni cihnāni teṣāṃ vai tanno brūhi mahāmate //
Matsyapurāṇa
MPur, 8, 12.3 prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ //
MPur, 83, 20.2 pūrveṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ //
MPur, 153, 27.1 koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam /
MPur, 154, 265.2 śaśāṅkacihnāya sadaiva tubhyamameyamānāya namaḥ stutāya //
Nāradasmṛti
NāSmṛ, 2, 1, 123.2 tatsvahastakriyācihnaprāptiyuktibhir uddharet //
NāSmṛ, 2, 1, 157.1 abhyagracihno vijñeyo daṇḍapāruṣyakṛn naraḥ /
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
NāSmṛ, 2, 11, 6.1 nimnagāpahṛtotsṛṣṭanaṣṭacihnāsu bhūmiṣu /
NāSmṛ, 2, 20, 10.1 tulayitvā naraṃ pūrvaṃ cihnaṃ kuryād dhaṭasya tu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.3 śiṣṭaprāmāṇat cihnadarśanaśravaṇāc ca /
Tantrākhyāyikā
TAkhy, 1, 152.1 kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt //
TAkhy, 2, 178.2 mriyamāṇasya cihnāni yāni tāny eva yācataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 46.1 viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām /
ViPur, 2, 16, 8.3 bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau //
ViPur, 5, 18, 2.1 so 'pyenaṃ dhvajavajrābjakṛtacihnena pāṇinā /
ViPur, 5, 30, 23.1 etatpaśyāmi te rūpaṃ sthūlacihnopalakṣitam /
ViPur, 5, 34, 5.2 naṣṭasmṛtistataḥ sarvaṃ viṣṇucihnamacīkarat //
ViPur, 5, 34, 6.2 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ //
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 10.1 gṛhītacihna evāhamāgamiṣyāmi te puram /
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
ViPur, 5, 34, 21.2 uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam //
ViPur, 5, 34, 22.3 samutsṛjeti cihnāni tatte sampādayāmyaham //
Viṣṇusmṛti
ViSmṛ, 7, 12.1 varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 92.2 yuktiprāptikriyācihnasaṃbandhāgamahetubhiḥ //
YāSmṛ, 2, 153.2 abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravartitā //
YāSmṛ, 2, 202.2 rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ //
YāSmṛ, 2, 212.1 asākṣikahate cihnair yuktibhiś cāgamena ca /
YāSmṛ, 2, 212.2 draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt //
YāSmṛ, 2, 270.2 sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrād vipravāsayet //
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 13.1 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 20.1 ṣoḍaśo 'ṃśaḥ kalā cihnaṃ lakṣaṇaṃ lakṣma lāñchanam /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 35.2 dharmeṇobhayacihnena yaḥ pravṛttinivṛttimān //
BhāgPur, 4, 1, 24.2 vṛṣahaṃsasuparṇasthān svaiḥ svaiś cihnaiś ca cihnitān //
BhāgPur, 4, 15, 9.2 vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 64, 14.2 matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau //
GarPur, 1, 65, 94.1 vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā /
GarPur, 1, 115, 77.2 maraṇe yāni cihnāni tāni cihnāni yācake //
GarPur, 1, 115, 77.2 maraṇe yāni cihnāni tāni cihnāni yācake //
GarPur, 1, 146, 6.2 saṃsthānāṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ //
GarPur, 1, 160, 61.1 ācopam ādhmānam apaktiśaktiḥ āsannagulmasya bhavecca cihnam //
Hitopadeśa
Hitop, 2, 60.2 anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ //
Hitop, 2, 61.3 virakteśvaracihnāni jānīyān matimān naraḥ //
Kathāsaritsāgara
KSS, 1, 3, 69.2 saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā //
KSS, 1, 7, 67.1 vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
Maṇimāhātmya
MaṇiMāh, 1, 28.1 etaiś cihnaiḥ samāyukto nīlakaṇṭha iti smṛtaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.1 anenaiva cihnenāprakarṣavatā avaśiṣṭasya saṃsārasthitihetoḥ pāśajālasyāsūkṣmabuddhīnām apyanumānam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
Rasamañjarī
RMañj, 9, 97.2 tadgraste cihnam ityādi dakṣiṇasyāṃ baliṃ kṣipet //
Ratnadīpikā
Ratnadīpikā, 1, 45.1 vajrāṇi cihnabhūtāni vṛdhā kurvanti cādhamāḥ /
Skandapurāṇa
SkPur, 7, 4.2 icchāmi devadeveśa tvayā cihnamidaṃ kṛtam /
SkPur, 7, 4.3 yena cihnena loko 'yaṃ cihnitaḥ syāj jagatpate //
Smaradīpikā
Smaradīpikā, 1, 58.2 ity uktaṃ kāmaśāstrajñair bhagacihnacatuṣṭayam //
Ānandakanda
ĀK, 1, 14, 38.1 yadātimātraṃ cihnāni dṛśyante vapuṣi priye /
Āryāsaptaśatī
Āsapt, 2, 85.2 smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭim iva //
Āsapt, 2, 330.1 nidhinikṣepasthānasyopari cihnārtham iva latā nihitā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
Haribhaktivilāsa
HBhVil, 3, 25.1 vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram /
HBhVil, 4, 246.2 matsyakūrmādicihnāni cakrādīny āyudhāni ca //
HBhVil, 4, 250.2 śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ /
HBhVil, 4, 252.2 ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema /
HBhVil, 4, 260.3 matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ //
HBhVil, 4, 262.1 mamāvatāracihnāni dṛśyante yasya vigrahe /
HBhVil, 4, 264.1 ubhābhyām api cihnābhyāṃ yo 'ṅkito matsyamudrayā /
HBhVil, 4, 269.1 yasya kaumodakīcihnaṃ bhuje vāme kalipriya /
HBhVil, 4, 296.2 ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ /
HBhVil, 4, 301.2 śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet //
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 5, 347.2 anantacakro bahubhiś cihnair apy upalakṣitaḥ /
HBhVil, 5, 355.3 goṣpadena tu cihnena janus tena samāpyate //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 19.1 yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 37.2 jīvaghnī vāsamaiś cihnair vyākulājīrṇasaṃcayā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 3.3 yaccihnaṃ dṛśyate tatra yathā kalpo vidhīyate //
SkPur (Rkh), Revākhaṇḍa, 83, 69.1 tasyāhaṃ kathayiṣyāmi sthānaiścihnaiśca lakṣitam /
SkPur (Rkh), Revākhaṇḍa, 103, 50.3 gūḍharūpadharāḥ sarve taccihnamupalakṣaye //
SkPur (Rkh), Revākhaṇḍa, 159, 10.1 gatvā manuṣyabhāve tu pāpacihnā bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 29.2 evamādīni cānyāni cihnāni nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 167, 1.2 narmadādakṣiṇe kūle tvaccihnenopalakṣitam /
SkPur (Rkh), Revākhaṇḍa, 170, 5.2 na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca //
SkPur (Rkh), Revākhaṇḍa, 181, 49.2 cihnaṃ hi tava natānāṃ dṛśyata iha janmani prakaṭam //
SkPur (Rkh), Revākhaṇḍa, 192, 50.1 śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /