Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Haribhaktivilāsa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 4.1 nānāṅkacihnair navahemabhāṇḍair vibhūṣitair lambasaṭaistathānyaiḥ /
Mahābhārata
MBh, 3, 176, 49.2 dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām //
MBh, 3, 176, 51.1 sa gatvā tais tadā cihnair dadarśa girigahvare /
Rāmāyaṇa
Rām, Ki, 9, 19.1 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 15.1 unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ /
BKŚS, 9, 90.1 mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate /
BKŚS, 18, 574.2 cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi //
BKŚS, 19, 98.2 śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame //
BKŚS, 19, 110.1 sadṛśaiḥ sphalakasthānāṃ cihnair janitaniścayaḥ /
BKŚS, 20, 383.2 anumāya cirāc cihnair ājagāma svam ālayam //
BKŚS, 22, 225.2 ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ //
BKŚS, 27, 93.1 ityādibhir mayā cihnair ayam avyabhicāritaḥ /
Kāmasūtra
KāSū, 2, 4, 30.1 puruṣaśca pradeśeṣu nakhacihnair vicihnitaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 797.1 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
Matsyapurāṇa
MPur, 83, 20.2 pūrveṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ //
Viṣṇusmṛti
ViSmṛ, 7, 12.1 varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 212.1 asākṣikahate cihnair yuktibhiś cāgamena ca /
YāSmṛ, 2, 283.2 sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 24.2 vṛṣahaṃsasuparṇasthān svaiḥ svaiś cihnaiś ca cihnitān //
Kathāsaritsāgara
KSS, 1, 7, 67.1 vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
Maṇimāhātmya
MaṇiMāh, 1, 28.1 etaiś cihnaiḥ samāyukto nīlakaṇṭha iti smṛtaḥ /
Haribhaktivilāsa
HBhVil, 4, 250.2 śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ /
HBhVil, 4, 252.2 ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema /
HBhVil, 4, 296.2 ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ /
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 5, 347.2 anantacakro bahubhiś cihnair apy upalakṣitaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 37.2 jīvaghnī vāsamaiś cihnair vyākulājīrṇasaṃcayā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 69.1 tasyāhaṃ kathayiṣyāmi sthānaiścihnaiśca lakṣitam /