Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Skandapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 6, 4.2 tataḥ sa vaidyas tasya rogacihnaṃ dṛṣṭvā cikitsāṃ kartum ārabdhaḥ /
Carakasaṃhitā
Ca, Indr., 11, 29.3 cihnaṃ kurvanti yaddoṣāstadariṣṭaṃ nirucyate //
Mahābhārata
MBh, 2, 13, 18.2 ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam //
Rāmāyaṇa
Rām, Yu, 38, 31.1 idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 63.2 āṭopam ādhmānam apaktiśaktim āsannagulmasya vadanti cihnam //
Divyāvadāna
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Kirātārjunīya
Kir, 13, 14.1 iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe /
Kāmasūtra
KāSū, 2, 5, 41.2 uddiśya svakṛtaṃ cihnaṃ hased anyair alakṣitā //
Nāradasmṛti
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
NāSmṛ, 2, 20, 10.1 tulayitvā naraṃ pūrvaṃ cihnaṃ kuryād dhaṭasya tu /
Viṣṇupurāṇa
ViPur, 5, 34, 5.2 naṣṭasmṛtistataḥ sarvaṃ viṣṇucihnamacīkarat //
ViPur, 5, 34, 6.2 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ //
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
Yājñavalkyasmṛti
YāSmṛ, 2, 202.2 rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 15, 9.2 vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ //
Skandapurāṇa
SkPur, 7, 4.2 icchāmi devadeveśa tvayā cihnamidaṃ kṛtam /
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
Haribhaktivilāsa
HBhVil, 4, 260.3 matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 50.3 gūḍharūpadharāḥ sarve taccihnamupalakṣaye //
SkPur (Rkh), Revākhaṇḍa, 170, 5.2 na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca //