Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 15.3 jaṭilaś cīrājinavāsā nātisāṃvatsaraṃ bhuñjīta //
BaudhDhS, 3, 3, 19.2 vanapratiṣṭhaḥ saṃtuṣṭaś cīracarmajalapriyaḥ //
BaudhDhS, 3, 9, 2.1 śucivāsāḥ syāc cīravāsā vā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 9.3 kurvāṇā cīram ātmanaḥ /
Gautamadharmasūtra
GautDhS, 1, 1, 18.0 vāsāṃsi śāṇakṣaumacīrakutapāḥ sarveṣām //
GautDhS, 1, 3, 33.1 jaṭilaś cīrājinavāsāḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 2.0 śucivāsāḥ syāccīravāsā vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 9.0 gavājinaṃ śāṇīcīraṃ kutapaṃ mārgaṃ vā vāsa ucyate //
Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Taittirīyopaniṣad
TU, 1, 4, 2.1 kurvāṇā cīram ātmanaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 9, 1.0 vānaprastho jaṭilaś cīrājinavāsī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 127.0 cīram upamānam //
Buddhacarita
BCar, 7, 36.1 tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa /
BCar, 7, 51.1 kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ /
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
Mahābhārata
MBh, 1, 24, 6.6 nakharomācitaṃ vipraṃ cīrājinajaṭādharam /
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 55, 3.24 brahmahatyāvimokṣārthaṃ kṛtvā cīraṃ niᄆīyutam /
MBh, 1, 67, 14.9 anarhaṃ dhārayan nityam amalaṃ vā cīravalkalam /
MBh, 1, 110, 31.2 kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ //
MBh, 1, 113, 10.30 ityuktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām /
MBh, 1, 123, 30.1 dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam /
MBh, 2, 48, 31.1 saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ /
MBh, 3, 12, 49.2 cīrāṇīva vyudastāni rejus tatra mahāvane //
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 39, 21.1 darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ /
MBh, 3, 91, 26.1 kaṭhināni samādāya cīrājinajaṭādharāḥ /
MBh, 3, 95, 10.1 tataś cīrāṇi jagrāha valkalānyajināni ca /
MBh, 3, 112, 4.2 tathāsya cīrāntaritā prabhāti hiraṇmayī mekhalā me yatheyam //
MBh, 3, 112, 6.2 cīrāṇi tasyādbhutadarśanāni nemāni tadvanmama rūpavanti //
MBh, 3, 119, 5.2 yudhiṣṭhiro yatra jaṭī mahātmā vanāśrayaḥ kliśyati cīravāsāḥ //
MBh, 3, 119, 17.2 svastyāgamad yo 'tirathas tarasvī so 'yaṃ vane kliśyati cīravāsāḥ //
MBh, 3, 145, 29.1 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ /
MBh, 3, 151, 15.1 muniveṣadharaścāsi cīravāsāśca lakṣyase /
MBh, 3, 185, 6.1 taṃ kadācit tapasyantam ārdracīrajaṭādharam /
MBh, 3, 239, 17.1 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ /
MBh, 3, 275, 61.1 sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam /
MBh, 4, 44, 14.2 ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi //
MBh, 5, 79, 6.1 jānāsi hi yathā dṛṣṭvā cīrājinadharān vane /
MBh, 5, 176, 16.2 śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ //
MBh, 7, 16, 22.2 jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca //
MBh, 8, 65, 11.2 jahy arjunaṃ karṇa tataḥ sacīrāḥ punar vanaṃ yāntu cirāya pārthāḥ //
MBh, 9, 44, 82.2 āśīviṣāścīradharā gonāsāvaraṇāstathā //
MBh, 9, 44, 88.1 cīrasaṃvṛtagātrāśca tathā phalakavāsasaḥ /
MBh, 12, 9, 5.2 kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ //
MBh, 12, 18, 34.1 kāṣāyair ajinaiścīrair nagnānmuṇḍāñ jaṭādharān /
MBh, 12, 126, 6.1 tataścīrājinadharaṃ kṛśam uccam atīva ca /
MBh, 12, 162, 38.2 jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ //
MBh, 12, 172, 23.1 dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca /
MBh, 12, 189, 12.2 cīraiḥ parivṛtastasminmadhye channaḥ kuśaistathā //
MBh, 12, 253, 3.1 niyato niyatāhāraścīrājinajaṭādharaḥ /
MBh, 12, 263, 30.1 tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ /
MBh, 12, 273, 12.2 rudhirārdrā ca dharmajña cīravastranivāsinī //
MBh, 12, 277, 35.1 kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca /
MBh, 12, 292, 9.1 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca /
MBh, 12, 292, 13.1 kīṭakāvasanaścaiva cīravāsāstathaiva ca /
MBh, 13, 7, 8.2 cīravalkalasaṃvīte vāsāṃsyābharaṇāni ca //
MBh, 13, 14, 44.2 praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum //
MBh, 13, 26, 49.2 śākabhakṣaścīravāsāḥ kumārīr vindate daśa //
MBh, 13, 40, 30.1 śikhī jaṭī cīravāsāḥ punar bhavati putraka /
MBh, 13, 57, 15.2 cīravalkalavāsobhir vāsāṃsyābharaṇāni ca //
MBh, 13, 129, 40.1 mṛganirmokavasanāścīravalkalavāsasaḥ /
MBh, 13, 130, 12.1 cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ /
MBh, 13, 144, 12.2 cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān /
MBh, 15, 5, 20.2 cīravalkalabhṛd rājan gāndhāryā sahito 'nayā /
MBh, 15, 25, 18.2 upācarad ghoratapo jitātmā tadā kṛśo valkalacīravāsāḥ //
Manusmṛti
ManuS, 6, 6.1 vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā /
ManuS, 11, 102.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
ManuS, 11, 106.1 khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane /
Rāmāyaṇa
Rām, Ay, 10, 28.2 cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ //
Rām, Ay, 16, 25.2 abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa //
Rām, Ay, 16, 28.2 jaṭācīradharo rājñaḥ pratijñām anupālayan //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 19, 11.1 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi /
Rām, Ay, 33, 4.2 sarvāṇy evānujānāmi cīrāṇy evānayantu me //
Rām, Ay, 33, 6.1 atha cīrāṇi kaikeyī svayam āhṛtya rāghavam /
Rām, Ay, 33, 7.1 sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te /
Rām, Ay, 33, 9.2 samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva //
Rām, Ay, 33, 10.3 kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ //
Rām, Ay, 33, 11.1 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā /
Rām, Ay, 33, 12.2 cīraṃ babandha sītāyāḥ kauśeyasyopari svayam //
Rām, Ay, 33, 13.1 tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat /
Rām, Ay, 33, 14.2 kaikeyi kuśacīreṇa na sītā gantum arhati //
Rām, Ay, 44, 20.1 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām /
Rām, Ay, 44, 24.1 tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām /
Rām, Ay, 46, 57.1 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau /
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 67, 8.1 tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasam /
Rām, Ay, 67, 9.2 pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam //
Rām, Ay, 69, 7.1 prasthāpya cīravasanaṃ putraṃ me vanavāsinam /
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 82, 23.2 phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan //
Rām, Ay, 93, 9.1 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam /
Rām, Ay, 93, 25.1 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam /
Rām, Ay, 95, 21.1 ānayeṅgudīpiṇyākaṃ cīram āhara cottaram /
Rām, Ay, 97, 2.2 yasmāt tvam āgato deśam imaṃ cīrajaṭājinī //
Rām, Ār, 1, 2.1 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam /
Rām, Ār, 1, 6.2 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ //
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 6, 4.2 dadarśāśramam ekānte cīramālāpariṣkṛtam //
Rām, Ār, 10, 20.2 kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam //
Rām, Ār, 10, 78.1 prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ /
Rām, Ār, 18, 11.2 puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau //
Rām, Ār, 18, 18.1 mānuṣau śastrasampannau cīrakṛṣṇājināmbarau /
Rām, Ār, 32, 5.1 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ /
Rām, Ār, 37, 15.1 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram /
Rām, Ār, 48, 23.2 nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati //
Rām, Ki, 2, 6.2 chadmanā cīravasanau pracarantāv ihāgatau //
Rām, Ki, 3, 6.2 dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau //
Rām, Ki, 49, 31.1 tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām /
Rām, Su, 18, 24.2 kiṃ kariṣyasi rāmeṇa subhage cīravāsasā //
Rām, Su, 31, 24.2 pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ //
Rām, Su, 33, 25.1 tatastau cīravasanau dhanuḥpravarapāṇinau /
Rām, Su, 46, 44.2 babandhuḥ śaṇavalkaiśca drumacīraiśca saṃhataiḥ //
Rām, Su, 46, 47.1 athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam /
Rām, Su, 46, 51.1 athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ /
Rām, Yu, 23, 5.2 yad gṛhāccīravasanastayā prasthāpito vanam //
Rām, Yu, 112, 5.1 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam /
Rām, Yu, 113, 26.1 krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram /
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 115, 15.2 upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ //
Rām, Utt, 54, 14.1 phalamūlāśano bhūtvā jaṭācīradharastathā /
Saundarānanda
SaundĀ, 7, 51.2 cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ //
Agnipurāṇa
AgniPur, 6, 32.1 rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau /
AgniPur, 6, 49.1 rājyāyāhaṃ na yāsyāmi satyāccīrajaṭādharaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 36.2 gṛhītvā kāṣṭhaloṣṭādi bhramantaṃ cīravāsasam //
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Kirātārjunīya
Kir, 15, 38.1 cāracuñcuś cirārecī cañcaccīrarucā rucaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 93.2 te tryahād ūrdhvam ākhyāya celuś cīraparigrahāḥ //
Kūrmapurāṇa
KūPur, 1, 24, 26.2 jaṭācīradharaṃ śāntaṃ nanāma śirasā munim //
KūPur, 2, 27, 8.1 cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ /
KūPur, 2, 32, 9.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
KūPur, 2, 32, 15.1 kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 5.1 gahvarāya ghaṭeśāya vyomacīrāṃbarāya ca /
LiPur, 1, 40, 70.2 cīrapatrājinadharā niṣkriyā niṣparigrahāḥ //
LiPur, 2, 50, 39.2 cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya vā //
Matsyapurāṇa
MPur, 47, 88.2 cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ //
MPur, 47, 260.1 cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ /
MPur, 144, 72.2 cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 4.0 tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam //
Tantrākhyāyikā
TAkhy, 2, 199.1 dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
Viṣṇupurāṇa
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
Viṣṇusmṛti
ViSmṛ, 53, 1.1 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt //
ViSmṛ, 94, 8.1 carmacīravāsāḥ syāt //
Śatakatraya
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 43.1 cīravāsā nirāhāro baddhavāṅ muktamūrdhajaḥ /
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 3, 21, 47.1 prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam /
BhāgPur, 11, 3, 25.2 viviktacīravasanaṃ saṃtoṣaṃ yena kenacit //
Bhāratamañjarī
BhāMañj, 13, 752.2 nagnaścīrāmbaro vāpi mahārhavasano 'pi vā //
Garuḍapurāṇa
GarPur, 1, 52, 10.1 cīravāsā dvijo 'raṇye cared brahmahaṇavratam /
GarPur, 1, 105, 25.1 agnivarṇaṃ ghṛtaṃ vāpi cīravāsā jaṭī bhavet /
Kathāsaritsāgara
KSS, 1, 4, 69.1 atha cīraikavasano maṣīliptaḥ pade pade /
Rasārṇava
RArṇ, 4, 35.2 cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RArṇ, 4, 36.2 cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //
Ānandakanda
ĀK, 1, 7, 53.2 dhūrtaguñjeṅgudīcīramūlatālāśvagandhikāḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 8.2, 7.0 kiṃviśiṣṭena latādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 28.1 veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām /
Uḍḍāmareśvaratantra
UḍḍT, 9, 83.2 śaśamāṃsaṃ ghṛtaṃ cīraṃ mantram āvartayet tataḥ //