Occurrences

Ṛgveda

Ṛgveda
ṚV, 6, 44, 10.2 nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ //
ṚV, 6, 45, 19.1 pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam /
ṚV, 6, 53, 8.1 yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe /
ṚV, 8, 51, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚV, 8, 80, 3.1 kim aṅga radhracodanaḥ sunvānasyāvited asi /
ṚV, 10, 38, 5.1 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam /