Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 1, 68, 26.2 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā //
MBh, 1, 80, 18.12 coraḥ kilbiṣakaḥ putro jyeṣṭho na jyeṣṭha ucyate //
MBh, 1, 101, 9.2 dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca //
MBh, 1, 101, 11.1 taṃ rājā saha taiścorair anvaśād vadhyatām iti /
MBh, 1, 205, 9.1 brāhmaṇasve hṛte corair dharmārthe ca vilopite /
MBh, 1, 205, 20.2 yāvad āvartayāmyadya corahastād dhanaṃ tava //
MBh, 1, 205, 21.2 śarair vidhvaṃsitāṃścorān avajitya ca tad dhanam //
MBh, 3, 2, 38.1 rājataḥ salilād agneś corataḥ svajanād api /
MBh, 3, 189, 1.2 tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām /
MBh, 3, 189, 3.2 vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati //
MBh, 4, 3, 7.5 naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ /
MBh, 5, 33, 13.3 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MBh, 5, 33, 71.2 corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ //
MBh, 5, 35, 36.1 sāmudrikaṃ vaṇijaṃ corapūrvaṃ śalākadhūrtaṃ ca cikitsakaṃ ca /
MBh, 5, 191, 1.3 corasyeva gṛhītasya na prāvartata bhāratī //
MBh, 8, 19, 63.2 padā coraḥ samākramya sphurato vyahanacchiraḥ //
MBh, 12, 76, 10.1 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi /
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 112, 48.2 mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta //
MBh, 12, 139, 2.2 rājabhiḥ pīḍite loke corair vāpi viśāṃ pate //
MBh, 12, 139, 21.1 kvaciccoraiḥ kvacicchastraiḥ kvacid rājabhir āturaiḥ /
MBh, 12, 166, 24.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 174, 5.1 vyālakuñjaradurgeṣu sarpacorabhayeṣu ca /
MBh, 12, 221, 77.1 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam /
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 263, 11.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 13, 33, 11.2 corāścānye 'nṛtāścānye tathānye naṭanartakāḥ //
MBh, 14, 39, 13.1 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet /
MBh, 14, 39, 14.1 ādityaḥ sattvam uddiṣṭaṃ kucorāstu yathā tamaḥ /