Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauṣītakagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Ānandakanda
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.14 corasyānnaṃ navaśrāddhaṃ sarvaṃ punīta me yavā iti //
Gautamadharmasūtra
GautDhS, 2, 3, 46.1 corasamaḥ sacivo matipūrve //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 25.1 acoraharaṇīyaṃ ca brahma //
Kauṣītakagṛhyasūtra, 3, 12, 30.1 corarājāgnyudakebhyaḥ sadā saṃcayināṃ bhayam /
Vasiṣṭhadharmasūtra
VasDhS, 3, 4.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
VasDhS, 14, 17.1 śraddadhānasya bhoktavyaṃ corasyāpi viśeṣataḥ /
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
VasDhS, 28, 2.2 balāt kāropabhuktā vā corahastagatāpi vā //
Ṛgvedakhilāni
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
Arthaśāstra
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 2, 5, 20.1 corāṇām abhipradharṣaṇe citro ghātaḥ //
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
ArthaŚ, 4, 1, 65.1 evaṃ corān acorākhyān vaṇikkārukuśīlavān /
ArthaŚ, 4, 1, 65.1 evaṃ corān acorākhyān vaṇikkārukuśīlavān /
ArthaŚ, 4, 5, 12.1 purāṇacoravyañjanā vā corān anupraviṣṭāstathaiva karma kārayeyur grāhayeyuśca //
ArthaŚ, 4, 5, 12.1 purāṇacoravyañjanā vā corān anupraviṣṭāstathaiva karma kārayeyur grāhayeyuśca //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
ArthaŚ, 4, 6, 20.1 coraṃ pāradārikaṃ vā vidyāt //
ArthaŚ, 4, 6, 21.1 sagopasthāniko bāhyaṃ pradeṣṭā coramārgaṇam /
ArthaŚ, 4, 7, 18.1 svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta //
ArthaŚ, 4, 8, 6.1 acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca //
ArthaŚ, 4, 8, 6.1 acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca //
ArthaŚ, 4, 8, 6.1 acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca //
ArthaŚ, 4, 8, 6.1 acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca //
ArthaŚ, 4, 8, 7.1 coreṇābhiśasto vairadveṣābhyām apadiṣṭakaḥ śuddhaḥ syāt //
ArthaŚ, 4, 8, 11.1 eteṣāṃ kāraṇānām anabhisaṃdhāne vipralapantam acoraṃ vidyāt //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 9, 7.1 corāṇām abhipradharṣaṇe citro ghātaḥ //
ArthaŚ, 4, 9, 24.1 parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasadaṇḍaś coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikām āryām uttamaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 34.1 jāraṃ cora ityabhiharataḥ pañcaśato daṇḍo hiraṇyena muñcatastadaṣṭaguṇaḥ //
ArthaŚ, 4, 12, 38.1 corahastānnadīvegād durbhikṣād deśavibhramāt /
ArthaŚ, 4, 13, 10.1 avivītānāṃ corarajjukaḥ //
Aṣṭasāhasrikā
ASāh, 10, 10.16 nāsya bhūyaścoramanasikāro bhavati /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
Mahābhārata
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 1, 68, 26.2 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā //
MBh, 1, 80, 18.12 coraḥ kilbiṣakaḥ putro jyeṣṭho na jyeṣṭha ucyate //
MBh, 1, 101, 9.2 dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca //
MBh, 1, 101, 11.1 taṃ rājā saha taiścorair anvaśād vadhyatām iti /
MBh, 1, 205, 9.1 brāhmaṇasve hṛte corair dharmārthe ca vilopite /
MBh, 1, 205, 20.2 yāvad āvartayāmyadya corahastād dhanaṃ tava //
MBh, 1, 205, 21.2 śarair vidhvaṃsitāṃścorān avajitya ca tad dhanam //
MBh, 3, 2, 38.1 rājataḥ salilād agneś corataḥ svajanād api /
MBh, 3, 189, 1.2 tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām /
MBh, 3, 189, 3.2 vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati //
MBh, 4, 3, 7.5 naṣṭacorabhayā nityaṃ vyādhivyāghravivarjitāḥ /
MBh, 5, 33, 13.3 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MBh, 5, 33, 71.2 corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ //
MBh, 5, 35, 36.1 sāmudrikaṃ vaṇijaṃ corapūrvaṃ śalākadhūrtaṃ ca cikitsakaṃ ca /
MBh, 5, 191, 1.3 corasyeva gṛhītasya na prāvartata bhāratī //
MBh, 8, 19, 63.2 padā coraḥ samākramya sphurato vyahanacchiraḥ //
MBh, 12, 76, 10.1 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi /
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 112, 48.2 mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta //
MBh, 12, 139, 2.2 rājabhiḥ pīḍite loke corair vāpi viśāṃ pate //
MBh, 12, 139, 21.1 kvaciccoraiḥ kvacicchastraiḥ kvacid rājabhir āturaiḥ /
MBh, 12, 166, 24.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 174, 5.1 vyālakuñjaradurgeṣu sarpacorabhayeṣu ca /
MBh, 12, 221, 77.1 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam /
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 263, 11.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 13, 33, 11.2 corāścānye 'nṛtāścānye tathānye naṭanartakāḥ //
MBh, 14, 39, 13.1 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet /
MBh, 14, 39, 14.1 ādityaḥ sattvam uddiṣṭaṃ kucorāstu yathā tamaḥ /
Manusmṛti
ManuS, 8, 342.2 dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam //
Rāmāyaṇa
Rām, Ay, 94, 47.1 kaccid āryo viśuddhātmākṣāritaś corakarmaṇā /
Rām, Ay, 94, 48.2 kaccin na mucyate coro dhanalobhān nararṣabha //
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 33, 12.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Daśakumāracarita
DKCar, 1, 3, 7.1 tathāvidhaṃ māmavekṣya bhūsurānmayā śrutaṃ lāṭapativṛttāntaṃ vyākhyāya coravīrāḥ punaravocan mahābhāga vīraketumantriṇo mānapālasya kiṅkarā vayam /
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
Kātyāyanasmṛti
KātySmṛ, 1, 517.2 tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk //
KātySmṛ, 1, 620.2 prasaṅgavinivṛttyarthaṃ coravaddaṇḍam arhati //
KātySmṛ, 1, 631.1 corataḥ salilād agner dravyaṃ yas tu samāharet /
KātySmṛ, 1, 634.1 corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
KātySmṛ, 1, 637.1 vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā /
KātySmṛ, 1, 659.1 na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā //
KātySmṛ, 1, 821.1 acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ /
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
KātySmṛ, 1, 829.2 tau ubhau coradaṇḍena vinīya sthāpayet pathi //
Liṅgapurāṇa
LiPur, 1, 40, 35.2 caurāścorasvahartāro harturhartā tathāparaḥ //
LiPur, 1, 96, 125.2 coravyāghrāhisiṃhāntakṛto rājabhayeṣu ca //
Matsyapurāṇa
MPur, 33, 13.1 saṃkīrṇāścoradharmeṣu pratilomacareṣu ca /
Nāradasmṛti
NāSmṛ, 2, 12, 32.2 aduṣṭaś ced varo rājñā sa daṇḍyas tatra coravat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 47.2 svadravyaṃ puruṣaṃ corāḥ svamāṃsaṃ piśitāśinaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇusmṛti
ViSmṛ, 45, 9.1 dhānyacoro 'ṅgahīnaḥ //
ViSmṛ, 45, 10.1 miśracoro 'tiriktāṅgaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 65.1 sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk /
Śatakatraya
ŚTr, 2, 19.2 ciraṃ cetaś corā abhinavavikāraikaguravo vilāsavyāpārāḥ kim api vijayante mṛgadṛśām //
ŚTr, 2, 62.2 cārabhaṭacoraceṭakanaṭaviṭaniṣṭhīvanaśarāvam //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 17.1 rājannasādhvamātyebhyaścorādibhyaḥ prajā nṛpaḥ /
BhāgPur, 4, 14, 38.2 pāṃsuḥ samutthito bhūriścorāṇāmabhilumpatām //
BhāgPur, 4, 14, 40.1 coraprāyaṃ janapadaṃ hīnasattvamarājakam /
Garuḍapurāṇa
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 96, 60.2 kadaryabaddhacorāṇāṃ tathā cānamnikasya ca //
GarPur, 1, 104, 2.1 svarṇacoraḥ kṛmiḥ kīṭaḥ tṛṇādir gurutalpagaḥ /
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
GarPur, 1, 114, 69.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
Hitopadeśa
Hitop, 1, 176.2 rājataḥ salilād agneś corataḥ svajanād api /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 47.1 nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām /
Rasaratnasamuccaya
RRS, 16, 62.2 tuṃbaruṃ bhārṅgikāṃ rāsnāṃ kaṅkolaṃ corapuṣkaram //
Ānandakanda
ĀK, 1, 2, 255.1 nadīprataraṇe devi coravyāghrādisaṅkaṭe /
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 21, 57.2 vyālāricorakṣudrāpasmārabhūtagrahāpaham //
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
Śukasaptati
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śusa, 23, 34.2 hariharanaragovindāḥ viḍambitā madanacoreṇa //
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Dhanurveda
DhanV, 1, 184.0 bhūtāhicorabhītighnī gṛhītvā puṣyabhāskare //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 53.1 hā cora iti cukrośa sā prabuddhā satī tadā /
GokPurS, 5, 57.1 kuṣṭhavyādhiyutaḥ so 'pi coraiḥ sarvam apāhṛtam /
GokPurS, 12, 73.1 rājānam ūcus te dūtāś coro 'yaṃ brāhmaṇādhamaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 30.2 jitāś coraiś ca rājānaḥ strībhiś ca puruṣāḥ kalau //
ParDhSmṛti, 1, 60.2 taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ //
ParDhSmṛti, 6, 21.1 corau śvapākacaṇḍālau vipreṇābhihatau yadi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 15.1 taṃ rājā sahitaiś corair anvaśād vadhyatām iti /