Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 406.2 mākṣikaṃ saindhavaṃ cullī sāmudraṃ rājikā tathā //
ĀK, 1, 4, 447.2 cullyāṃ pacedbrahmadaṇḍaiścālayetsaptavāsaram //
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 23, 233.2 ruddhvā tāṃ vālukāyantre cullyāṃ dīpāgninā pacet //
ĀK, 1, 25, 114.1 sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /
ĀK, 1, 26, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //
ĀK, 1, 26, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /
ĀK, 1, 26, 43.2 amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //
ĀK, 1, 26, 98.1 cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 1, 26, 128.1 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /
ĀK, 1, 26, 135.1 paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /
ĀK, 2, 4, 32.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
ĀK, 2, 6, 26.1 kṣiptvā cullyāṃ pacedagnau cālayellohacaṭṭunā /
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /