Occurrences

Vaikhānasagṛhyasūtra
Arthaśāstra
Manusmṛti
Amarakośa
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 10.0 culyāḥ pakṣayoragnaya iti //
VaikhGS, 3, 15, 1.0 cullyāṃ kapālamāropya vṛṣabhaśakṛtpiṇḍair jātakāgniṃ sādhayet //
Arthaśāstra
ArthaŚ, 14, 2, 32.1 strīpuṣpapāyitā māṣā vrajakulīmūlaṃ maṇḍūkavasāmiśraṃ cullyāṃ dīptāyām apācanam //
ArthaŚ, 14, 2, 33.1 cullīśodhanaṃ pratīkāraḥ //
Manusmṛti
ManuS, 3, 68.1 pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ /
Amarakośa
AKośa, 2, 615.2 aśmantamuddhānamadhiśrayaṇī cullirantikā //
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Matsyapurāṇa
MPur, 52, 15.2 kaṇḍanī peṣaṇī cullī jalakumbhī pramārjanī //
Suśrutasaṃhitā
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Viṣṇusmṛti
ViSmṛ, 59, 19.1 kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya //
Rasamañjarī
RMañj, 2, 26.1 niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /
RMañj, 5, 30.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RMañj, 5, 41.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //
RMañj, 6, 290.1 piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet /
RMañj, 7, 23.2 tataścullyāṃ lohapātre taile dhattūrasaṃyute //
Rasaprakāśasudhākara
RPSudh, 1, 52.2 culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //
RPSudh, 1, 84.1 culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /
RPSudh, 2, 74.1 culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet /
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 8, 2.2 ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet //
RPSudh, 11, 65.1 mudrāṃ kṛtvā śoṣayitvā paścāccullyāṃ niveśayet /
RPSudh, 11, 119.2 paścāccullyāṃ samāropya vahniṃ kuryācchanaiḥ śanaiḥ //
Rasaratnasamuccaya
RRS, 2, 37.2 bharjayetsaptavārāṇi cullīsaṃsthitakharpare //
RRS, 5, 173.1 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /
RRS, 8, 98.2 mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RRS, 9, 8.3 cullyām āropayed etat pātanāyantramucyate //
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
RRS, 9, 24.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RRS, 9, 35.2 cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
RRS, 9, 42.2 paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam //
RRS, 9, 86.1 kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
RRS, 11, 117.2 cullyopari pacec cāhni bhasma syāllavaṇopamam //
RRS, 13, 70.2 cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā /
RRS, 16, 53.1 droṇīcullyāṃ nyasetkhallaṃ sāṅgārāyāṃ prayatnataḥ /
RRS, 16, 131.1 cullyāṃ niveśya yatnena jvālayenmṛduvahninā /
Rasaratnākara
RRĀ, R.kh., 2, 30.2 cullyopari paced vahnau bhasma syādaruṇopamam //
RRĀ, R.kh., 3, 21.2 mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //
RRĀ, R.kh., 3, 44.2 tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet //
RRĀ, R.kh., 4, 23.2 ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet //
RRĀ, R.kh., 4, 27.1 ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /
RRĀ, R.kh., 4, 41.2 bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //
RRĀ, R.kh., 8, 63.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /
RRĀ, R.kh., 8, 65.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
RRĀ, R.kh., 8, 78.2 kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake //
RRĀ, R.kh., 8, 87.2 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //
RRĀ, Ras.kh., 7, 5.1 tataś cullyāṃ lohapātre taile dhattūrasambhave /
RRĀ, V.kh., 4, 18.2 truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //
RRĀ, V.kh., 4, 54.1 kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /
RRĀ, V.kh., 4, 59.1 pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /
RRĀ, V.kh., 4, 159.2 mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //
RRĀ, V.kh., 6, 77.1 yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 61.1 yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /
RRĀ, V.kh., 8, 77.1 cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /
RRĀ, V.kh., 9, 48.1 vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /
RRĀ, V.kh., 9, 62.1 śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /
RRĀ, V.kh., 10, 19.2 cālayetpācayeccullyāṃ yāvatsaptadināvadhi //
RRĀ, V.kh., 12, 31.2 trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 81.1 mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
RRĀ, V.kh., 19, 53.1 kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā /
Rasendracintāmaṇi
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 6, 37.2 pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /
RCint, 6, 48.1 vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /
RCint, 6, 53.2 praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan //
Rasendracūḍāmaṇi
RCūM, 4, 114.2 sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RCūM, 5, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //
RCūM, 5, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /
RCūM, 5, 43.2 amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram //
RCūM, 10, 23.1 bharjayetsaptavārāṇi cullīsaṃsthitakharpare /
RCūM, 14, 148.2 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /
Rasendrasārasaṃgraha
RSS, 1, 71.2 niveśya cullyāṃ dahanaṃ mandaṃ madhyaṃ kharaṃ kramāt //
RSS, 1, 273.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //
RSS, 1, 283.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca cālayet //
RSS, 1, 292.1 vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayetsudhīḥ /
RSS, 1, 361.3 cullyāmagnipratāpena mriyate praharadvaye //
Rasādhyāya
RAdhy, 1, 338.2 svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //
RAdhy, 1, 386.2 ā kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //
Rasārṇava
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
Ānandakanda
ĀK, 1, 4, 406.2 mākṣikaṃ saindhavaṃ cullī sāmudraṃ rājikā tathā //
ĀK, 1, 4, 447.2 cullyāṃ pacedbrahmadaṇḍaiścālayetsaptavāsaram //
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 23, 233.2 ruddhvā tāṃ vālukāyantre cullyāṃ dīpāgninā pacet //
ĀK, 1, 25, 114.1 sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /
ĀK, 1, 26, 11.2 kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //
ĀK, 1, 26, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /
ĀK, 1, 26, 43.2 amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //
ĀK, 1, 26, 98.1 cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 1, 26, 128.1 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /
ĀK, 1, 26, 135.1 paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /
ĀK, 2, 4, 32.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
ĀK, 2, 6, 26.1 kṣiptvā cullyāṃ pacedagnau cālayellohacaṭṭunā /
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 32.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
ŚdhSaṃh, 2, 12, 32.2 niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //
ŚdhSaṃh, 2, 12, 42.2 ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //
ŚdhSaṃh, 2, 12, 122.1 mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /
ŚdhSaṃh, 2, 12, 186.1 kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /
ŚdhSaṃh, 2, 12, 261.2 piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.5 tat piṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 79.3 niveśya cullyāṃ tu śanaiḥ pradīpapramāṇam asyādyatale vidadhyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.2 niveśya cullyāṃ dahanaṃ mandamadhyakharakramāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
Bhāvaprakāśa
BhPr, 7, 3, 39.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /
BhPr, 7, 3, 63.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
BhPr, 7, 3, 172.1 niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /
BhPr, 7, 3, 186.2 samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //
BhPr, 7, 3, 224.2 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.2 cullyupari sthitaṃ pātraṃ pācayedyāmakadvayam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 upari pātraṃ dattvā mudrayitvā tadupari gomayaṃ jalaṃ kiṃcit pradātavyaṃ yāmadvayaṃ cullyāṃ pacet //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 13.2 cullyām āropayedetat pātanāyantram īritam //
Rasakāmadhenu
RKDh, 1, 1, 19.1 kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
RKDh, 1, 1, 57.1 cullyām āropayed etat pātanayantram īritam /
RKDh, 1, 1, 60.2 cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /
RKDh, 1, 1, 71.5 sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /
RKDh, 1, 1, 81.2 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ //
RKDh, 1, 1, 85.2 cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ //
RKDh, 1, 1, 139.2 samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ //
RKDh, 1, 1, 145.3 cullyām āropayedetat pātanāyantramīritam //
RKDh, 1, 1, 146.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RKDh, 1, 1, 148.3 ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 55.2, 2.0 vahnisthite prajvalitacullyupari eva avasthite //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 9, 25.2, 3.0 tadeva vivṛṇoti cullīmiti //
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 42.2, 2.0 karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā yā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 8, 65.2, 4.0 ādiśabdena sāgnikacullīsthe kaṭāhe vā pāradasya tasya dhāraṇamityādi //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 25.2, 6.0 atha vistareṇāha cullīṃ caturmukhīmiti //
RRSṬīkā zu RRS, 9, 35.3, 10.0 bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 56.3, 3.0 adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam //
RRSṬīkā zu RRS, 9, 64.3, 7.0 yantrasyādhastācca cullyāṃ vahniṃ prajvālayedityantimaślokena saṃbandho bodhyaḥ //
RRSṬīkā zu RRS, 10, 64.2, 4.1 tasminnaṅgārakān kṣiptvā cullyāṃ vā ceṣṭikāsu ca /
Rasasaṃketakalikā
RSK, 1, 21.2 tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //
RSK, 1, 42.1 prottānakharpare cullyāṃ sphaṭikālepite kṣipet /
RSK, 4, 13.2 ruddhvā cullyāṃ mandavahnau pacedyāmadvayaṃ tataḥ //
Rasataraṅgiṇī
RTar, 4, 8.2 saṃveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ //
RTar, 4, 17.2 cullyāṃ nidhāyāgnimatha pradadyādetanmataṃ vai khalu bhasmayantram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 25.2 asipattravanaṃ ghoraṃ yamacullī sudāruṇā //
Yogaratnākara
YRā, Dh., 179.1 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet /
YRā, Dh., 229.1 taptakhalve rasaṃ kṣiptvā adhaścullyāstuṣāgnibhiḥ /
YRā, Dh., 251.1 pañca pūjyāḥ kumāryaśca tataścullyāṃ vinikṣipet /