Occurrences

Arthaśāstra
Daśakumāracarita
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Gūḍhārthadīpikā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 14, 2, 33.1 cullīśodhanaṃ pratīkāraḥ //
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Rasaratnasamuccaya
RRS, 2, 37.2 bharjayetsaptavārāṇi cullīsaṃsthitakharpare //
RRS, 8, 98.2 mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
Rasaratnākara
RRĀ, V.kh., 9, 62.1 śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /
Rasendracūḍāmaṇi
RCūM, 4, 114.2 sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RCūM, 10, 23.1 bharjayetsaptavārāṇi cullīsaṃsthitakharpare /
Rasādhyāya
RAdhy, 1, 386.2 ā kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.2 cullyupari sthitaṃ pātraṃ pācayedyāmakadvayam /
Rasakāmadhenu
RKDh, 1, 1, 71.5 sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 55.2, 2.0 vahnisthite prajvalitacullyupari eva avasthite //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 65.2, 4.0 ādiśabdena sāgnikacullīsthe kaṭāhe vā pāradasya tasya dhāraṇamityādi //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //