Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Bhramarāṣṭaka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa

Arthaśāstra
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
Buddhacarita
BCar, 4, 35.1 cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire /
BCar, 4, 41.1 pratiyogārthinī kācid gṛhītvā cūtavallarīm /
BCar, 4, 44.1 paśya bhartaścitaṃ cūtaṃ kusumairmadhugandhibhiḥ /
BCar, 4, 46.1 cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ /
Mahābhārata
MBh, 1, 57, 38.4 aśokaiścampakaiścūtaistilakair atimuktakaiḥ /
MBh, 1, 116, 3.1 palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ /
MBh, 1, 116, 3.5 cūtair mañjiribhiścaiva pārijātavanair api /
MBh, 6, 92, 27.2 vasante puṣpaśabalāścūtāḥ prapatitā iva //
MBh, 7, 44, 27.1 cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ /
MBh, 13, 106, 32.2 vanaṃ cūtānāṃ ratnavibhūṣitānāṃ na caiva teṣām āgato 'haṃ phalena //
Rāmāyaṇa
Rām, Ay, 85, 27.2 āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ //
Rām, Ār, 14, 17.1 cūtair aśokais tilakaiś campakaiḥ ketakair api /
Rām, Ār, 40, 28.2 karṇikārān aśokāṃś ca cūtāṃś ca madirekṣaṇā //
Rām, Ār, 69, 3.2 aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ //
Rām, Ki, 1, 39.1 cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ /
Rām, Su, 8, 21.1 cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ /
Rām, Su, 12, 3.2 uddālakānnāgavṛkṣāṃścūtān kapimukhān api //
Rām, Yu, 4, 57.1 campakāṃstilakāṃścūtān aśokān sinduvārakān /
Rām, Yu, 15, 17.2 cūtaiścāśokavṛkṣaiśca sāgaraṃ samapūrayan //
Rām, Yu, 47, 73.1 so 'śvakarṇān dhavān sālāṃścūtāṃścāpi supuṣpitān /
Rām, Utt, 41, 2.1 candanāgarucūtaiśca tuṅgakāleyakair api /
Rām, Utt, 41, 5.2 śobhitāṃ śataśaścitraiścūtavṛkṣāvataṃsakaiḥ //
Saundarānanda
SaundĀ, 6, 25.2 papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ //
SaundĀ, 7, 4.1 sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam /
SaundĀ, 7, 8.1 latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām /
Amarakośa
AKośa, 1, 29.1 aravindamaśokaṃ ca cūtaṃ ca navamallikā /
AKośa, 2, 82.2 āmraścūto rasālo 'sau sahakāro 'tisaurabhaḥ //
Amaruśataka
AmaruŚ, 1, 76.1 ālambyāṅgaṇavāṭikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 35.1 kāyamāne cite cūtapravālaphalalumbibhiḥ /
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 11.2 nilīnakokilakulā tanvī cūtalateva sā //
BKŚS, 18, 37.1 tataḥ samañjarījālair mādhavīcūtapallavaiḥ /
BKŚS, 28, 101.1 ye mayāropitāś cūtā mādhavīcampakādayaḥ /
Daśakumāracarita
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 2, 3.1 nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
Kirātārjunīya
Kir, 5, 26.1 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ /
Kir, 10, 31.1 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim /
Kir, 10, 53.1 kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī /
Kumārasaṃbhava
KumSaṃ, 1, 27.2 anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā //
KumSaṃ, 2, 64.2 sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā //
KumSaṃ, 3, 27.1 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
KumSaṃ, 3, 30.2 rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra //
KumSaṃ, 3, 32.1 cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja /
KumSaṃ, 4, 14.2 vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati //
KumSaṃ, 4, 38.2 nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā //
KumSaṃ, 6, 2.2 cūtayaṣṭir ivābhyāṣye madhau parabhṛtāmukhī //
Kāmasūtra
KāSū, 2, 10, 2.5 accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca /
Kāvyālaṃkāra
KāvyAl, 4, 31.2 phullāḥ surabhayantīme cūtāḥ kānanaśobhinaḥ //
Liṅgapurāṇa
LiPur, 2, 6, 50.2 nyagrodhaṃ vā gṛhe yeṣāmaśvatthaṃ cūtameva vā //
Matsyapurāṇa
MPur, 93, 21.2 cūtapallavasaṃchannaṃ phalavastrayugānvitam //
MPur, 131, 7.2 ārāmeṣu sacūteṣu tapodhanavaneṣu ca //
MPur, 154, 207.2 cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ //
MPur, 161, 56.2 cūtā nīpāḥ prasthapuṣpāḥ kadambā bakulā dhavāḥ //
Suśrutasaṃhitā
Su, Sū., 6, 27.2 kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Trikāṇḍaśeṣa
TriKŚ, 2, 47.2 pikabandhustu cūtaḥ syāt strīpriyaḥ ṣaṭpadātithiḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.1 praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.2 cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.1 puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.1 tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.1 rucirakanakakāntīn muñcataḥ puṣparāśīnmṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 174.1 āmraś cūtaś cāvatalaḥ kāntaḥ piṇḍaphalas tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 42.2 kundamandārakuṭajaiś cūtapotair alaṃkṛtam //
BhāgPur, 4, 6, 15.1 cūtaiḥ kadambair nīpaiś ca nāgapunnāgacampakaiḥ /
BhāgPur, 4, 9, 55.1 cūtapallavavāsaḥsraṅmuktādāmavilambibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 323.2 yayau tadeva cūtālīsaṃsarpipavanaṃ vanam //
BhāMañj, 1, 922.1 puṃnāgakesarāśokacūtakiñjalkapiñjare /
BhāMañj, 1, 1269.2 bālacūtanikuñjeṣu vijahāra smaropamaḥ //
BhāMañj, 5, 360.2 kaiścūtacampakavanaṃ dahyate [... au3 letterausjhjh] kāraṇāt //
BhāMañj, 7, 192.1 śiraḥphaloccayaṃ cakre rājacūtavaneṣu saḥ /
BhāMañj, 7, 217.1 tasminnipatite vīre bālacūta ivānilaiḥ /
Garuḍapurāṇa
GarPur, 1, 117, 4.2 śarkarāśākamaṇḍāśca cūtajaṃ dantadhāvanam //
Gītagovinda
GītGov, 1, 40.1 sphuradatimuktalatāparirambhaṇamukulitapulakitacūte vṛndāvanavipine parisaraparigatayamunājalapūte /
GītGov, 2, 36.2 api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati //
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 4, 10.2 praṇamati makaram adhaḥ vinidhāya kare ca śaram navacūtam //
Kathāsaritsāgara
KSS, 1, 4, 12.2 dayitāmandirāsannabālacūtataroradhaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 104.2 vanapuṣpaḥ śavaścūtaḥ parapuṣṭamadodbhavaḥ //
Rasaratnasamuccaya
RRS, 16, 99.2 dhātakīmocaniryāsaścūtāsthigrahaṇīharam //
Rājanighaṇṭu
RājNigh, Āmr, 9.1 āmraḥ kāmaśaraś cūto rasālaḥ kāmavallabhaḥ /
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
Skandapurāṇa
SkPur, 13, 100.1 nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ /
SkPur, 13, 106.1 priyaṅgūścūtataravaścūtāṃścāpi priyaṅgavaḥ /
SkPur, 13, 106.1 priyaṅgūścūtataravaścūtāṃścāpi priyaṅgavaḥ /
Ānandakanda
ĀK, 1, 16, 79.2 varā bhṛṅgī cūtabījaṃ mṛṇālaṃ ca priyaṅgukam //
ĀK, 1, 19, 78.2 cūtacampakapunnāgapūgakesarapāṭalam //
ĀK, 1, 19, 113.2 etadrasālā vikhyātā rambhāpanasacūtajaiḥ //
Āryāsaptaśatī
Āsapt, 2, 30.1 ayi cūtavalli phalabharanatāṅgi viṣvagvikāsisaurabhye /
Āsapt, 2, 134.1 utkṣiptabāhudarśitabhujamūlaṃ cūtamukula mama sakhyā /
Āsapt, 2, 190.1 kopavati pāṇilīlācañcalacūtāṅkure tvayi bhramati /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Haribhaktivilāsa
HBhVil, 2, 80.2 pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ //
Haṃsadūta
Haṃsadūta, 1, 32.1 iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam /
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Kokilasaṃdeśa
KokSam, 1, 4.2 caitrārambhe samuditamadhuśrīkaṭākṣābhirāmaṃ cūtāṅkūrāsvadanarasikaṃ kokilaṃ saṃdadarśa //
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 23.1 cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
KokSam, 1, 23.1 cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
KokSam, 2, 46.1 tyaktvā cūtānapi kusumitānāgato matsamīpaṃ kiṃ nveṣa syāt kamapi kuśalodantam ākhyātukāmaḥ /