Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 13.2 cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet //
BhPr, 6, 2, 59.3 dviguṇaḥ pippalīcūrṇād guḍo'tra bhiṣajāṃ mataḥ //
BhPr, 6, 2, 100.1 taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam /
BhPr, 7, 3, 16.1 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ /
BhPr, 7, 3, 84.1 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /
BhPr, 7, 3, 92.1 śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
BhPr, 7, 3, 94.1 kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
BhPr, 7, 3, 94.3 evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //
BhPr, 7, 3, 97.1 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /
BhPr, 7, 3, 157.1 iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /
BhPr, 7, 3, 157.1 iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /
BhPr, 7, 3, 167.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
BhPr, 7, 3, 184.1 ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /
BhPr, 7, 3, 184.2 taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //
BhPr, 7, 3, 220.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /