Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 22.1 iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /
RMañj, 1, 23.2 viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //
RMañj, 1, 31.1 kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /
RMañj, 2, 9.1 nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /
RMañj, 2, 55.2 punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //
RMañj, 3, 45.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RMañj, 3, 70.2 cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //
RMañj, 5, 14.2 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //
RMañj, 5, 42.1 tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /
RMañj, 5, 52.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
RMañj, 5, 56.1 dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /
RMañj, 5, 56.3 puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //
RMañj, 6, 22.1 markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām /
RMañj, 6, 25.1 palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /
RMañj, 6, 29.2 bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //
RMañj, 6, 54.1 sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /
RMañj, 6, 63.2 taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //
RMañj, 6, 63.2 taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //
RMañj, 6, 90.1 vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /
RMañj, 6, 95.1 apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 175.1 paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /
RMañj, 6, 185.1 sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /
RMañj, 6, 218.1 kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
RMañj, 6, 238.1 dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /
RMañj, 6, 247.1 ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet /
RMañj, 6, 248.1 paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 265.2 cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //
RMañj, 6, 293.2 pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //
RMañj, 6, 293.2 pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //
RMañj, 6, 311.2 śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
RMañj, 6, 338.0 pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam //
RMañj, 7, 8.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RMañj, 7, 11.1 vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam /
RMañj, 8, 18.1 daśamāṃśena karpūramasmiṃścūrṇe pradāpayet /
RMañj, 8, 21.1 triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam /
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 15.1 niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā /
RMañj, 9, 16.1 tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam /
RMañj, 9, 36.1 muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam /
RMañj, 9, 37.1 haritālacūrṇakalikā lepāt tenaiva vāriṇā sadyaḥ /
RMañj, 9, 38.2 manaḥśilātālakacūrṇalepāt karoti nirlomaśiraḥ kṣaṇāt //
RMañj, 9, 43.1 nāgakeśarapuṣpāṇāṃ cūrṇaṃ gosarpiṣā saha /
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /