Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 9, 8.3, 11.0 cūrṇaḥ sudhā śvetaṃ lepadravyamityarthaḥ //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 10.0 atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
RRSṬīkā zu RRS, 11, 66.2, 3.0 taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye //
RRSṬīkā zu RRS, 11, 71.2, 13.2 dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet /
RRSṬīkā zu RRS, 11, 92.2, 7.0 saindhavatulyaṃ cūrṇatvaṃ yāti //