Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 2, 17.0 cūrṇāni karoti //
KauśS, 4, 2, 29.0 mātṛnāmnoḥ sarvasurabhicūrṇānyanvaktāni hutvā śeṣeṇa pralimpati //
KauśS, 4, 4, 9.0 tvayā pūrṇam iti kośena śamīcūrṇāni bhakte //
KauśS, 5, 5, 22.0 palāśe cūrṇeṣūttarān //
KauśS, 5, 5, 25.0 cūrṇair avakirati //
KauśS, 6, 1, 23.0 ye 'māvāsyāṃ iti saṃnahya sīsacūrṇāni bhakte 'laṃkāre //
KauśS, 7, 9, 12.1 nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati //
KauśS, 10, 2, 31.1 bṛhaspatineti sarvasurabhicūrṇāny ṛcarcā kāmpīlapalāśena mūrdhnyāvapati //
KauśS, 11, 3, 31.1 paścāt kalaśe samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //