Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 2, 9.1 kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet /
UḍḍT, 2, 15.2 viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet //
UḍḍT, 2, 33.1 etad unmattakaraṃ cūrṇaṃ bhakṣaṇāt tatkaraṃ vrajet /
UḍḍT, 2, 36.2 lavaṇaṃ taṃ tu saṃgṛhya cūrṇaṃ kṛtvā vicakṣaṇaḥ //
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 2, 46.1 padamūlasya cūrṇaṃ tu kṣālayet kāñjikena tu /
UḍḍT, 3, 3.1 śatruniryāsaṃ saṃgṛhya cūrṇaṃ sattvaṃ ca tasya vai /
UḍḍT, 3, 9.3 āmalakyāś ca cūrṇena strīdugdhasahitena ca //
UḍḍT, 3, 11.1 cūrṇīkṛtais tac cūrṇaṃ tu dugdhena saha dāpayet /
UḍḍT, 8, 13.10 etac cūrṇaṃ surebhyo 'pi durlabham /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 8, 13.12 etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 9, 16.1 iti atha cūrṇavidhiḥ /
UḍḍT, 9, 16.3 tagarajaṃ caiṣāṃ cūrṇaṃ kṣiptaṃ vimohane //
UḍḍT, 9, 17.2 pakṣāvaler idaṃ cūrṇaṃ kṣiptaṃ śirasi mohanam //
UḍḍT, 9, 31.6 tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
UḍḍT, 13, 16.5 pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
UḍḍT, 15, 8.2 śirīṣavṛkṣatvakcūrṇaṃ khadiraṃ vinā tāmbūlarāgaṃ janayati /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
UḍḍT, 15, 12.3 hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale niḥkṣipya sabījaṃ kṛṣir uccalati //
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
UḍḍT, 15, 13.5 ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /