Occurrences

Bhāradvājagṛhyasūtra
Kauśikasūtra
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
Kauśikasūtra
KauśS, 2, 2, 17.0 cūrṇāni karoti //
KauśS, 4, 2, 29.0 mātṛnāmnoḥ sarvasurabhicūrṇānyanvaktāni hutvā śeṣeṇa pralimpati //
KauśS, 4, 4, 9.0 tvayā pūrṇam iti kośena śamīcūrṇāni bhakte //
KauśS, 5, 5, 22.0 palāśe cūrṇeṣūttarān //
KauśS, 5, 5, 25.0 cūrṇair avakirati //
KauśS, 6, 1, 23.0 ye 'māvāsyāṃ iti saṃnahya sīsacūrṇāni bhakte 'laṃkāre //
KauśS, 7, 9, 12.1 nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati //
KauśS, 10, 2, 31.1 bṛhaspatineti sarvasurabhicūrṇāny ṛcarcā kāmpīlapalāśena mūrdhnyāvapati //
KauśS, 11, 3, 31.1 paścāt kalaśe samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //
Kauṣītakyupaniṣad
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 12.0 kuvalakarkandhubadaracūrṇāni cāvapati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
Āpastambadharmasūtra
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Āpastambagṛhyasūtra
ĀpGS, 23, 3.1 asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāḥ sambādha upavapet //
Āpastambaśrautasūtra
ĀpŚS, 19, 5, 8.1 cūrṇāni tāni dadhnodaśvitā vā saṃsṛjya darbhaiḥ paritaṃsya nidadhāti //
ĀpŚS, 19, 5, 10.1 teṣām eva sthūlacūrṇāni saṃsrāveṇābhiṣiktāni sa nagnahuḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 13, 46.0 caturbhāgasuvarṇaṃ vā vālukāhiṅgulukasya rasena cūrṇena vā vāsayet //
ArthaŚ, 2, 14, 48.1 haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vā vastraṃ saṃyūhya yat parimṛdnanti tat parimardanam //
ArthaŚ, 2, 14, 48.1 haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vā vastraṃ saṃyūhya yat parimṛdnanti tat parimardanam //
ArthaŚ, 2, 25, 33.1 tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ lodhracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktam antarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati //
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 1, 6.1 dhāmārgavayātudhānamūlaṃ bhallātakapuṣpacūrṇayuktam ārdhamāsikaḥ //
ArthaŚ, 14, 1, 7.1 vyāghātakamūlaṃ bhallātakapuṣpacūrṇayuktaṃ kīṭayogo māsikaḥ //
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 22.1 dūṣīviṣaṃ madanakodravacūrṇam apajihvikāyogaḥ //
ArthaŚ, 14, 1, 27.1 bhaṅgakvāthopanayanam auṣadhānām cūrṇaṃ prāṇabhṛtām sarveṣāṃ vā kvāthopanayanam evaṃ vīryavattaraṃ bhavati //
ArthaŚ, 14, 2, 1.1 śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhṛtyārdhamāsikaḥ kṣudyogaḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 18.1 khadyotacūrṇaṃ sarṣapatailayuktaṃ rātrau jvalati //
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ vā śakunakaṅgutailayuktaṃ tejanacūrṇam //
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ vā śakunakaṅgutailayuktaṃ tejanacūrṇam //
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ vā śakunakaṅgutailayuktaṃ tejanacūrṇam //
ArthaŚ, 14, 2, 24.1 tena pradigdham aṅgaṃ kuśāmraphalatailasiktaṃ samudramaṇḍūkīphenakasarjarasacūrṇayuktaṃ vā jvalati //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 9.1 tato 'nyatamenākṣicūrṇenābhyaktākṣo naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 15.1 brāhmaṇasya pretakārye yo gaur māryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnām antardhānam //
ArthaŚ, 14, 3, 17.1 ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇām antardhānam //
ArthaŚ, 14, 4, 3.1 pṛṣatanakulanīlakaṇṭhagodhāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
ArthaŚ, 14, 4, 8.1 kaṭphaladravantīviḍaṅgācūrṇaṃ nastaḥkarma śirorogaharam //
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 25.0 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic //
Aṣṭādhyāyī, 3, 4, 35.0 śuṣkacūrṇarūkṣeṣu piṣaḥ //
Aṣṭādhyāyī, 4, 4, 23.0 cūrṇādiniḥ //
Aṣṭādhyāyī, 6, 2, 134.0 cūrṇādīny aprāṇiṣaṣṭhyāḥ //
Buddhacarita
BCar, 13, 41.2 cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ //
Carakasaṃhitā
Ca, Sū., 3, 6.2 siddhāḥ paraṃ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ //
Ca, Sū., 3, 8.2 sasarṣapaṃ tumburudhānyavanyaṃ caṇḍāṃ ca cūrṇāni samāni kuryāt //
Ca, Sū., 3, 11.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham /
Ca, Sū., 3, 15.2 granthiśca bhaurjaḥ karavīramūlaṃ cūrṇāni sādhyāni tuṣodakena //
Ca, Sū., 3, 18.2 vacā śatāhvā yavacūrṇamamlamuṣṇāni vātāmayināṃ pradehaḥ //
Ca, Sū., 3, 20.1 takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt /
Ca, Sū., 3, 20.2 kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte //
Ca, Sū., 3, 23.1 vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca /
Ca, Sū., 3, 30.3 cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham //
Ca, Sū., 14, 35.1 godhūmaśakalaiścūrṇairyavānāmamlasaṃyutaiḥ /
Ca, Sū., 21, 23.2 yavāmalakacūrṇaṃ ca prayogaḥ śreṣṭha ucyate //
Ca, Sū., 23, 9.2 cūrṇapradehā ye coktāḥ kaṇḍūkoṭhavināśanāḥ //
Ca, Sū., 23, 21.1 cūrṇatailaghṛtakṣaudrabhāgāḥ syurmānataḥ samāḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Ca, Indr., 12, 3.1 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate /
Ca, Indr., 12, 3.1 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate /
Ca, Cik., 1, 25.1 harītakīnāṃ cūrṇāni saindhavāmalake guḍam /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 3, 231.1 lihyādvā traivṛtaṃ cūrṇaṃ saṃyuktaṃ madhusarpiṣā /
Ca, Cik., 4, 34.1 tarpaṇaṃ saghṛtakṣaudraṃ lājacūrṇaiḥ pradāpayet /
Ca, Cik., 4, 70.2 puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ //
Ca, Cik., 4, 71.2 lihyāccūrṇāni madhunā padmānāṃ keśarasya ca //
Ca, Cik., 5, 30.2 vartayo guṭikāścūrṇaṃ kaphavātaharaṃ hitam //
Ca, Cik., 5, 55.1 guṭikācūrṇaniryūhāḥ prayojyāḥ kaphagulminām /
Ca, Cik., 5, 61.1 bastibhirguṭikācūrṇakṣārāriṣṭagaṇairapi /
Ca, Cik., 5, 76.3 te cūrṇayogā vartyastāḥ kaṣāyāste ca gulminām //
Ca, Cik., 5, 78.1 cūrṇāni mātuluṅgasya bhāvitāni rasena vā /
Ca, Cik., 5, 81.1 cūrṇametat prayoktavyamannapāneṣvanatyayam /
Ca, Cik., 5, 84.1 bhāvitaṃ mātuluṅgasya cūrṇametadrasena vā /
Ca, Cik., 5, 85.1 iti hiṅgvādicūrṇaṃ guṭikā ca /
Ca, Cik., 5, 87.2 ajājīṃ cājamodāṃ ca cūrṇaṃ kṛtvā prayojayet //
Ca, Cik., 5, 104.1 nīlinīcūrṇasaṃyuktaṃ pūrvoktaṃ ghṛtameva /
Ca, Cik., 5, 153.1 sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam /
Ca, Cik., 5, 157.2 kṣipeccūrṇapalaṃ caikaṃ tvagelāpatrakeśarāt //
Ca, Cik., 5, 162.1 yaccūrṇaṃ guṭikā yāśca vihitā vātagulminām /
Ca, Cik., 5, 183.2 snehaḥ svedaḥ sarpirbastiścūrṇāni bṛṃhaṇaṃ guḍikāḥ /
Ca, Cik., 5, 186.2 sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 17.2 tāni cūrṇāni madhunā rasenāmalakasya ca //
Ca, Cik., 1, 3, 30.1 maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam /
Ca, Cik., 1, 4, 19.1 tatrāmalakacūrṇānāmāḍhakaṃ śatabhāvitam /
Ca, Cik., 1, 4, 20.1 śarkarācūrṇapātraṃ ca prasthamekaṃ pradāpayet /
Ca, Cik., 1, 4, 22.2 muktāvaiḍūryaśaṅkhānāṃ cūrṇānāṃ rajatasya ca //
Ca, Cik., 2, 1, 30.1 śarkarāyāstugākṣīryāś cūrṇaiḥ prasthonmitaiḥ pṛthak /
Ca, Cik., 2, 1, 31.1 tvagelākesarāṇāṃ ca cūrṇair ardhapalonmitaiḥ /
Ca, Cik., 2, 1, 39.1 godhūmacūrṇaṣaṣṭhāni sarpiṣy utkārikāṃ pacet /
Ca, Cik., 2, 2, 7.2 godhūmānāṃ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ //
Ca, Cik., 2, 2, 11.2 ṣaṣṭikānāṃ ca cūrṇāni cūrṇaṃ godhūmakasya ca //
Ca, Cik., 2, 2, 11.2 ṣaṣṭikānāṃ ca cūrṇāni cūrṇaṃ godhūmakasya ca //
Ca, Cik., 2, 2, 28.2 yuktaṃ ṣaṣṭikacūrṇena sarpiṣābhinavena ca //
Ca, Cik., 2, 3, 7.1 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram /
Ca, Cik., 2, 3, 16.2 godhūmaśālicūrṇānāṃ kuḍavaḥ kuḍavo bhavet //
Ca, Cik., 2, 3, 19.1 karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamāṃśikam /
Ca, Cik., 2, 4, 19.2 yuktaṃ godhūmacūrṇena ghṛte pūpalikāḥ pacet //
Ca, Cik., 2, 4, 23.2 śarkarāyā vidāryāśca cūrṇamikṣurakasya ca //
Ca, Cik., 2, 4, 25.2 prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca //
Ca, Cik., 2, 4, 34.1 sāndraṃ godhūmacūrṇānāṃ pādaṃ stīrṇe śilātale /
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 34.5 aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma /
Mahābhārata
MBh, 1, 148, 5.13 annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam /
MBh, 1, 148, 5.18 adya siddhaiḥ samāyuktaistilacūrṇaiḥ samākulān /
MBh, 3, 36, 3.2 sūcyevāñjanacūrṇasya kim iti pratipālayet //
MBh, 3, 168, 3.2 tatrāśmacūrṇam apatat pāvakaprakarā iva //
MBh, 3, 222, 14.2 tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam //
MBh, 3, 243, 2.1 lājaiś candanacūrṇaiś cāpyavakīrya janās tadā /
MBh, 6, 116, 3.1 kanyāścandanacūrṇaiśca lājair mālyaiśca sarvaśaḥ /
MBh, 7, 14, 17.2 sāgnijvālā mahāraudrā gadācūrṇam aśīryata //
MBh, 7, 97, 36.1 tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ /
MBh, 7, 97, 42.1 aśmacūrṇaiḥ samākīrṇā manuṣyāśca vayāṃsi ca /
MBh, 8, 8, 16.2 nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ //
MBh, 8, 66, 6.1 sadārcitaṃ candanacūrṇaśāyinaṃ suvarṇanālīśayanaṃ mahāviṣam /
MBh, 10, 8, 13.2 mālyapravarasaṃyukte dhūpaiścūrṇaiśca vāsite //
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 12, 59, 42.2 jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ //
MBh, 12, 188, 18.1 kiṃcit snigdhaṃ yathā ca syācchuṣkacūrṇam abhāvitam /
MBh, 12, 287, 43.2 mṛtyuścāparihāravān samagatiḥ kālena viccheditā dāroścūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet //
MBh, 16, 2, 16.2 viṣaṇṇarūpastad rājā sūkṣmaṃ cūrṇam akārayat //
Rāmāyaṇa
Rām, Ay, 85, 68.1 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca /
Rām, Ki, 27, 27.1 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ /
Rām, Su, 9, 19.3 vāsacūrṇaiśca vividhair mṛṣṭāstaistaiḥ pṛthakpṛthak //
Saṅghabhedavastu
SBhedaV, 1, 75.1 tadyathaitarhi manuṣyā vadhukāyām udvāhyamānāyāṃ cūrṇam api kṣipanti gandham api mālyam api vastrajālāny api kṣipanti //
Amarakośa
AKośa, 2, 398.1 cūrṇāni vāsayogāḥ syurbhāvitaṃ vāsitaṃ triṣu /
AKośa, 2, 565.2 cūrṇe kṣodaḥ samutpiñjapiñjalau bhṛśamākule //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 28.1 śuddhe hṛdi tataḥ śāṇaṃ hemacūrṇasya dāpayet /
AHS, Sū., 14, 24.2 yavāmalakacūrṇaṃ ca yogo 'tisthaulyadoṣajit //
AHS, Sū., 14, 26.2 eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam //
AHS, Sū., 22, 13.1 kalko rasakriyā cūrṇas trividhaṃ pratisāraṇam //
AHS, Sū., 23, 14.1 piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā /
AHS, Śār., 2, 41.2 cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Śār., 5, 115.2 acūrṇaścūrṇakīrṇābho yatrākasmācca dṛśyate //
AHS, Nidānasthāna, 9, 39.1 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat /
AHS, Cikitsitasthāna, 1, 60.2 pippalīcūrṇayukto vā kvāthaśchinnodbhavodbhavaḥ //
AHS, Cikitsitasthāna, 1, 61.1 vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ /
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 12.2 bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā //
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 77.1 yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 79.1 cūrṇam āmalakānāṃ vā kṣīre pakvaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 112.2 tvakkṣīrīśarkarālājacūrṇaiḥ styānāni yojayet //
AHS, Cikitsitasthāna, 3, 130.1 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt /
AHS, Cikitsitasthāna, 3, 143.2 kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet //
AHS, Cikitsitasthāna, 3, 146.1 taccūrṇaṃ ṣoḍaśapalaiḥ śarkarāyā vimiśrayet /
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 3, 172.2 balā rāsnā ca taccūrṇaṃ samastaṃ samaśarkaram //
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 4, 45.1 upayuktaṃ yathākāmaṃ cūrṇaṃ dviguṇaśarkaram /
AHS, Cikitsitasthāna, 4, 46.2 śarkarāṣṭaguṇaṃ cūrṇaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 5, 43.1 lihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam /
AHS, Cikitsitasthāna, 5, 49.1 tālīśacūrṇavaṭakāḥ sakarpūrasitopalāḥ /
AHS, Cikitsitasthāna, 5, 50.1 vātād arocake tatra pibeccūrṇaṃ prasannayā /
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 5, 54.2 bhāgavṛddhaṃ kramāccūrṇaṃ nihanti samaśarkaram //
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 5, 59.2 tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭaguṇaśarkaram //
AHS, Cikitsitasthāna, 5, 80.2 yavacūrṇaṃ triguṇitaṃ dadhnā yuktaṃ samākṣikam //
AHS, Cikitsitasthāna, 6, 31.1 apatantrakahṛdrogaśvāsaghnaṃ cūrṇam uttamam /
AHS, Cikitsitasthāna, 6, 50.2 pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt //
AHS, Cikitsitasthāna, 6, 53.2 sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ //
AHS, Cikitsitasthāna, 6, 57.1 sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 7, 83.1 tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā /
AHS, Cikitsitasthāna, 8, 30.2 yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt //
AHS, Cikitsitasthāna, 8, 138.1 eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet /
AHS, Cikitsitasthāna, 8, 154.1 trikaṭukamiśipathyākuṣṭhamustāvarāṅgakṛmiripudahanailācūrṇakīrṇo 'valehaḥ /
AHS, Cikitsitasthāna, 9, 115.1 guṇaiḥ kapitthāṣṭakavaccūrṇo 'yaṃ dāḍimāṣṭakaḥ /
AHS, Cikitsitasthāna, 10, 7.1 taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet /
AHS, Cikitsitasthāna, 10, 12.1 pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam /
AHS, Cikitsitasthāna, 10, 31.2 eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā //
AHS, Cikitsitasthāna, 10, 33.2 annaiḥ saṃdhukṣayed agniṃ cūrṇaiḥ snehaiśca tiktakaiḥ //
AHS, Cikitsitasthāna, 10, 62.1 sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam /
AHS, Cikitsitasthāna, 10, 73.1 kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ /
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 10, 88.1 godhūmacūrṇaṃ payasā bahusarpiḥpariplutam /
AHS, Cikitsitasthāna, 11, 30.1 nṛtyakuṇḍakabījānāṃ cūrṇaṃ mākṣikasaṃyutam /
AHS, Cikitsitasthāna, 12, 30.2 tat kṣaudrapippalīcūrṇapradigdhe ghṛtabhājane //
AHS, Cikitsitasthāna, 14, 29.1 niryūhacūrṇavaṭakāḥ prayojyā ghṛtabheṣajaiḥ /
AHS, Cikitsitasthāna, 14, 30.1 maṇḍena vā pibet prātaścūrṇānyannasya vā puraḥ /
AHS, Cikitsitasthāna, 14, 30.2 cūrṇāni mātuluṅgasya bhāvitānyasakṛd rase //
AHS, Cikitsitasthāna, 14, 32.1 sājājicavyaṃ sahatintiḍīkaṃ savetasāmlaṃ vinihanti cūrṇaṃ /
AHS, Cikitsitasthāna, 14, 34.2 sarvasamāṃśaharītakī cūrṇaṃ vaiśvānaraḥ sākṣāt //
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
AHS, Cikitsitasthāna, 14, 37.1 sindhūtthapathyākaṇadīpyakānāṃ cūrṇāni toyaiḥ pibatāṃ kavoṣṇaiḥ /
AHS, Cikitsitasthāna, 14, 94.1 tailāt palāni catvāri trivṛtāyāśca cūrṇataḥ /
AHS, Cikitsitasthāna, 14, 98.1 sudhākṣīradravaṃ cūrṇaṃ trivṛtāyāḥ subhāvitam /
AHS, Cikitsitasthāna, 14, 122.1 cūrṇaṃ tilānāṃ kvāthena pītaṃ gulmarujāpaham /
AHS, Cikitsitasthāna, 15, 12.2 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi //
AHS, Cikitsitasthāna, 15, 17.1 eṣa nārāyaṇo nāma cūrṇo rogagaṇāpahaḥ /
AHS, Cikitsitasthāna, 15, 26.2 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut //
AHS, Cikitsitasthāna, 15, 74.1 jayed ariṣṭagomūtracūrṇāyaskṛtipānataḥ /
AHS, Cikitsitasthāna, 15, 87.1 amlasrutaṃ viḍakaṇācūrṇāḍhyaṃ naktamālajam /
AHS, Cikitsitasthāna, 15, 88.1 hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam /
AHS, Cikitsitasthāna, 15, 89.1 viḍārdhāṃśayutaṃ cūrṇam idam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 16, 11.2 pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu //
AHS, Cikitsitasthāna, 16, 43.1 kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena vā /
AHS, Cikitsitasthāna, 17, 34.2 kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet //
AHS, Cikitsitasthāna, 18, 3.2 virecanaṃ trivṛccūrṇaṃ payasā sarpiṣāthavā //
AHS, Cikitsitasthāna, 18, 17.2 sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham //
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 51.1 cūrṇaṃ tarpaṇabhāgair navabhiḥ saṃyojitaṃ samadhvaṃśam /
AHS, Cikitsitasthāna, 19, 68.1 tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham /
AHS, Cikitsitasthāna, 20, 16.1 bhallātakaṃ dvīpisudhārkamūlaṃ guñjāphalaṃ tryūṣaṇaśaṅkhacūrṇam /
AHS, Cikitsitasthāna, 20, 27.2 śatakṛtvo 'śvaviṭcūrṇaṃ viḍaṅgakvāthabhāvitam //
AHS, Cikitsitasthāna, 20, 28.2 śirogateṣu kṛmiṣu cūrṇaṃ pradhamanaṃ ca tat //
AHS, Cikitsitasthāna, 20, 31.1 viḍaṅgacūrṇamiśrair vā piṣṭair bhakṣyān prakalpayet /
AHS, Cikitsitasthāna, 21, 16.2 koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ //
AHS, Cikitsitasthāna, 21, 72.1 siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet /
AHS, Cikitsitasthāna, 22, 12.2 kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā //
AHS, Kalpasiddhisthāna, 1, 10.2 phalapippalīcūrṇaṃ vā kvāthena svena bhāvitam //
AHS, Kalpasiddhisthāna, 1, 11.1 tribhāgatriphalācūrṇaṃ kovidārādivāriṇā /
AHS, Kalpasiddhisthāna, 1, 18.1 rāṭhapuṣpaphalaślakṣṇacūrṇair mālyaṃ surūkṣitam /
AHS, Kalpasiddhisthāna, 1, 24.1 cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet /
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 1, 46.1 saptāhaṃ vārkadugdhāktaṃ taccūrṇaṃ pāyayet pṛthak /
AHS, Kalpasiddhisthāna, 2, 7.1 atha kāle tataścūrṇaṃ kiṃcin nāgarasaindhavam /
AHS, Kalpasiddhisthāna, 2, 9.1 pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 13.2 cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 2, 18.2 tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau //
AHS, Kalpasiddhisthāna, 2, 26.2 svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet //
AHS, Kalpasiddhisthāna, 2, 40.1 śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet /
AHS, Kalpasiddhisthāna, 3, 26.2 lājacūrṇaiḥ pibenmantham atiyogaharaṃ param //
AHS, Kalpasiddhisthāna, 3, 28.2 samadhūkāñjanaṃ cūrṇaṃ lehayenmadhusaṃyutam //
AHS, Kalpasiddhisthāna, 5, 37.2 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam //
AHS, Utt., 2, 35.2 dantapālīṃ samadhunā cūrṇena pratisārayet //
AHS, Utt., 2, 48.1 badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam /
AHS, Utt., 5, 6.2 abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane //
AHS, Utt., 7, 32.2 bastamūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak //
AHS, Utt., 9, 30.1 cūrṇo vacāyāḥ sakṣaudro madanaṃ madhukānvitam /
AHS, Utt., 11, 6.1 cūrṇāñjanaṃ prayuñjīta sakṣaudrair vā rasakriyām /
AHS, Utt., 11, 54.1 cūrṇaṃ śukreṣvasādhyeṣu tad vaivarṇyaghnam añjanam /
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
AHS, Utt., 13, 18.1 apūpasūpasaktūn vā triphalācūrṇasaṃyutān /
AHS, Utt., 13, 31.1 cūrṇo viśeṣāt timiraṃ bhāskaro bhāskaro yathā /
AHS, Utt., 13, 64.1 śarkarailātrivṛccūrṇair madhuyuktair virecayet /
AHS, Utt., 13, 92.2 svarṇagairikatālīśacūrṇāvāpā rasakriyā //
AHS, Utt., 16, 6.2 taccūrṇaṃ sakṛd avacūrṇanānniśīthe netrāṇāṃ vidhamati sadya eva kopam //
AHS, Utt., 16, 26.2 kṛtaścūrṇo 'thavā vartiḥ sarvābhiṣyandasaṃbhavān //
AHS, Utt., 16, 55.2 puṣpakāsīsacūrṇo vā surasārasabhāvitaḥ /
AHS, Utt., 16, 56.2 pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi //
AHS, Utt., 18, 19.2 picuvartiṃ susūkṣmaiśca taccūrṇairavacūrṇayet //
AHS, Utt., 18, 47.2 cūrṇair madhukamañjiṣṭhāprapuṇḍrāhvaniśodbhavaiḥ //
AHS, Utt., 18, 53.2 sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇairavākiret //
AHS, Utt., 22, 4.1 yaṣṭyāhvacūrṇayuktena tenaiva pratisāraṇam /
AHS, Utt., 22, 18.1 kṣāracūrṇair madhuyutaistataśca pratisārayet /
AHS, Utt., 22, 37.2 chittvādhimāṃsakaṃ cūrṇaiḥ sakṣaudraiḥ pratisārayet //
AHS, Utt., 22, 82.2 kvāthena teṣāṃ ghanatāṃ gatena taccūrṇayuktā guṭikā vidheyāḥ //
AHS, Utt., 22, 98.2 cūrṇaḥ sakṣaudro dantamāṃsārtikaṇḍūpākasrāvāṇāṃ nāśano gharṣaṇena //
AHS, Utt., 22, 99.2 mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ //
AHS, Utt., 22, 100.2 dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ //
AHS, Utt., 25, 59.1 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ cūrṇa iṣyate /
AHS, Utt., 25, 60.1 tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ /
AHS, Utt., 25, 66.2 cūrṇo vartiśca saṃyojya vraṇe sapta yathāyatham //
AHS, Utt., 26, 14.2 ghṛṣṭe rujaṃ nigṛhyāśu vraṇe cūrṇāni yojayet //
AHS, Utt., 27, 25.1 dhātakīlodhracūrṇair vā rohantyāśu tathā vraṇāḥ /
AHS, Utt., 30, 40.1 kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu /
AHS, Utt., 34, 12.1 kalkaiścūrṇaiḥ kaṣāyāṇāṃ kṣaudrayuktairupācaret /
AHS, Utt., 34, 50.1 cūrṇaṃ puṣyānugaṃ nāma hitam ātreyapūjitam /
AHS, Utt., 34, 56.1 paicchilye kṣaudrasaṃyuktaścūrṇo vaiśadyakārakaḥ /
AHS, Utt., 34, 57.1 durgandhe picchile klede stambhanaścūrṇa iṣyate /
AHS, Utt., 34, 59.2 cūrṇo vā sarvagandhānāṃ pūtigandhāpakarṣaṇaḥ //
AHS, Utt., 35, 56.2 śarkarākṣaudrasaṃyuktaṃ cūrṇaṃ tāpyasuvarṇayoḥ //
AHS, Utt., 36, 69.2 pibet purāṇaṃ ca ghṛtaṃ varācūrṇāvacūrṇitam //
AHS, Utt., 37, 31.2 ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchāya pratisārayet //
AHS, Utt., 37, 43.1 arkasya dugdhena śirīṣabījaṃ trir bhāvitaṃ pippalicūrṇamiśram /
AHS, Utt., 39, 44.1 maṇḍūkaparṇyāḥ svarasaṃ yathāgni kṣīreṇa yaṣṭīmadhukasya cūrṇam /
AHS, Utt., 39, 59.1 tatkandaślakṣṇacūrṇaṃ vā svarasena subhāvitam /
AHS, Utt., 39, 75.2 ghṛṣṭveṣṭikācūrṇakaṇair jalena prakṣālya saṃśoṣya ca mārutena //
AHS, Utt., 39, 107.1 asanakhadirayūṣair bhāvitāṃ somarājīṃ madhughṛtaśikhipathyālohacūrṇair upetām /
AHS, Utt., 39, 109.1 ye somarājyā vituṣīkṛtāyāś cūrṇair upetāt payasaḥ sujātāt /
AHS, Utt., 39, 149.1 dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu /
AHS, Utt., 39, 159.1 cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sasarpir madhubhāgamiśram /
AHS, Utt., 40, 18.2 tat siddhapūtaṃ cūrṇasya pṛthak prasthena yojayet //
AHS, Utt., 40, 22.2 tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ //
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /
AHS, Utt., 40, 28.2 karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamanvitam //
AHS, Utt., 40, 31.2 svayaṅguptekṣurakayor bījacūrṇaṃ saśarkaram //
AHS, Utt., 40, 32.2 uccaṭācūrṇam apyevaṃ śatāvaryāśca yojayet //
Divyāvadāna
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 471.0 yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam tat piṣṭvā tatraiva pralepo dattaḥ //
Divyāv, 12, 213.1 dhūpacūrṇāndhakāraḥ kṛtaḥ //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 13, 380.1 tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham //
Divyāv, 13, 380.1 tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham //
Divyāv, 18, 336.1 ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti //
Divyāv, 18, 337.1 tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti //
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 9, 17.2 cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 19.1 cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam /
Kāmasūtra
KāSū, 7, 1, 1.8 padmotpalanāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhughṛtābhyām avalihya subhago bhavati /
KāSū, 7, 1, 3.1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam /
KāSū, 7, 1, 3.2 vātodbhāntapatraṃ mṛtakanirmālyaṃ mayūrāsthicūrṇāvacūrṇaṃ vaśīkaraṇam /
KāSū, 7, 1, 3.3 svayaṃmṛtāyā maṇḍalakārikāyāścūrṇaṃ madhusaṃyuktaṃ sahāmalakaiḥ snānaṃ vaśīkaraṇam /
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
KāSū, 7, 2, 30.0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta //
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
KāSū, 7, 2, 32.0 gopālikābahupādikājihvikācūrṇair māhiṣatakrayuktaiḥ snāyāyāṃ gacchato rāgo naśyati //
KāSū, 7, 2, 35.0 padmotpalakandasarjakasugandhacūrṇāni madhunā piṣṭāni lepo mṛgyā viśālīkaraṇam //
Liṅgapurāṇa
LiPur, 1, 77, 68.1 muktāphalamayaiścūrṇairindranīlamayais tathā /
LiPur, 1, 77, 69.2 tadvarṇair laukikaiścaiva cūrṇairvittavivarjitaiḥ //
LiPur, 1, 77, 75.1 ratnacūrṇādibhiścūrṇais tathā dvādaśamūrtibhiḥ /
LiPur, 1, 77, 75.1 ratnacūrṇādibhiścūrṇais tathā dvādaśamūrtibhiḥ /
LiPur, 1, 77, 87.1 tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi vā /
LiPur, 1, 77, 87.1 tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi vā /
LiPur, 1, 77, 92.2 ante ca devadevāya dāpayeccūrṇamaṇḍalam //
LiPur, 1, 77, 100.1 catuṣkoṇaṃ tu vā cūrṇair alaṃkṛtya samantataḥ /
LiPur, 1, 92, 30.1 kvacidañjanacūrṇābhaiḥ kvacid vidrumasannibhaiḥ /
LiPur, 2, 21, 3.1 cūrṇairaṣṭadalaṃ vṛttaṃ sitaṃ vā raktameva ca /
Matsyapurāṇa
MPur, 20, 34.1 tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā /
MPur, 25, 39.2 tato'dvitīyaṃ taṃ hatvā dagdhaṃ kṛtvā ca cūrṇavat /
MPur, 64, 17.1 piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ /
MPur, 64, 17.2 uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ //
MPur, 154, 502.1 cūrṇairudvartayāmāsa malināntaritāṃ tanum /
Meghadūta
Megh, Uttarameghaḥ, 7.2 arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ //
Nāṭyaśāstra
NāṭŚ, 3, 20.2 nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ //
Suśrutasaṃhitā
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 25, 27.2 priyaṅgvañjanayaṣṭyāhvarodhracūrṇaiḥ samantataḥ //
Su, Sū., 25, 28.1 śallakīphalacūrṇair vā kṣaumadhyāmena vā punaḥ /
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 37, 11.2 yavagodhūmamāṣāṇāṃ cūrṇāni ca samāsataḥ //
Su, Sū., 37, 19.2 śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //
Su, Sū., 37, 27.2 dhavāśvakarṇayostvak ca ropaṇaṃ cūrṇamiṣyate //
Su, Sū., 37, 28.2 tvakcūrṇaṃ dhavajaṃ caiva ropaṇārthaṃ praśasyate //
Su, Sū., 37, 32.1 phale śairīṣakārañje dhātucūrṇāni yāni ca /
Su, Sū., 39, 14.2 biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃmitaḥ //
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 43, 11.1 kaṣāyaiḥ svarasaiḥ kalkaiścūrṇair api ca buddhimān /
Su, Sū., 44, 7.1 trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam /
Su, Sū., 44, 10.1 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /
Su, Sū., 44, 12.1 vairekīyadravyacūrṇasya bhāgaṃ siddhaṃ sārdhaṃ kvāthabhāgaiścaturbhiḥ /
Su, Sū., 44, 17.1 śarkarākṣaudrasaṃyuktaṃ trivṛccūrṇāvacūrṇitam /
Su, Sū., 44, 18.2 trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam //
Su, Sū., 44, 22.2 cūrṇaṃ saṃtarpaṇaṃ kṣaudraphalāmlaṃ saṃnipātanut //
Su, Sū., 44, 26.2 cūrṇaṃ śyāmātrivṛnnīlī kaṭvī mustā durālabhā //
Su, Sū., 44, 32.2 śālitaṇḍulacūrṇaṃ ca tatkaṣāyoṣmasādhitam //
Su, Sū., 44, 38.2 caturthaṃ bhāgamāvāpya cūrṇānāmanukīrtitam //
Su, Sū., 44, 43.1 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /
Su, Sū., 44, 50.2 saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam //
Su, Sū., 44, 66.1 nīlinīphalacūrṇaṃ ca nāgarābhayayostathā /
Su, Sū., 44, 84.1 cūrṇaṃ kāmpillakaṃ vāpi tatpītaṃ guṭikīkṛtam /
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 68.2 sauvarṇaṃ sukṛtaṃ cūrṇaṃ kuṣṭhaṃ madhu ghṛtaṃ vacā /
Su, Śār., 10, 69.2 hemacūrṇāni kaiḍaryaḥ śvetā dūrvā ghṛtaṃ madhu //
Su, Cik., 1, 62.1 medojuṣṭān agambhīrān durgandhāṃścūrṇaśodhanaiḥ /
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 87.2 kṛtvā sūkṣmāṇi cūrṇāni vraṇaṃ tair avacūrṇayet //
Su, Cik., 1, 96.1 navaṃ kapālikācūrṇaṃ vaidulaṃ sarjanāma ca /
Su, Cik., 1, 100.1 tathā samudramaṇḍūkīmaṇicūrṇaṃ ca dāpayet /
Su, Cik., 1, 105.1 śaṅkhacūrṇasya bhāgau dvau haritālaṃ ca bhāgikam /
Su, Cik., 2, 77.1 ghṛṣṭe rujo nigṛhyāśu cūrṇair upacaredvraṇam /
Su, Cik., 3, 58.2 śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 34.2 lihyādvā traiphalaṃ cūrṇaṃ kṣaudreṇa kaṭukānvitam //
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 19.2 trikaṇṭakasya bījānāṃ cūrṇaṃ mākṣikasaṃyutam //
Su, Cik., 8, 30.1 āragvadhaniśākālācūrṇaṃ madhughṛtāplutam /
Su, Cik., 9, 25.2 lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca //
Su, Cik., 9, 47.2 sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 16.2 surāmanthāsavāriṣṭāṃllehāṃścūrṇānyayaskṛtīḥ /
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 13.2 ślakṣṇapiṣṭāni cūrṇāni pippalyādigaṇasya ca //
Su, Cik., 12, 14.2 pippalīcūrṇamadhubhiḥ pralipte 'ntaḥśucau dṛḍhe //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 14.2 mandāgnirvā hiṅgvādikaṃ cūrṇam upayuñjīta //
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 16, 12.1 trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam /
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 18, 28.1 cūrṇasya kāle pracalākakākagodhāhikūrmaprabhavāṃ masīṃ tu /
Su, Cik., 18, 29.2 karkārukairvārukanārikelapriyālapañcāṅgulabījacūrṇaiḥ //
Su, Cik., 18, 41.2 tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥśilālaiḥ //
Su, Cik., 19, 41.2 taccūrṇaṃ kṣaudrasaṃyuktam upadaṃśeṣu pūjitam //
Su, Cik., 19, 46.1 manaḥśilāsamaiścūrṇaṃ vraṇavīsarpanāśanam /
Su, Cik., 19, 47.2 mārkavastriphalā dantī tāmracūrṇam ayorajaḥ //
Su, Cik., 20, 9.2 cakratailena cābhyajya sarjacūrṇena cūrṇayet //
Su, Cik., 20, 20.1 madhūcchiṣṭavasāmajjasarjacūrṇaghṛtaiḥ kṛtaḥ /
Su, Cik., 20, 23.1 kāsīsarocanaśilācūrṇair vā pratisāraṇam /
Su, Cik., 20, 60.1 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet /
Su, Cik., 20, 60.1 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet /
Su, Cik., 21, 16.1 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām /
Su, Cik., 22, 5.2 yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāraṇam //
Su, Cik., 22, 15.1 rodhrapattaṅgayaṣṭyāhvalākṣācūrṇair madhūttaraiḥ /
Su, Cik., 22, 24.1 chittvādhimāṃsaṃ sakṣaudrair ebhiścūrṇair upācaret /
Su, Cik., 22, 37.1 lākṣācūrṇair madhuyutaistatastāḥ pratisārayet /
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 8.1 cūrṇena tejovatyāśca dantānnityaṃ viśodhayet /
Su, Cik., 24, 9.1 dantaśodhanacūrṇena dantamāṃsānyabādhayan /
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Su, Cik., 24, 106.2 snehaṃ saindhavacūrṇena pippalībhiśca saṃyutam //
Su, Cik., 25, 20.2 cūrṇair udvartanaiḥ pālīṃ tailāktām avacūrṇayet //
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Su, Cik., 26, 16.2 tilamāṣavidārīṇāṃ śālīnāṃ cūrṇam eva vā //
Su, Cik., 26, 21.2 cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṃ pacet //
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 33.1 svayaṃguptekṣurakayoḥ phalacūrṇaṃ saśarkaram /
Su, Cik., 26, 34.1 uccaṭācūrṇaṃ peyamevaṃ balārthinā /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 10.1 bilvasya cūrṇaṃ puṣye tu hutaṃ vārān sahasraśaḥ /
Su, Cik., 28, 17.1 vacāghṛtasuvarṇaṃ ca bilvacūrṇamiti trayam /
Su, Cik., 28, 20.1 madhvāmalakacūrṇāni suvarṇamiti ca trayam /
Su, Cik., 31, 42.1 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 37, 63.1 sa tu saindhavacūrṇena śatāhvena ca yojitaḥ /
Su, Cik., 40, 46.1 cetovikārakṛmiviṣābhipannānāṃ cūrṇaṃ pradhamet //
Su, Cik., 40, 69.2 kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham //
Su, Ka., 5, 43.2 cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 8, 24.2 yogair nānāvidhair eṣāṃ cūrṇāni garamādiśet //
Su, Ka., 8, 67.2 ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet //
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 12, 10.1 kaśerumadhukābhyāṃ vā cūrṇamambarasaṃvṛtam /
Su, Utt., 12, 24.2 lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca //
Su, Utt., 12, 35.2 visrāvya kṣāravaccūrṇaṃ bhāvayetkarabhāsthijam //
Su, Utt., 12, 37.1 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha /
Su, Utt., 12, 46.2 kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ //
Su, Utt., 12, 51.1 pratyañjanaṃ tanmaricairupetaṃ cūrṇena tāmrasya sahopayojyam /
Su, Utt., 12, 52.1 cūrṇāñjanaṃ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram /
Su, Utt., 15, 3.2 saṃroṣayettu nayanaṃ bhiṣak cūrṇaistu lāvaṇaiḥ //
Su, Utt., 15, 12.1 yāvanālasya cūrṇena trikaṭor lavaṇasya ca /
Su, Utt., 15, 25.1 lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam /
Su, Utt., 15, 27.2 cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje //
Su, Utt., 17, 9.2 sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ //
Su, Utt., 17, 14.2 cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye //
Su, Utt., 18, 6.2 ādhārau māṣacūrṇena klinnena parimaṇḍalau //
Su, Utt., 18, 58.1 guṭikārasacūrṇāni trividhānyañjanāni tu /
Su, Utt., 18, 60.2 dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ //
Su, Utt., 18, 91.2 etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe //
Su, Utt., 18, 97.1 kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya pūrvavat /
Su, Utt., 18, 101.1 rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca /
Su, Utt., 21, 26.2 samudraphenacūrṇena yuktyā cāpyavacūrṇayet //
Su, Utt., 21, 42.1 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam /
Su, Utt., 21, 43.2 sarjatvakcūrṇasaṃyuktaḥ kārpāsīphalajo rasaḥ //
Su, Utt., 23, 7.2 kṣepyaṃ nasyaṃ mūrdhavairecanīyair nāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca //
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 26, 21.2 ghreyaṃ kaṭphalacūrṇaṃ ca kavalāśca kaphāpahāḥ //
Su, Utt., 30, 5.2 vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca //
Su, Utt., 31, 6.1 kulatthāḥ śaṅkhacūrṇaṃ ca pradehaḥ sārvagandhikaḥ /
Su, Utt., 38, 25.1 durgandhāṃ picchilāṃ cāpi cūrṇaiḥ pañcakaṣāyajaiḥ /
Su, Utt., 39, 301.1 līḍhvā cūrṇāni madhunā sarpiṣā ca jayed vamim /
Su, Utt., 40, 126.1 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu /
Su, Utt., 40, 181.1 cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ vā plīhanāśanam /
Su, Utt., 41, 41.1 ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam /
Su, Utt., 41, 41.2 sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt //
Su, Utt., 42, 48.1 madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṃyutam /
Su, Utt., 42, 120.2 saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet //
Su, Utt., 42, 145.2 kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ //
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 44, 14.2 sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ //
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā /
Su, Utt., 44, 20.2 hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt //
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 44, 21.2 pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 45, 31.2 lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ vā //
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 48, 17.2 gaṇḍūṣamamlair virase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ //
Su, Utt., 50, 16.2 yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ //
Su, Utt., 50, 26.2 kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham //
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 52, 36.2 cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ //
Su, Utt., 52, 39.2 dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat //
Su, Utt., 52, 44.2 cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte //
Su, Utt., 53, 14.1 lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam /
Su, Utt., 53, 14.2 śatāvarīcūrṇayogaṃ balācūrṇamathāpi vā //
Su, Utt., 53, 14.2 śatāvarīcūrṇayogaṃ balācūrṇamathāpi vā //
Su, Utt., 54, 27.1 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā samākṣikam /
Su, Utt., 54, 29.1 viḍaṅgacūrṇayuktair vā piṣṭair bhakṣyāṃstu kārayet /
Su, Utt., 54, 30.1 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam /
Su, Utt., 54, 35.2 niṣkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanaṃ tu tat //
Su, Utt., 54, 36.1 ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak /
Su, Utt., 55, 52.2 cūrṇaṃ nikumbhakampillaśyāmekṣvākvagnikodbhavam //
Su, Utt., 56, 14.1 pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ sātiviṣaiśca cūrṇam /
Su, Utt., 56, 25.2 svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā //
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 58, 24.2 śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham //
Su, Utt., 58, 26.1 śuṣkaṃ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram /
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 54.2 pippalīcūrṇasaṃyuktamardhabhāgaṃ prakalpayet //
Su, Utt., 58, 55.2 tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet //
Su, Utt., 58, 62.2 tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca //
Su, Utt., 59, 24.2 phalguvṛścīradarbhāśmasāracūrṇaṃ ca vāriṇā //
Su, Utt., 59, 26.2 svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā //
Su, Utt., 61, 39.2 trīn bhāgāṃstasya cūrṇasya kiṇvabhāgena saṃsṛjet //
Su, Utt., 62, 15.2 yojayitvā tu taccūrṇaṃ ghrāṇe tasya prayojayet //
Su, Utt., 64, 82.1 grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta /
Trikāṇḍaśeṣa
TriKŚ, 2, 59.1 syātpuṣparocanaścāpi cūrṇaṃ tasya haridravaḥ /
Viṣṇupurāṇa
ViPur, 2, 12, 42.1 mahī ghaṭatvaṃ ghaṭataḥ kapālikā kapālikā cūrṇarajastato 'ṇuḥ /
ViPur, 5, 9, 5.1 suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau /
Bhāgavatapurāṇa
BhāgPur, 10, 5, 12.2 haridrācūrṇatailādbhiḥ siñcantyo 'janamujjaguḥ //
BhāgPur, 11, 1, 22.1 kaścin matsyo 'grasīl lohaṃ cūrṇāni taralais tataḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 35.2 cūrṇaṃ kandaphalaṃ dvīpamaricaṃ mādhavocitam //
Garuḍapurāṇa
GarPur, 1, 8, 1.3 pañcaraṅgikacūrṇena vajranābhaṃ tu maṇḍalam //
GarPur, 1, 71, 12.2 kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca //
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
GarPur, 1, 167, 61.1 pūrvoktaśca yathālābhayuktaiścūrṇaṃ ca modakaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 15.2 cetakī cūrṇayoge syātsaptadhaivam prakīrtitā //
Mahācīnatantra
Mahācīnatantra, 7, 38.2 gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam //
Mahācīnatantra, 7, 38.2 gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam //
Mātṛkābhedatantra
MBhT, 9, 26.1 samācchādya prayatnena cūrṇena parameśvari /
Narmamālā
KṣNarm, 3, 3.1 śālicūrṇaṃ sitacchatraṃ śvetavastraṃ vitānakam /
KṣNarm, 3, 20.2 śālicūrṇayavākṣoṭabilvārghaghṛtacandanam //
Rasahṛdayatantra
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 5, 15.2 pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca //
RHT, 5, 23.2 bhrāmakasasyakacūrṇaṃ śatanirvyūḍhaṃ mahābījam //
RHT, 5, 39.2 kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //
RHT, 5, 39.2 kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //
RHT, 8, 16.1 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /
RHT, 8, 18.1 taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
RHT, 14, 10.1 mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /
RHT, 15, 3.1 ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa /
RHT, 15, 4.1 nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /
RHT, 15, 8.1 atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa /
RHT, 18, 12.1 bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /
RHT, 18, 27.2 ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ //
RHT, 18, 50.1 taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /
RHT, 18, 56.1 tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
RHT, 18, 60.1 kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena /
RHT, 18, 61.1 tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /
RHT, 19, 5.2 pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam //
RHT, 19, 6.2 śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta //
RHT, 19, 19.1 mākṣikaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ /
RHT, 19, 29.1 itthaṃ ślakṣṇaṃ kṛtvā vividhakāntalohacūrṇasamam /
Rasamañjarī
RMañj, 1, 22.1 iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /
RMañj, 1, 23.2 viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //
RMañj, 1, 31.1 kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /
RMañj, 2, 9.1 nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /
RMañj, 2, 55.2 punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //
RMañj, 3, 45.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RMañj, 3, 70.2 cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //
RMañj, 5, 14.2 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //
RMañj, 5, 42.1 tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /
RMañj, 5, 52.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
RMañj, 5, 56.1 dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /
RMañj, 5, 56.3 puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //
RMañj, 6, 22.1 markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām /
RMañj, 6, 25.1 palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /
RMañj, 6, 29.2 bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //
RMañj, 6, 54.1 sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /
RMañj, 6, 63.2 taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //
RMañj, 6, 63.2 taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //
RMañj, 6, 90.1 vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /
RMañj, 6, 95.1 apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 175.1 paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /
RMañj, 6, 185.1 sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /
RMañj, 6, 218.1 kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
RMañj, 6, 238.1 dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /
RMañj, 6, 247.1 ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet /
RMañj, 6, 248.1 paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ /
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 265.2 cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //
RMañj, 6, 293.2 pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //
RMañj, 6, 293.2 pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //
RMañj, 6, 311.2 śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
RMañj, 6, 338.0 pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam //
RMañj, 7, 8.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RMañj, 7, 11.1 vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam /
RMañj, 8, 18.1 daśamāṃśena karpūramasmiṃścūrṇe pradāpayet /
RMañj, 8, 21.1 triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam /
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 15.1 niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā /
RMañj, 9, 16.1 tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam /
RMañj, 9, 36.1 muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam /
RMañj, 9, 37.1 haritālacūrṇakalikā lepāt tenaiva vāriṇā sadyaḥ /
RMañj, 9, 38.2 manaḥśilātālakacūrṇalepāt karoti nirlomaśiraḥ kṣaṇāt //
RMañj, 9, 43.1 nāgakeśarapuṣpāṇāṃ cūrṇaṃ gosarpiṣā saha /
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /
Rasaprakāśasudhākara
RPSudh, 1, 136.2 kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //
RPSudh, 1, 154.2 mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā //
RPSudh, 2, 86.1 tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /
RPSudh, 2, 89.1 aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca /
RPSudh, 4, 8.2 khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //
RPSudh, 4, 31.2 tāramākṣikayoścūrṇamamlena saha mardayet //
RPSudh, 4, 41.0 cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //
RPSudh, 4, 47.2 jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //
RPSudh, 4, 51.2 madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //
RPSudh, 4, 52.1 sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /
RPSudh, 4, 53.1 śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /
RPSudh, 4, 68.1 lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
RPSudh, 4, 75.2 lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ //
RPSudh, 4, 80.2 punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /
RPSudh, 4, 87.1 pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /
RPSudh, 4, 88.1 cūrṇenācchādya yatnena chagaṇenātha pūrayet /
RPSudh, 4, 100.3 raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //
RPSudh, 5, 16.1 sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 40.2 khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //
RPSudh, 5, 48.2 anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //
RPSudh, 5, 131.2 māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //
RPSudh, 6, 4.3 cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //
RPSudh, 6, 35.2 vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //
RPSudh, 6, 48.2 vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
RPSudh, 8, 15.1 turyānbhāgānindravallīphalānāṃ kṛtvā cūrṇaṃ śoṣayetsūryatāpe /
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 18.1 sūkṣmaṃ cūrṇaṃ kārayettatprayatnāddeyaṃ guṃjāyugmamānaṃ ca samyak /
RPSudh, 8, 19.2 cūrṇaṃ kṛtvā marditaṃ daṃtitoyairguṃjāmātro bhakṣitaścejjvarāriḥ //
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 8, 24.0 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram //
RPSudh, 8, 27.2 cūrṇairetaiḥ śaṃkhamāpūritaṃ vai bhāṇḍe sthāpyaṃ mudritavyaṃ prayatnāt //
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 8, 34.2 dhūrtasyaivaṃ bījakānīha śuddhānyevaṃ kṛtvā tacca cūrṇaṃ vidheyam //
RPSudh, 11, 32.1 śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi /
RPSudh, 11, 32.2 gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye /
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
RPSudh, 11, 35.1 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham /
RPSudh, 11, 38.2 triguṇaṃ cūrṇanirbaddhaṃ tāramāyāti kāñcanam //
RPSudh, 11, 51.2 tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai //
RPSudh, 11, 69.1 lohacūrṇaṃ palamitaṃ sumalakṣāram abhrakam /
RPSudh, 11, 111.1 tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā /
RPSudh, 11, 132.2 paścādiṣṭikacūrṇena haste kṛtvā pramardayet //
RPSudh, 11, 138.1 śuddhaśaṅkhasya cūrṇaṃ hi sūkṣmaṃ kṛtvā prayatnataḥ /
RPSudh, 12, 4.1 sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet /
RPSudh, 13, 8.1 bhṛṅgīpattrabhavaṃ cūrṇaṃ bhāgaikaṃ svarṇagairikam /
RPSudh, 13, 13.1 saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām /
Rasaratnasamuccaya
RRS, 2, 28.2 palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam //
RRS, 2, 47.1 goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /
RRS, 2, 66.2 vajrakandaniśākalkaphalacūrṇasamanvitam //
RRS, 2, 67.1 tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 2, 160.2 aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //
RRS, 3, 74.2 toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //
RRS, 3, 77.2 sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
RRS, 3, 128.1 iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ /
RRS, 3, 164.1 rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
RRS, 4, 44.3 vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //
RRS, 4, 69.1 muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /
RRS, 5, 18.1 cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /
RRS, 5, 32.1 kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /
RRS, 5, 36.1 mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /
RRS, 5, 40.2 taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //
RRS, 5, 112.2 taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //
RRS, 5, 133.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RRS, 5, 136.1 svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /
RRS, 5, 150.3 maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet //
RRS, 5, 151.3 taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //
RRS, 5, 186.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //
RRS, 5, 202.1 suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /
RRS, 5, 235.1 aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /
RRS, 5, 243.1 kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet /
RRS, 5, 243.2 kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet /
RRS, 7, 11.0 cūrṇacālanahetośca cālanyanyāpi vaṃśajā //
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 9, 60.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RRS, 10, 50.2 cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //
RRS, 11, 30.1 gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 11, 99.1 śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
RRS, 11, 99.2 kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //
RRS, 11, 103.2 cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //
RRS, 11, 111.2 kapikacchuvajravallīpippalikāmlikācūrṇam //
RRS, 11, 118.2 taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /
RRS, 12, 31.2 dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ //
RRS, 12, 33.1 kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
RRS, 13, 15.1 paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
RRS, 13, 22.0 dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut //
RRS, 13, 26.2 kāsaṃ trikaṭunirguṇḍīmūlacūrṇayuto haret //
RRS, 13, 39.2 ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam //
RRS, 13, 57.2 bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet //
RRS, 13, 69.1 cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm /
RRS, 13, 70.1 sūtārdhaṃ kunaṭīcūrṇaṃ tasyārdhaṃ pūrvamūlikā /
RRS, 13, 70.2 cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā /
RRS, 13, 93.2 pathyākṣacūrṇādivaśād vyādhīṃś cānyān sudustarān //
RRS, 14, 5.2 taile pacettataḥ samyak cūrṇe vā pariśodhayet //
RRS, 14, 33.2 bhāṇḍe cūrṇapralipte'tha kṣiptvā rundhīta mṛtsnayā //
RRS, 14, 45.2 īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi //
RRS, 14, 48.2 varāṭacūrṇaṃ maṇḍūrakalpitālepane pacet //
RRS, 14, 56.1 cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
RRS, 14, 59.1 pravālamuktāphalayoścūrṇaṃ hemasamāṃśayoḥ /
RRS, 14, 70.2 lihenmaricacūrṇaṃ ca madhunā poṭalīsamam //
RRS, 14, 73.1 mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam /
RRS, 14, 87.1 svataḥ śītaṃ samāhṛtya paṭacūrṇaṃ vidhāya ca /
RRS, 14, 90.2 jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām //
RRS, 14, 90.2 jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām //
RRS, 15, 16.2 paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam //
RRS, 15, 21.2 mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet //
RRS, 15, 38.1 palaṃ hiṅgulacūrṇasya mākṣikasya palatrayam /
RRS, 15, 39.1 saptāhaṃ mardayetsarvaṃ dattvā cūrṇodakaṃ muhuḥ /
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
RRS, 15, 61.2 lohasya trīṇi tāmrātkuḍavamatha rajaḥkṣārayoścāpi pañca kṣiptvā sthālyāṃ pacettu jvalati dahanataścūrṇam arśaḥkuṭhāraḥ //
RRS, 15, 72.2 paṭacūrṇamataḥ kṛtvā kṣipecchuddhakaraṇḍake //
RRS, 15, 78.1 kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam /
RRS, 15, 83.1 kāñcanīkusumaṃ cūrṇaṃ śaṅkhacūrṇaṃ manaḥśilām /
RRS, 16, 5.1 suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
RRS, 16, 14.1 tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
RRS, 16, 25.1 dvau bhāgau gaṃdhakasyāṣṭau śaṃkhacūrṇasya yojayet /
RRS, 16, 27.2 nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ //
RRS, 16, 74.1 pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param /
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //
RRS, 16, 110.2 kolaṃ ca viṣacūrṇasya vālukāyaṃtrapācitam //
RRS, 16, 114.1 cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane /
RRS, 16, 118.1 ekonaviṃśateścūrṇairmaricānāṃ ghṛtānvitaiḥ /
RRS, 16, 133.1 bhṛṣṭaṭaṃkaṇacūrṇena tulyena saha melayet /
RRS, 16, 139.2 rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā //
RRS, 16, 158.1 mṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam /
RRS, 17, 7.1 gokṣurabījasamutthaṃ cūrṇamavikṣīrasaṃyuktam /
RRS, 17, 18.0 mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi //
Rasaratnākara
RRĀ, R.kh., 2, 3.2 iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //
RRĀ, R.kh., 2, 5.2 viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //
RRĀ, R.kh., 2, 7.2 pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //
RRĀ, R.kh., 2, 12.1 kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /
RRĀ, R.kh., 2, 34.2 taccūrṇaṃ pārade deyaṃ mūṣāyāmeva rodhayet //
RRĀ, R.kh., 3, 14.1 śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
RRĀ, R.kh., 3, 25.1 ādiprasūtagor jātajarāyoścūrṇapūritaḥ /
RRĀ, R.kh., 6, 16.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 7, 33.2 muktācūrṇaṃ samādāya karakāmbuvibhāvitam //
RRĀ, R.kh., 7, 54.2 jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //
RRĀ, R.kh., 8, 11.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /
RRĀ, R.kh., 8, 12.2 dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //
RRĀ, R.kh., 8, 13.1 nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam /
RRĀ, R.kh., 8, 29.1 liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /
RRĀ, R.kh., 8, 60.1 svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /
RRĀ, R.kh., 8, 74.1 nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /
RRĀ, R.kh., 8, 81.1 athavā nāgapatrāṇi cūrṇaliptāni kharpare /
RRĀ, R.kh., 8, 88.1 taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /
RRĀ, R.kh., 8, 97.2 śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //
RRĀ, R.kh., 9, 8.1 trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /
RRĀ, R.kh., 9, 17.1 tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /
RRĀ, R.kh., 9, 18.2 dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //
RRĀ, R.kh., 9, 22.2 kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //
RRĀ, R.kh., 9, 25.2 dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //
RRĀ, R.kh., 9, 47.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //
RRĀ, R.kh., 9, 54.2 ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //
RRĀ, R.kh., 10, 2.1 dhattūrabījacūrṇāni vastrapūtāni kārayet /
RRĀ, R.kh., 10, 11.1 kṛṣṇāyāḥ kākatuṇḍyāśca bījaṃ cūrṇāni kārayet /
RRĀ, R.kh., 10, 11.2 kāntapāṣāṇacūrṇaṃ caikīkṛtya nirodhayet //
RRĀ, R.kh., 10, 12.2 dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam //
RRĀ, R.kh., 10, 15.1 vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
RRĀ, R.kh., 10, 16.1 putrajīvasya bījānāṃ cūrṇam agastyabījajam /
RRĀ, R.kh., 10, 20.1 śamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet /
RRĀ, R.kh., 10, 23.1 samastaṃ bījacūrṇaṃ coktānuktaṃ pṛthak pṛthak /
RRĀ, Ras.kh., 1, 19.1 śuṇṭhīsaindhavacūrṇaṃ vā mātuluṅgāmlakair lihet /
RRĀ, Ras.kh., 2, 20.2 mūlacūrṇaṃ śatāvaryāḥ kṛṣṇājapayasā yutam //
RRĀ, Ras.kh., 2, 23.2 palārdhaṃ musalīcūrṇaṃ bhṛṅgarājarasaiḥ pibet //
RRĀ, Ras.kh., 2, 25.1 viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, Ras.kh., 2, 25.2 āragvadhasya mūlaṃ tu cūrṇasya dviguṇaṃ bhavet //
RRĀ, Ras.kh., 2, 26.1 cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam /
RRĀ, Ras.kh., 2, 28.1 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
RRĀ, Ras.kh., 2, 32.1 tattulyaṃ nāgarāc cūrṇaṃ kṣiptvā madhvājyasaṃyutam /
RRĀ, Ras.kh., 2, 33.2 punarnavādevadālībhṛṅgacūrṇaṃ samaṃ samam //
RRĀ, Ras.kh., 2, 41.1 cūrṇam uttaravāruṇyā vākucyā devadālijam /
RRĀ, Ras.kh., 2, 52.2 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet //
RRĀ, Ras.kh., 2, 58.1 aśvagandhāmūlacūrṇaṃ saptabhāgaghṛtaiḥ samam /
RRĀ, Ras.kh., 2, 60.2 lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet //
RRĀ, Ras.kh., 2, 63.2 musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet //
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 74.2 cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ //
RRĀ, Ras.kh., 2, 74.2 cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ //
RRĀ, Ras.kh., 2, 84.2 taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā //
RRĀ, Ras.kh., 2, 102.1 tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā /
RRĀ, Ras.kh., 2, 107.2 taccūrṇaṃ pūrvacūrṇaṃ ca samaṃ kṣaudreṇa karṣakam //
RRĀ, Ras.kh., 2, 109.1 tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet /
RRĀ, Ras.kh., 2, 115.1 bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ /
RRĀ, Ras.kh., 2, 121.2 svarṇacūrṇapalaikaṃ ca dvipalaṃ śuddhapāradam //
RRĀ, Ras.kh., 2, 125.1 triphalātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet /
RRĀ, Ras.kh., 2, 134.1 vānarīkākatuṇḍyutthabījacūrṇaṃ samaṃ samam /
RRĀ, Ras.kh., 3, 21.2 bhagaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa //
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 3, 34.2 bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam //
RRĀ, Ras.kh., 3, 37.2 hematulyaṃ muṇḍacūrṇaṃ sarvamamlairvimardayet //
RRĀ, Ras.kh., 3, 40.1 citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake /
RRĀ, Ras.kh., 3, 44.1 dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
RRĀ, Ras.kh., 3, 52.2 etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam //
RRĀ, Ras.kh., 3, 56.2 svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 58.1 mardayet kāntacūrṇaṃ ca vajratulyaṃ kṣipec ca vai /
RRĀ, Ras.kh., 3, 80.2 sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam //
RRĀ, Ras.kh., 3, 110.2 nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu //
RRĀ, Ras.kh., 3, 111.1 kāntaṃ śulbaṃ samaṃ cūrṇaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 111.2 tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet //
RRĀ, Ras.kh., 3, 121.1 pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu /
RRĀ, Ras.kh., 3, 124.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, Ras.kh., 3, 124.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, Ras.kh., 3, 139.1 karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu /
RRĀ, Ras.kh., 3, 153.1 palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ /
RRĀ, Ras.kh., 3, 154.1 cūrṇam aśvakhurasyaiva guhyasūte samaṃ kṣipet /
RRĀ, Ras.kh., 3, 159.1 bhāgaikaṃ nāgacūrṇasya bhāgaikaṃ pūrvabhasmanaḥ /
RRĀ, Ras.kh., 3, 162.1 nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
RRĀ, Ras.kh., 3, 170.2 tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham //
RRĀ, Ras.kh., 3, 171.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet /
RRĀ, Ras.kh., 3, 177.2 svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam //
RRĀ, Ras.kh., 4, 3.2 citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet //
RRĀ, Ras.kh., 4, 20.2 pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet //
RRĀ, Ras.kh., 4, 22.4 kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet //
RRĀ, Ras.kh., 4, 27.2 kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca //
RRĀ, Ras.kh., 4, 30.2 koraṇṭapattracūrṇaṃ tu kāntabhasma tilā guḍam //
RRĀ, Ras.kh., 4, 37.2 samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 46.1 triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam /
RRĀ, Ras.kh., 4, 65.1 chāyāśuṣkaṃ tu taccūrṇaṃ karṣaṃ gopayasā saha /
RRĀ, Ras.kh., 4, 66.2 taccūrṇaṃ tu ghṛtairlehyaṃ tadvatsyādbalamadbhutam //
RRĀ, Ras.kh., 4, 68.2 taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 69.2 taccūrṇaṃ vākucīvahnisarpākṣībhṛṅgarāṭsamam //
RRĀ, Ras.kh., 4, 74.2 cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet //
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, Ras.kh., 4, 77.4 chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam //
RRĀ, Ras.kh., 4, 82.2 tadardhaṃ musalīcūrṇaṃ musalyardhaṃ phalatrayam //
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, Ras.kh., 4, 88.2 taccūrṇaṃ kṣīramadhvājyair loḍitaṃ snigdhabhāṇḍake //
RRĀ, Ras.kh., 4, 90.1 taccūrṇārdhapalaṃ cājyair lihetsyātpūrvavatphalam /
RRĀ, Ras.kh., 4, 90.2 taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā //
RRĀ, Ras.kh., 4, 91.1 vacā caiṣāṃ samaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 4, 101.2 vijayā ca samaṃ cūrṇaṃ sitāmadhvājyasaṃyutam //
RRĀ, Ras.kh., 5, 3.2 yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam //
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 5, 12.1 kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
RRĀ, Ras.kh., 5, 14.2 nāgacūrṇapalaikaṃ tu śaṅkhacūrṇapaladvayam //
RRĀ, Ras.kh., 5, 14.2 nāgacūrṇapalaikaṃ tu śaṅkhacūrṇapaladvayam //
RRĀ, Ras.kh., 5, 15.1 pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi /
RRĀ, Ras.kh., 5, 19.2 tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ //
RRĀ, Ras.kh., 5, 22.1 triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam /
RRĀ, Ras.kh., 5, 26.1 sindūrasya samaṃ cūrṇaṃ sābuṇaṃ ca tayoḥ samam /
RRĀ, Ras.kh., 5, 28.2 cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha //
RRĀ, Ras.kh., 5, 30.1 lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam /
RRĀ, Ras.kh., 5, 30.2 cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam //
RRĀ, Ras.kh., 5, 38.1 triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
RRĀ, Ras.kh., 5, 42.2 taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ //
RRĀ, Ras.kh., 5, 52.2 arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam //
RRĀ, Ras.kh., 5, 58.1 palaikaṃ tatsamādāya lohacūrṇaṃ paladvayam /
RRĀ, Ras.kh., 5, 58.2 tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ //
RRĀ, Ras.kh., 5, 59.1 śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam /
RRĀ, Ras.kh., 5, 62.3 taccūrṇayuktatailasya lepācchuklā bhavanti hi //
RRĀ, Ras.kh., 5, 64.2 gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā //
RRĀ, Ras.kh., 5, 66.2 māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet //
RRĀ, Ras.kh., 5, 68.1 manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham /
RRĀ, Ras.kh., 6, 6.1 cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu /
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 36.2 śālmalīmūlacūrṇaṃ tu madhuśarkarayānvitam //
RRĀ, Ras.kh., 6, 60.1 bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam /
RRĀ, Ras.kh., 6, 62.2 asya cūrṇasya karpūraṃ catuḥṣaṣṭyaṃśakaṃ kṣipet //
RRĀ, Ras.kh., 6, 63.1 cāturjātakacūrṇaṃ tu kṣipeddvātriṃśadaṃśataḥ /
RRĀ, Ras.kh., 6, 65.1 śālmalīmūlacūrṇaṃ tu bhṛṅgarājasya mūlakam /
RRĀ, Ras.kh., 6, 66.2 vāsāgokṣurayormūlaṃ sarvaṃ cūrṇaṃ samaṃ bhavet //
RRĀ, Ras.kh., 6, 67.1 cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā /
RRĀ, Ras.kh., 6, 70.2 etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam //
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 77.2 vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam //
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, Ras.kh., 7, 30.2 dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ //
RRĀ, Ras.kh., 7, 38.1 sthalamīnaṃ samādāya śuṣkaṃ cūrṇena lepayet /
RRĀ, Ras.kh., 7, 41.1 tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
RRĀ, Ras.kh., 7, 62.1 miśritaṃ musalīcūrṇaṃ māhiṣairnavanītakaiḥ /
RRĀ, Ras.kh., 8, 158.2 taccūrṇaṃ triphalāsārdhaṃ karṣaikaṃ bhakṣayetsadā //
RRĀ, V.kh., 3, 54.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
RRĀ, V.kh., 3, 56.0 kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam //
RRĀ, V.kh., 3, 71.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /
RRĀ, V.kh., 3, 73.2 tataḥ kośātakībījacūrṇena saha peṣayet //
RRĀ, V.kh., 3, 82.1 sacūrṇeṇāranālena dolāyantreṇa tālakam /
RRĀ, V.kh., 3, 84.2 tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //
RRĀ, V.kh., 3, 123.2 pūrvacūrṇena tulyāṃśamidamamlena mardayet //
RRĀ, V.kh., 4, 64.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 65.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /
RRĀ, V.kh., 4, 65.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /
RRĀ, V.kh., 4, 68.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 71.2 nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 72.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 75.1 anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /
RRĀ, V.kh., 4, 78.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 85.2 siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //
RRĀ, V.kh., 4, 110.1 yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /
RRĀ, V.kh., 4, 111.1 tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /
RRĀ, V.kh., 4, 118.1 āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 119.1 tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 4, 127.1 navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /
RRĀ, V.kh., 4, 130.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam /
RRĀ, V.kh., 4, 133.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 133.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 136.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 139.2 nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 143.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 5, 3.1 samena nāgacūrṇena andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 5, 10.2 nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //
RRĀ, V.kh., 5, 10.2 nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //
RRĀ, V.kh., 5, 14.1 vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /
RRĀ, V.kh., 5, 41.2 samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //
RRĀ, V.kh., 5, 45.1 rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /
RRĀ, V.kh., 5, 53.1 aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /
RRĀ, V.kh., 5, 54.1 aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /
RRĀ, V.kh., 6, 10.1 mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /
RRĀ, V.kh., 6, 19.1 peṣayettena kalkena nāgacūrṇaṃ vimardayet /
RRĀ, V.kh., 6, 25.2 śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam //
RRĀ, V.kh., 6, 27.1 aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /
RRĀ, V.kh., 6, 49.1 pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /
RRĀ, V.kh., 6, 52.2 kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā //
RRĀ, V.kh., 6, 58.2 tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //
RRĀ, V.kh., 6, 98.1 śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /
RRĀ, V.kh., 7, 28.3 śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //
RRĀ, V.kh., 7, 84.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam /
RRĀ, V.kh., 7, 87.1 pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
RRĀ, V.kh., 7, 124.1 hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /
RRĀ, V.kh., 8, 2.1 athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
RRĀ, V.kh., 8, 6.2 viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //
RRĀ, V.kh., 8, 13.1 nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /
RRĀ, V.kh., 8, 17.1 viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /
RRĀ, V.kh., 8, 20.1 kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /
RRĀ, V.kh., 8, 25.1 taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /
RRĀ, V.kh., 8, 45.1 drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /
RRĀ, V.kh., 8, 51.1 tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /
RRĀ, V.kh., 8, 54.2 tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //
RRĀ, V.kh., 8, 62.2 rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //
RRĀ, V.kh., 8, 90.1 śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /
RRĀ, V.kh., 8, 104.2 mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /
RRĀ, V.kh., 8, 108.1 muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /
RRĀ, V.kh., 8, 137.2 taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
RRĀ, V.kh., 8, 142.1 phaṭkarīcūrṇamādāya kharpare hyadharottaram /
RRĀ, V.kh., 9, 30.2 dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 38.1 cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /
RRĀ, V.kh., 9, 85.2 svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //
RRĀ, V.kh., 9, 112.1 tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /
RRĀ, V.kh., 9, 114.2 tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 10, 11.1 etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 10, 16.1 bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /
RRĀ, V.kh., 10, 16.2 pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //
RRĀ, V.kh., 10, 16.2 pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //
RRĀ, V.kh., 10, 27.1 vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /
RRĀ, V.kh., 10, 28.1 cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /
RRĀ, V.kh., 10, 31.1 kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 10, 56.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /
RRĀ, V.kh., 10, 75.2 eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //
RRĀ, V.kh., 11, 12.1 gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /
RRĀ, V.kh., 11, 24.1 ādāya mardayettadvattāmracūrṇena saṃyutam /
RRĀ, V.kh., 12, 1.2 tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //
RRĀ, V.kh., 13, 13.1 cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /
RRĀ, V.kh., 13, 34.2 kṣālayedāranālaistu hyadhasthaṃ svarṇacūrṇavat //
RRĀ, V.kh., 13, 42.2 śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet //
RRĀ, V.kh., 13, 56.1 sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /
RRĀ, V.kh., 13, 59.1 ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
RRĀ, V.kh., 13, 63.1 vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam /
RRĀ, V.kh., 13, 81.1 vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
RRĀ, V.kh., 13, 84.1 tasyāṃ milati sattvāni cūrṇāni vividhāni ca /
RRĀ, V.kh., 13, 93.2 śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //
RRĀ, V.kh., 14, 55.1 vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 57.2 śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //
RRĀ, V.kh., 14, 60.1 tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /
RRĀ, V.kh., 14, 64.1 mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /
RRĀ, V.kh., 14, 66.2 pūrvavattāpyacūrṇena svarṇabījamidaṃ param //
RRĀ, V.kh., 14, 74.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /
RRĀ, V.kh., 14, 77.1 rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /
RRĀ, V.kh., 14, 78.1 tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /
RRĀ, V.kh., 14, 79.1 taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 83.1 tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /
RRĀ, V.kh., 14, 83.2 ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //
RRĀ, V.kh., 14, 86.1 athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /
RRĀ, V.kh., 14, 90.2 tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //
RRĀ, V.kh., 14, 93.1 mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 14, 96.2 caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet //
RRĀ, V.kh., 14, 97.1 cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /
RRĀ, V.kh., 14, 97.1 cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /
RRĀ, V.kh., 14, 98.2 taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //
RRĀ, V.kh., 14, 100.1 evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /
RRĀ, V.kh., 14, 104.1 tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 15, 4.1 nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 15, 17.2 mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 15, 19.2 hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam //
RRĀ, V.kh., 15, 21.1 tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /
RRĀ, V.kh., 15, 27.1 nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam /
RRĀ, V.kh., 15, 44.1 śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /
RRĀ, V.kh., 15, 44.2 cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //
RRĀ, V.kh., 15, 56.2 pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //
RRĀ, V.kh., 15, 62.1 kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 15, 108.1 suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 16, 2.1 bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /
RRĀ, V.kh., 16, 3.2 eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //
RRĀ, V.kh., 16, 5.1 kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /
RRĀ, V.kh., 16, 6.1 sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam /
RRĀ, V.kh., 16, 8.1 kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /
RRĀ, V.kh., 16, 8.1 kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /
RRĀ, V.kh., 16, 11.1 gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam /
RRĀ, V.kh., 16, 16.1 bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet /
RRĀ, V.kh., 16, 16.2 tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //
RRĀ, V.kh., 16, 18.2 ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //
RRĀ, V.kh., 16, 56.2 etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //
RRĀ, V.kh., 16, 88.2 lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /
RRĀ, V.kh., 16, 99.1 ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam /
RRĀ, V.kh., 17, 10.1 kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam /
RRĀ, V.kh., 17, 28.1 dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /
RRĀ, V.kh., 17, 30.1 vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /
RRĀ, V.kh., 17, 31.2 phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //
RRĀ, V.kh., 17, 36.1 paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /
RRĀ, V.kh., 17, 37.1 taccūrṇaṃ daśamāṃśena drute satve pratāpayet /
RRĀ, V.kh., 17, 40.1 iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /
RRĀ, V.kh., 17, 42.2 taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //
RRĀ, V.kh., 17, 53.1 tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /
RRĀ, V.kh., 17, 56.1 lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /
RRĀ, V.kh., 17, 57.2 drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param //
RRĀ, V.kh., 17, 67.1 sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /
RRĀ, V.kh., 18, 7.2 tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //
RRĀ, V.kh., 18, 99.2 catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam //
RRĀ, V.kh., 18, 102.1 tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat /
RRĀ, V.kh., 18, 150.1 pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 18, 167.2 mardayellolayettena muktācūrṇaṃ suśobhanam //
RRĀ, V.kh., 19, 3.2 kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam //
RRĀ, V.kh., 19, 7.1 nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /
RRĀ, V.kh., 19, 7.2 taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //
RRĀ, V.kh., 19, 9.1 mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /
RRĀ, V.kh., 19, 15.1 nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /
RRĀ, V.kh., 19, 33.1 dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 19, 42.1 tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /
RRĀ, V.kh., 19, 60.2 catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //
RRĀ, V.kh., 19, 68.2 godhūmamāṣayoścūrṇaṃ pratyekaṃ tu catuṣpalam //
RRĀ, V.kh., 19, 70.1 dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /
RRĀ, V.kh., 19, 72.1 bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /
RRĀ, V.kh., 19, 77.2 mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //
RRĀ, V.kh., 19, 110.1 taccūrṇamikṣudaṇḍasya kṛtanālasya codare /
RRĀ, V.kh., 19, 112.2 cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet //
RRĀ, V.kh., 19, 121.2 cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet //
RRĀ, V.kh., 19, 124.1 pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /
RRĀ, V.kh., 20, 3.1 karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /
RRĀ, V.kh., 20, 31.1 nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /
RRĀ, V.kh., 20, 48.2 tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //
RRĀ, V.kh., 20, 116.1 bhūnāgasūkṣmacūrṇaṃ tu ṭaṃkaṇena samaṃ bhavet /
RRĀ, V.kh., 20, 116.2 taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //
Rasendracintāmaṇi
RCint, 3, 7.1 bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /
RCint, 3, 9.1 viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati /
RCint, 3, 9.2 rājavṛkṣasya mūlasya cūrṇena saha kanyayā //
RCint, 3, 12.1 citrakasya ca cūrṇena sakanyenāgnināśanam /
RCint, 3, 13.1 utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake /
RCint, 3, 19.2 bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
RCint, 3, 34.3 vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 3, 72.2 eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //
RCint, 3, 99.2 kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
RCint, 3, 120.1 kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /
RCint, 3, 121.2 taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 3, 179.1 tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
RCint, 3, 184.1 nimbakvāthaṃ bhasmasūtaṃ vacācūrṇayutaṃ pibet /
RCint, 4, 12.1 cūrṇam abhrakasattvasya kāntalohasya vā tataḥ /
RCint, 4, 23.3 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //
RCint, 4, 38.1 nijarasabahuparibhāvitasuradālīcūrṇavāpena /
RCint, 4, 42.1 puṭapākena taccūrṇaṃ dravate salilaṃ yathā /
RCint, 5, 6.3 cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //
RCint, 6, 48.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
RCint, 6, 49.1 prathame rajanīcūrṇaṃ dvitīye ca yavānikām /
RCint, 6, 50.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 6, 54.1 tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /
RCint, 6, 59.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RCint, 6, 77.1 madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /
RCint, 7, 75.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /
RCint, 7, 123.2 samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /
RCint, 8, 6.2 yojyāni hi prayoge rasoparasalohacūrṇāni //
RCint, 8, 17.1 tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet /
RCint, 8, 19.2 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
RCint, 8, 97.1 kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya /
RCint, 8, 98.1 jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /
RCint, 8, 114.1 triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /
RCint, 8, 114.3 sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //
RCint, 8, 118.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RCint, 8, 137.2 paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //
RCint, 8, 143.1 tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /
RCint, 8, 152.2 viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
RCint, 8, 166.2 piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //
RCint, 8, 204.1 palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /
RCint, 8, 207.1 eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
RCint, 8, 241.1 vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /
RCint, 8, 242.1 śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /
RCint, 8, 256.2 śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham //
RCint, 8, 261.1 triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /
RCint, 8, 264.1 tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /
Rasendracūḍāmaṇi
RCūM, 3, 17.2 cūrṇacālanahetośca cālanyanyāpi vaṃśajā //
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 70.1 kāravallījaṭācūrṇairdaśadhā puṭito hi sa /
RCūM, 5, 58.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RCūM, 5, 147.2 cūrṇatvādiguṇāvāptistathā loheṣu niścitam //
RCūM, 10, 22.2 paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //
RCūM, 10, 38.2 khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //
RCūM, 10, 49.2 goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //
RCūM, 11, 35.2 toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //
RCūM, 11, 92.1 iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /
RCūM, 13, 48.2 paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //
RCūM, 13, 62.2 paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //
RCūM, 14, 32.1 kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /
RCūM, 14, 36.2 mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //
RCūM, 14, 73.2 kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
RCūM, 14, 113.1 samagandham ayaścūrṇaṃ kumārīvārimarditam /
RCūM, 14, 157.2 vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //
RCūM, 14, 168.1 suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ /
RCūM, 14, 207.1 tato dālī tripādena cūrṇārdhena tataḥ param /
RCūM, 14, 226.2 aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //
RCūM, 16, 13.1 tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /
Rasendrasārasaṃgraha
RSS, 1, 23.1 ṣoḍaśāṃśair bhiṣakcūrṇair ekatra mardayed rasam /
RSS, 1, 25.1 viśālāṅkoṭhacūrṇena vaṅgadoṣaṃ vimuñcati /
RSS, 1, 27.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam /
RSS, 1, 29.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
RSS, 1, 162.3 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //
RSS, 1, 170.2 cūrṇodake pṛthaktaile tasminpūte na doṣakṛt //
RSS, 1, 173.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāṃjike pacet /
RSS, 1, 175.2 cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ //
RSS, 1, 176.2 cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet //
RSS, 1, 177.2 pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet //
RSS, 1, 179.0 tathaiva nimbunīreṇa tataścūrṇodakena ca //
RSS, 1, 208.1 svarṇamākṣikacūrṇaṃ tu vastre baddhvā vipācayet /
RSS, 1, 241.2 marīcacūrṇasaṃyuktaṃ kṣālayecchītalāmbunā /
RSS, 1, 251.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena ca /
RSS, 1, 252.2 dattvordhvādho nāgacūrṇaṃ puṭena mriyate dhruvam //
RSS, 1, 254.1 golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadopari /
RSS, 1, 281.0 vaṅgaṃ cūrṇodake svinnaṃ yāmārddhena viśudhyati //
RSS, 1, 284.1 tata uddhṛtya taccūrṇaṃ vāsānīreṇa mardayet /
RSS, 1, 289.2 apāmārgodbhavaṃ cūrṇaṃ tattulyaṃ tatra melayet //
RSS, 1, 291.1 tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam /
RSS, 1, 292.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
RSS, 1, 293.1 prathame rajanīcūrṇaṃ dvitīye ca yamānikām /
RSS, 1, 294.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
RSS, 1, 339.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ //
RSS, 1, 342.1 kṣipedvā dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
RSS, 1, 342.3 evaṃ saptapuṭe mṛtyuṃ lauhacūrṇam avāpnuyāt //
RSS, 1, 372.1 aṣṭamāṃśena cūrṇena ṭaṅgaṇasya ca melayet /
RSS, 1, 374.2 caturmāṣaṃ niśācūrṇaṃ jalāṣṭakapale kṣipet //
Rasādhyāya
RAdhy, 1, 51.1 palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /
RAdhy, 1, 87.1 caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /
RAdhy, 1, 124.1 maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /
RAdhy, 1, 145.1 pattrābhram abhracūrṇaṃ vā vanyaṃ malanīguṇabhāvitam /
RAdhy, 1, 145.2 taptena lohacūrṇena piṣṭiḥ syānmardane rase //
RAdhy, 1, 146.2 catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt //
RAdhy, 1, 149.1 aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet /
RAdhy, 1, 156.2 loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /
RAdhy, 1, 186.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RAdhy, 1, 212.1 vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /
RAdhy, 1, 218.1 gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /
RAdhy, 1, 219.2 taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //
RAdhy, 1, 220.2 cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
RAdhy, 1, 230.1 madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /
RAdhy, 1, 236.1 tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /
RAdhy, 1, 239.1 palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /
RAdhy, 1, 242.1 rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /
RAdhy, 1, 245.2 ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //
RAdhy, 1, 251.1 dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /
RAdhy, 1, 258.2 tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //
RAdhy, 1, 261.1 tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /
RAdhy, 1, 272.1 pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /
RAdhy, 1, 272.2 śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //
RAdhy, 1, 308.2 cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //
RAdhy, 1, 312.2 tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //
RAdhy, 1, 316.2 bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //
RAdhy, 1, 320.1 tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /
RAdhy, 1, 332.1 svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /
RAdhy, 1, 333.1 tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /
RAdhy, 1, 336.2 utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //
RAdhy, 1, 376.1 aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /
RAdhy, 1, 445.1 artayitvā ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 52.1, 1.0 mūrchitotthitapāradasya palāni 64 sarvottamatāmracūrṇasya palāni 16 dvātriṃśattame bhāge lavaṇaṃ palāni 9 ityarthaḥ //
RAdhyṬ zu RAdhy, 52.1, 4.0 yāvanmātro rasastasya caturthe bhāge tāmracūrṇaṃ dvātriṃśattamabhāge lavaṇam //
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 12.0 pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 137.2, 3.0 tac ca śoṣayitvā ślakṣṇacūrṇaṃ gṛhyate //
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 150.2, 7.0 yāvat sūtād aṣṭaguṇalohacūrṇe jīryati //
RAdhyṬ zu RAdhy, 150.2, 8.0 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati //
RAdhyṬ zu RAdhy, 153.2, 4.0 agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvanmātram ayaḥ //
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 216.2, 1.0 iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate //
RAdhyṬ zu RAdhy, 218.2, 2.0 tataścūrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 12.0 evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 6.0 tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 242.2, 4.0 thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ //
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 263.2, 2.0 ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam //
RAdhyṬ zu RAdhy, 263.2, 3.0 tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 334.2, 3.0 tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti //
RAdhyṬ zu RAdhy, 339.2, 1.0 sarvottamasājīmaṇacatuṣkasya cūrṇaṃ sthālyāṃ kṣiptvā saṃdhyāyāṃ jalaghaṭastatra kṣepyaḥ //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 419.2, 1.0 śvetadhānyābhrakacūrṇaṃ gadyāṇadvayamadhye dugdhapālī 1 kṣiptvā sehulakaḥ pātyate //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 458.2, 7.0 tatastaṃ ṣoṭaṃ mardayitvā sūkṣmaṃ cūrṇaṃ kāryam //
RAdhyṬ zu RAdhy, 458.2, 19.0 tathā prabhāte nityam amṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute //
Rasārṇava
RArṇ, 6, 15.1 tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /
RArṇ, 6, 24.1 kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /
RArṇ, 6, 26.1 ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /
RArṇ, 6, 30.1 vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /
RArṇ, 6, 37.2 bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //
RArṇ, 6, 39.1 kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā /
RArṇ, 6, 39.2 abhrakasya yutaṃ cūrṇaṃ dhmātaṃ mūṣāgataṃ dravet //
RArṇ, 6, 58.2 maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /
RArṇ, 6, 122.3 puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //
RArṇ, 6, 133.1 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
RArṇ, 6, 135.1 vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /
RArṇ, 7, 41.1 tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /
RArṇ, 7, 47.0 cūrṇapāradabhedena dvividho daradaḥ punaḥ //
RArṇ, 7, 69.1 jvālinībījacūrṇena matsyapittaiśca bhāvayet /
RArṇ, 7, 85.1 rājāvarto dvidhā devi gulikācūrṇabhedataḥ //
RArṇ, 7, 86.1 taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam /
RArṇ, 7, 112.1 mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /
RArṇ, 7, 125.2 tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //
RArṇ, 7, 143.2 tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //
RArṇ, 8, 28.1 cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /
RArṇ, 8, 42.1 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RArṇ, 8, 42.1 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RArṇ, 8, 46.2 kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ //
RArṇ, 9, 3.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /
RArṇ, 9, 4.0 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
RArṇ, 9, 7.2 ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe //
RArṇ, 9, 14.2 eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /
RArṇ, 11, 89.2 viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye //
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 164.1 ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /
RArṇ, 11, 168.2 ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //
RArṇ, 11, 177.1 tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
RArṇ, 12, 111.1 tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /
RArṇ, 12, 120.2 kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //
RArṇ, 12, 136.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RArṇ, 12, 138.1 raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /
RArṇ, 12, 175.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RArṇ, 12, 188.2 brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /
RArṇ, 12, 222.2 yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 226.2 taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //
RArṇ, 12, 274.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /
RArṇ, 12, 322.1 śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /
RArṇ, 12, 355.1 palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā /
RArṇ, 14, 41.1 vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet /
RArṇ, 14, 102.1 tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /
RArṇ, 14, 107.2 dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //
RArṇ, 14, 109.1 palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /
RArṇ, 14, 113.2 sattvacūrṇapalaikaṃ tu trayamekatra melayet //
RArṇ, 14, 122.1 śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam /
RArṇ, 14, 130.2 śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /
RArṇ, 14, 152.1 kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu /
RArṇ, 14, 156.2 śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //
RArṇ, 14, 158.1 cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /
RArṇ, 15, 12.1 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /
RArṇ, 15, 22.2 ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //
RArṇ, 15, 23.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
RArṇ, 15, 26.1 taccūrṇam abhrakaṃ caiva rasena saha mardayet /
RArṇ, 15, 28.2 taccūrṇam abhrakaṃ caiva rasena saha mardayet //
RArṇ, 15, 31.1 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam /
RArṇ, 15, 31.1 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam /
RArṇ, 15, 31.2 pītābhrakasya cūrṇena melayitvā mahārasaḥ /
RArṇ, 15, 48.2 bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 15, 102.1 tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /
RArṇ, 15, 156.1 ahorātraṃ trirātraṃ vā cūrṇabandho bhavettataḥ /
RArṇ, 15, 156.2 taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //
RArṇ, 15, 200.2 kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ //
RArṇ, 16, 33.1 taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /
RArṇ, 16, 35.1 āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /
RArṇ, 16, 35.2 vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā //
RArṇ, 16, 47.2 ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //
RArṇ, 16, 62.2 etat kāpālikāyogāccūrṇamamlena mardayet //
RArṇ, 16, 95.0 punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //
RArṇ, 16, 98.1 ahorātraṃ trirātraṃ vā cūrṇaṃ bhavati śobhanam /
RArṇ, 17, 53.2 taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //
RArṇ, 17, 75.3 raktacitrakacūrṇaṃ ca samabhāgāni kārayet //
RArṇ, 17, 79.1 athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /
RArṇ, 17, 79.1 athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /
RArṇ, 17, 106.1 bhallātarājikātailaśaṅkhacūrṇaviḍena ca /
RArṇ, 17, 126.1 rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /
RArṇ, 17, 134.1 lohacūrṇaṃ trayo bhāgā gairikaṃ dviguṇaṃ tathā /
RArṇ, 17, 144.1 tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /
RArṇ, 17, 157.1 ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet /
RArṇ, 17, 159.1 tilasarṣapacūrṇasya dve pale ca pradāpayet /
RArṇ, 18, 16.1 cūrṇamabhrakasattvasya kāntalohasya vā tataḥ /
RArṇ, 18, 85.1 kāntacūrṇapalānyaṣṭau palānyaṣṭau rasasya ca /
RArṇ, 18, 90.1 tat khoṭasūkṣmacūrṇaṃ tu āroṭarasasaṃyutam /
RArṇ, 18, 181.1 kāntacūrṇatruṭiṃ dattvā mūkamūṣāgataṃ dhamet /
Ratnadīpikā
Ratnadīpikā, 1, 38.1 kṣīyate cātisaṃgharṣāt taccūrṇaṃ yāti cūrṇatām /
Ratnadīpikā, 1, 38.1 kṣīyate cātisaṃgharṣāt taccūrṇaṃ yāti cūrṇatām /
Ratnadīpikā, 1, 39.1 cūrṇamāyatanaṃ yatra tadratnaṃ koṭibhājanam /
Rājanighaṇṭu
RājNigh, Āmr, 8.1 saptadhā nāgavallī syāc cūrṇaṃ caivāṣṭadhā smṛtam /
RājNigh, Āmr, 259.2 sārādhikye khādire śoṣadātrī cūrṇādhikye pittakṛt pūtigandhā //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, 12, 51.1 cūrṇākṛtis tu kharikā tilakā tilābhā kaulatthabījasadṛśī ca kulitthakā ca /
RājNigh, 12, 64.2 sāmānyapulakaṃ svacchaṃ tale cūrṇaṃ tu gaurakam //
RājNigh, Kṣīrādivarga, 52.1 trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharam anilaghnaṃ vahnisaṃdhukṣaṇaṃ ca /
RājNigh, Śālyādivarga, 151.0 śuṣkagodhūmacūrṇaṃ tu karṇikā samudāhṛtā //
RājNigh, Rogādivarga, 37.2 rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi //
RājNigh, Rogādivarga, 38.2 cūrṇaṃ tu vastubhiḥ kṣuṇṇaiḥ kaṣāyaḥ kvathitaistu taiḥ //
RājNigh, Miśrakādivarga, 64.2 lājācūrṇaṃ samadhvājyaṃ saṃtarpaṇam udāhṛtam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 45.2, 2.0 dugdhena madhuyaṣṭīcūrṇaṃ yuñjīta //
SarvSund zu AHS, Utt., 39, 74.2, 1.0 piṣṭaṃ śālicūrṇaṃ svedyate 'sminn iti piṣṭasvedanaṃ bhāṇḍam //
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Skandapurāṇa
SkPur, 13, 93.2 prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau //
SkPur, 13, 105.1 nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni /
Ānandakanda
ĀK, 1, 2, 184.1 muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet /
ĀK, 1, 4, 25.1 cūrṇādipūrvavaddravyaṃ viśālāṃ rājavṛkṣakam /
ĀK, 1, 4, 29.1 cūrṇādipūrvadravyaiśca rāgān gṛhṇāti nirmalaḥ /
ĀK, 1, 4, 211.2 vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam //
ĀK, 1, 4, 235.2 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 276.1 tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam /
ĀK, 1, 4, 278.2 taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 279.1 yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan /
ĀK, 1, 4, 281.1 taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ /
ĀK, 1, 4, 282.2 yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman //
ĀK, 1, 4, 284.2 tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 286.1 evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute /
ĀK, 1, 4, 290.1 evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye /
ĀK, 1, 4, 306.1 taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet /
ĀK, 1, 4, 309.2 kṣiptvā kṣiptvā tālacūrṇaṃ tāraśeṣaṃ yathā dhamet //
ĀK, 1, 4, 312.1 taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman /
ĀK, 1, 4, 313.2 taccūrṇe tālakaṃ dattvā pādamamlairvimardayet //
ĀK, 1, 4, 314.2 evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute //
ĀK, 1, 4, 322.1 etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet /
ĀK, 1, 4, 332.2 gandhakaṃ śaṅkhacūrṇaṃ ca saindhavaṃ ca viṣaṃ samam //
ĀK, 1, 4, 351.2 nṛpāvartaṃ tu pañcānāṃ śaṃkhacūrṇaṃ samaṃ priye //
ĀK, 1, 4, 354.1 nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam /
ĀK, 1, 4, 355.1 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ /
ĀK, 1, 4, 355.2 nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam //
ĀK, 1, 4, 394.2 svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan //
ĀK, 1, 4, 397.1 tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan /
ĀK, 1, 4, 409.2 drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman //
ĀK, 1, 4, 412.1 taccūrṇam abhiṣiktaṃ ca rasagarbhe dravatyalam /
ĀK, 1, 4, 444.2 vāśāpañcāṅgacūrṇaṃ ca taccūrṇaṃ kakubhasya ca //
ĀK, 1, 4, 444.2 vāśāpañcāṅgacūrṇaṃ ca taccūrṇaṃ kakubhasya ca //
ĀK, 1, 4, 449.1 tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam /
ĀK, 1, 4, 449.2 tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet //
ĀK, 1, 4, 453.1 punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
ĀK, 1, 4, 459.1 nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam /
ĀK, 1, 4, 478.1 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 4, 478.1 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 5, 21.2 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ //
ĀK, 1, 7, 30.1 dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham /
ĀK, 1, 7, 63.2 ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet //
ĀK, 1, 7, 116.3 ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ //
ĀK, 1, 7, 130.1 dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam /
ĀK, 1, 9, 51.1 bhṛṅgāmalakavarṣābhūcūrṇaṃ krāmaṇamuttamam /
ĀK, 1, 9, 66.1 muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu /
ĀK, 1, 9, 76.2 aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet //
ĀK, 1, 9, 88.2 karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam //
ĀK, 1, 9, 92.2 dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam //
ĀK, 1, 9, 96.1 aśvagandhākandacūrṇaṃ karṣaṃ godugdhakaṃ palam /
ĀK, 1, 10, 8.1 kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ /
ĀK, 1, 10, 36.1 dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam /
ĀK, 1, 10, 60.1 śuddhaṃ svarṇaṃ vajrabhasma lohacūrṇābhrasatvakam /
ĀK, 1, 10, 63.1 etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat /
ĀK, 1, 10, 65.1 vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ /
ĀK, 1, 12, 174.1 karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam /
ĀK, 1, 13, 20.1 svacchāṃśukena baddhasya cūrṇaṃ tadupari kṣipet /
ĀK, 1, 13, 22.2 bhāvayejjālinībījacūrṇais tat paripeṣayet //
ĀK, 1, 13, 27.1 niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
ĀK, 1, 15, 30.1 viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam /
ĀK, 1, 15, 39.1 sūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam /
ĀK, 1, 15, 66.1 viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha /
ĀK, 1, 15, 93.2 cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha //
ĀK, 1, 15, 95.2 ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt //
ĀK, 1, 15, 109.2 tadardhaṃ musalīcūrṇaṃ musalyardhapalatrayam //
ĀK, 1, 15, 110.1 etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
ĀK, 1, 15, 112.2 tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam //
ĀK, 1, 15, 114.1 madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 117.2 eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ //
ĀK, 1, 15, 119.1 nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam /
ĀK, 1, 15, 124.1 pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam /
ĀK, 1, 15, 126.1 sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam /
ĀK, 1, 15, 133.2 cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam //
ĀK, 1, 15, 153.1 dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
ĀK, 1, 15, 159.1 dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet /
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 161.2 niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 167.2 paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam //
ĀK, 1, 15, 168.1 cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam /
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 199.1 eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet /
ĀK, 1, 15, 207.2 taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye //
ĀK, 1, 15, 218.1 pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ /
ĀK, 1, 15, 223.2 etaccūrṇasya sadṛśāṃścitrādyānparikalpayet //
ĀK, 1, 15, 247.1 paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet /
ĀK, 1, 15, 257.1 payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
ĀK, 1, 15, 260.2 taccūrṇaṃ dvādaśapalaṃ vacācūrṇaṃ ca tatsamam //
ĀK, 1, 15, 260.2 taccūrṇaṃ dvādaśapalaṃ vacācūrṇaṃ ca tatsamam //
ĀK, 1, 15, 261.1 vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
ĀK, 1, 15, 263.1 bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet /
ĀK, 1, 15, 274.2 tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam //
ĀK, 1, 15, 367.2 muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet //
ĀK, 1, 15, 376.4 palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam //
ĀK, 1, 15, 377.1 palamelābhadracūrṇaṃ citramūlaṃ palārdhakam /
ĀK, 1, 15, 377.2 śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā //
ĀK, 1, 15, 378.1 svarṇacūrṇaṃ ca niṣkārdhaṃ niṣkaṃ ca himavālukam /
ĀK, 1, 15, 388.1 vyāghātacūrṇasahitā kuṣṭharogavināśinī /
ĀK, 1, 15, 395.2 vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā //
ĀK, 1, 15, 400.2 aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam //
ĀK, 1, 15, 401.2 gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā //
ĀK, 1, 15, 431.2 jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam //
ĀK, 1, 15, 439.2 triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive //
ĀK, 1, 15, 449.2 pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham //
ĀK, 1, 15, 455.1 nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā /
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 1, 15, 466.2 chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ //
ĀK, 1, 15, 508.2 kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam //
ĀK, 1, 15, 509.1 cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet /
ĀK, 1, 15, 521.1 kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam /
ĀK, 1, 15, 581.1 cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi /
ĀK, 1, 15, 582.1 atha chinnaruhācūrṇaṃ pañcaviṃśatpalaṃ sitā /
ĀK, 1, 15, 586.1 amṛtāyāḥ śatapalaṃ cūrṇaṃ ṣaṣṭipalaṃ madhu /
ĀK, 1, 15, 604.2 vṛddhadārukacūrṇaṃ ca śuddhaṃ śatapalonmitam //
ĀK, 1, 15, 605.1 vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ /
ĀK, 1, 15, 609.2 vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam //
ĀK, 1, 15, 615.2 etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet //
ĀK, 1, 15, 623.1 dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet /
ĀK, 1, 16, 7.1 kuryāttato viśālāsye pātre mṛccūrṇalepanam /
ĀK, 1, 16, 24.2 saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam //
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 61.1 kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam /
ĀK, 1, 16, 63.2 palamekaṃ nāgacūrṇamamladadhnā pramardayet //
ĀK, 1, 16, 65.2 samūlau nīlikābhṛṅgāvayaścūrṇaṃ varāsamam //
ĀK, 1, 16, 66.1 cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet /
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 68.1 anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ /
ĀK, 1, 16, 72.2 cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ //
ĀK, 1, 16, 76.1 kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā /
ĀK, 1, 16, 78.1 samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam /
ĀK, 1, 16, 98.1 koraṇṭakusumaṃ cūrṇamarjunasya tvacodbhavam /
ĀK, 1, 16, 105.1 dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ /
ĀK, 1, 17, 73.2 pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet //
ĀK, 1, 21, 96.1 tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk /
ĀK, 1, 21, 101.1 sakāntacūrṇavimalāṃ godhāmapi pibet priye /
ĀK, 1, 22, 41.1 taccūrṇasya mātreṇa naśyanti graharākṣasāḥ /
ĀK, 1, 23, 15.2 kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ //
ĀK, 1, 23, 19.2 tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ //
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 35.2 cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam //
ĀK, 1, 23, 69.2 tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet //
ĀK, 1, 23, 254.2 palāni daśacūrṇasya rasairdhātryāstu bhāvayet //
ĀK, 1, 23, 339.2 tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari //
ĀK, 1, 23, 347.1 snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet /
ĀK, 1, 23, 358.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
ĀK, 1, 23, 360.2 raktacitrakacūrṇena vaṅgaṃ pāyaistribhistribhiḥ //
ĀK, 1, 23, 377.1 tasyā bījāni saṃgṛhya sūkṣmacūrṇaṃ tu kārayet /
ĀK, 1, 23, 394.2 śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet //
ĀK, 1, 23, 407.1 brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /
ĀK, 1, 23, 439.2 athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet //
ĀK, 1, 23, 442.1 taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet /
ĀK, 1, 23, 476.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā //
ĀK, 1, 23, 522.2 śailībhūtaharidrāṃ tu taccūrṇāvāpamātrataḥ //
ĀK, 1, 23, 554.2 palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā //
ĀK, 1, 23, 631.2 vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimarditam //
ĀK, 1, 23, 680.2 tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam //
ĀK, 1, 23, 685.1 tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /
ĀK, 1, 23, 690.2 dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //
ĀK, 1, 23, 692.1 palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /
ĀK, 1, 23, 694.1 sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
ĀK, 1, 23, 702.1 śaṅkhacūrṇaṃ palaṃ pañca sāmudrasya palāṣṭakam /
ĀK, 1, 23, 710.1 śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu /
ĀK, 1, 23, 730.1 kāntapāṣāṇacūrṇe tu bhūlatā rāmaṭhaṃ madhu /
ĀK, 1, 23, 736.2 cūrṇe narakapālasya mṛtavajraṃ ca dāpayet //
ĀK, 1, 24, 11.2 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet //
ĀK, 1, 24, 21.2 ekatra mardayet khalve cūrṇaṃ bhavati taddvayam //
ĀK, 1, 24, 22.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
ĀK, 1, 24, 24.2 taccūrṇamabhrakaṃ caiva rasena saha mardayet //
ĀK, 1, 24, 26.2 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam //
ĀK, 1, 24, 26.2 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam //
ĀK, 1, 24, 27.1 pītābhrakasya cūrṇaṃ tu melayitvā mahārasaḥ /
ĀK, 1, 24, 38.2 bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam //
ĀK, 1, 24, 79.2 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu //
ĀK, 1, 24, 89.2 tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam //
ĀK, 1, 24, 139.1 athavā cūrṇabaddhastu vidhyeddaśaguṇottaram /
ĀK, 1, 24, 147.1 ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ /
ĀK, 1, 24, 147.2 taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram //
ĀK, 1, 24, 191.2 tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet //
ĀK, 1, 25, 68.1 kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /
ĀK, 1, 26, 56.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam //
ĀK, 1, 26, 76.1 pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ /
ĀK, 2, 1, 17.2 ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //
ĀK, 2, 1, 24.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /
ĀK, 2, 1, 26.2 tataḥ kośātakībījacūrṇena saha peṣayet //
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 57.1 tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /
ĀK, 2, 1, 66.1 śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet /
ĀK, 2, 1, 126.2 kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //
ĀK, 2, 1, 156.1 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 243.1 jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
ĀK, 2, 1, 259.2 iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ //
ĀK, 2, 2, 22.1 nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam /
ĀK, 2, 2, 29.1 kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike /
ĀK, 2, 4, 29.2 svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam //
ĀK, 2, 4, 38.2 saptavārāṃśca tanmūlacūrṇamarke pravāpayet //
ĀK, 2, 5, 20.2 kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet //
ĀK, 2, 5, 34.1 kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ /
ĀK, 2, 5, 45.1 dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ /
ĀK, 2, 5, 50.2 tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet //
ĀK, 2, 5, 52.1 dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet /
ĀK, 2, 6, 11.2 śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam //
ĀK, 2, 6, 21.1 nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
ĀK, 2, 6, 24.2 mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt //
ĀK, 2, 6, 28.2 athavā nāgapatrāṇi cūrṇaliptāni kharpare //
ĀK, 2, 8, 122.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam //
ĀK, 2, 8, 188.2 vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam //
ĀK, 2, 8, 196.1 ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 1, 75.2, 4.0 palalaṃ tilacūrṇam //
ĀVDīp zu Ca, Cik., 2, 3.4, 8.0 tilastu acūrṇitas tilaḥ palalaṃ tilacūrṇam //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 7.0 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 7.0 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
Śyainikaśāstra
Śyainikaśāstra, 5, 27.1 mahiṣyā navanītena methikācūrṇamiṣyate /
Śyainikaśāstra, 5, 28.2 pradeyamathavā vahnicūrṇaṃ tadupaśāntaye //
Śyainikaśāstra, 5, 46.1 śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet /
Śyainikaśāstra, 5, 57.1 eṣāṃ cūrṇaṃ vastrapūtamajākṣīrasamanvitam /
Śyainikaśāstra, 5, 58.1 śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam /
Śyainikaśāstra, 5, 59.2 cāṅgerīmūlacūrṇena ślakṣṇeṇāpūrayeddṛśau //
Śyainikaśāstra, 5, 64.2 kṣīriṇyāś challikācūrṇaṃ tilatailena melitam //
Śyainikaśāstra, 5, 77.1 teṣāṃ nāśāya māgadhyāś cūrṇenoddhūlanaṃ hitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 14.2 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ //
ŚdhSaṃh, 2, 11, 18.1 gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /
ŚdhSaṃh, 2, 11, 37.2 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //
ŚdhSaṃh, 2, 11, 44.1 śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
ŚdhSaṃh, 2, 11, 46.1 kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /
ŚdhSaṃh, 2, 11, 47.1 evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt /
ŚdhSaṃh, 2, 11, 49.1 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 11, 70.1 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 73.2 tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //
ŚdhSaṃh, 2, 11, 84.1 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /
ŚdhSaṃh, 2, 11, 104.1 cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /
ŚdhSaṃh, 2, 12, 26.2 liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet //
ŚdhSaṃh, 2, 12, 36.2 etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //
ŚdhSaṃh, 2, 12, 57.2 ekatra mardayeccūrṇamindravāruṇikārasaiḥ //
ŚdhSaṃh, 2, 12, 61.2 kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ //
ŚdhSaṃh, 2, 12, 63.1 ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ /
ŚdhSaṃh, 2, 12, 78.1 agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /
ŚdhSaṃh, 2, 12, 79.1 sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /
ŚdhSaṃh, 2, 12, 85.1 taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /
ŚdhSaṃh, 2, 12, 89.1 piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /
ŚdhSaṃh, 2, 12, 102.1 bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /
ŚdhSaṃh, 2, 12, 115.1 hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ /
ŚdhSaṃh, 2, 12, 115.2 deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //
ŚdhSaṃh, 2, 12, 121.2 taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //
ŚdhSaṃh, 2, 12, 154.1 tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 12, 179.2 madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //
ŚdhSaṃh, 2, 12, 182.1 catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 193.2 guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //
ŚdhSaṃh, 2, 12, 199.1 dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /
ŚdhSaṃh, 2, 12, 202.2 taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //
ŚdhSaṃh, 2, 12, 205.1 kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
ŚdhSaṃh, 2, 12, 221.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 243.1 pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca /
ŚdhSaṃh, 2, 12, 265.1 pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /
ŚdhSaṃh, 2, 12, 265.1 pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /
ŚdhSaṃh, 2, 12, 268.2 pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //
ŚdhSaṃh, 2, 12, 273.1 etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram /
ŚdhSaṃh, 2, 12, 274.1 etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 1.0 aśvatthaciñcātvakcūrṇam iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 26.1 samprati māraṇavidhirapi teṣāṃ kathyate lohabhavaṃ cūrṇamityādi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 3.0 daśamāṃśaṃ daradaṃ lohacūrṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.3 dvayoḥ samaṃ lohacūrṇaṃ mardayet kanyakādravaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 tālakaṃ haritālaṃ sacūrṇakāñjike kṣipediti cūrṇaṃ kaṇikābhāvamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 tālakaṃ haritālaṃ sacūrṇakāñjike kṣipediti cūrṇaṃ kaṇikābhāvamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 3.0 kathaṃ yathā īṣaccūrṇayuktaṃ kāñjikaṃ bhāṇḍe kṣiptvā dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.3 tathā pāṣāṇacūrṇāni kaṭhinoparasāśca ye //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 7.0 cūrṇābhaḥ pratisārya iti pratisāryaḥ pratisāraṇīyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.2 bhāgāstrayo rasasyārkacūrṇapādāṃśasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.2 harītakīṭaṅkaṇaparṇacūrṇaṃ kharī guḍaṃ pāṃśu paṭuṃ samāṃśam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 70.2 lohakiṭṭaṃ tuṣaṃ dagdhaṃ śukticūrṇaṃ ca karkarā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 72.2 iṣṭakācūrṇabhāgaikaṃ samabhāgā tu mṛttikā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 18.0 tacca yāvaccūrṇaṃ plāvitaṃ bhavati tāvaddeyamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 11.0 cūrṇaliptaśarāvayoriti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 13.0 piṣṭamauktikacūrṇamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.0 śodhitamauktikacūrṇaṃ suvarṇaparimāṇāddviguṇaṃ saṃgṛhya melayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 13.0 eteṣāṃ cūrṇena saṃyuktam arkamūlakaṣāyaṃ tvanupānamāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 4.0 gandhakam apyatra śodhitaṃ grāhyaṃ tayoḥ samaṃ tīkṣṇacūrṇamiti tīkṣṇacūrṇaṃ pāṣāṇādigharṣaṇānniṣpannaṃ mṛtalohacūrṇaṃ ceti tayoḥ samamiti gandhakapāradasāmyaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 17.0 māhiṣaṃ ghṛtaṃ cātra cūrṇatvāllehyaparimāṇaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 bhasmasūtaṃ pāradabhasma mṛtaṃ kāntamiti mṛtakāntalohacūrṇaṃ kāntalohaṃ lohamāraṇe pūrvaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 12.0 anupāne sakṛṣṇamiti pippalīcūrṇaṃ prakṣepaṇaṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 12.0 atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 13.0 pravāṇacūrṇaṃ viṣacūrṇaṃ ca niśrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 13.0 pravāṇacūrṇaṃ viṣacūrṇaṃ ca niśrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 14.0 pravāṇacūrṇaṃ karṣapramāṇaṃ viṣacūrṇaṃ śāṇamātramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 14.0 pravāṇacūrṇaṃ karṣapramāṇaṃ viṣacūrṇaṃ śāṇamātramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 15.0 pravāṇam iti prakarṣeṇa vāṇaṃ sudhācūrṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 16.0 eke pravālacūrṇaṃ paṭhanti tatra pravālacūrṇaṃ vidrumacūrṇaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 16.0 eke pravālacūrṇaṃ paṭhanti tatra pravālacūrṇaṃ vidrumacūrṇaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 16.0 eke pravālacūrṇaṃ paṭhanti tatra pravālacūrṇaṃ vidrumacūrṇaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 17.0 śuktikācūrṇamityapare tadabhāve śaṅkhacūrṇamityasmadīyaḥ sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 17.0 śuktikācūrṇamityapare tadabhāve śaṅkhacūrṇamityasmadīyaḥ sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 7.0 saindhavacūrṇaṃ ca kācakupīmubhayato deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 9.0 paścāccūrṇārthaṃ dravyāṇyāha kastūrītyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 11.0 tena pūrvacūrṇaṃ saptabhāgaṃ kastūrīpramukhaṃ caikabhāgamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 12.0 atha cūrṇārthaṃ dravyāṇyāha elātvakpatrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 4.0 lohacūrṇaṃ śuddhaṃ mṛtasāracūrṇaṃ ityeke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 4.0 lohacūrṇaṃ śuddhaṃ mṛtasāracūrṇaṃ ityeke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 47.1 cūrṇe snehe tathā lehe prāyaś candanāni ca /
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
ACint, 1, 63.1 kvāthaś ca kalkaś ca rasaś ca yāmaṃ yāmatrayaṃ modakavarticūrṇam /
ACint, 1, 64.2 kalkaś ca cūrṇaṃ ca ghaṭī tṛtīye kaṣāyakaṃ jīryati yāmamātre //
ACint, 1, 73.2 ghṛtaṃ tailaṃ ca cūrṇādi kolamātraṃ rase kṣipet //
ACint, 1, 81.1 śuṣkaṃ piṣṭaṃ vastrapūtaṃ cūrṇaṃ tat parikīrtitam /
ACint, 1, 81.2 karṣamānena taccūrṇaṃ ghṛtādi dviguṇaṃ kṣipet //
ACint, 2, 3.1 khalle niśeṣṭakacūrṇaiḥ ṣoḍaśāṃśaiḥ rasādīnām /
ACint, 2, 4.1 kumāryā ca niśācūrṇayutaṃ sūtaṃ vimardayet /
ACint, 2, 7.1 viśālāṅkoṭhacūrṇena vaṃgadoṣaṃ vimuñcati /
ACint, 2, 9.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sacānyakam /
Bhāvaprakāśa
BhPr, 6, 2, 13.2 cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet //
BhPr, 6, 2, 59.3 dviguṇaḥ pippalīcūrṇād guḍo'tra bhiṣajāṃ mataḥ //
BhPr, 6, 2, 100.1 taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam /
BhPr, 7, 3, 16.1 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ /
BhPr, 7, 3, 84.1 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /
BhPr, 7, 3, 92.1 śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
BhPr, 7, 3, 94.1 kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
BhPr, 7, 3, 94.3 evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //
BhPr, 7, 3, 97.1 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /
BhPr, 7, 3, 157.1 iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /
BhPr, 7, 3, 157.1 iṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ /
BhPr, 7, 3, 167.1 kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
BhPr, 7, 3, 184.1 ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /
BhPr, 7, 3, 184.2 taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet //
BhPr, 7, 3, 220.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /
Dhanurveda
DhanV, 1, 179.1 gṛhītaṃ hastanakṣatre cūrṇaṃ chuchundarī bhavet /
DhanV, 1, 180.1 chuchandarīśrīphalasya cūrṇam ālipya gātrake /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraṃ tayoḥ samayos tulyayoś cūrṇam arkadugdhaṃ dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā tayos tvakcūrṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 18.3 gharṣaṇaṃ lohadaṇḍena cūrṇaṃ deyaṃ punaḥ punaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 19.1 prathamaṃ rajanīcūrṇaṃ dīpyakaṃ ca dvitīyakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 20.1 evaṃ krameṇa cūrṇena vaṅgaṃ niścandrikaṃ bhavet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.2 rajanīcūrṇamadhukaṃ dhātrīphalarasena tu //
ŚGDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 pātālagaruḍī pātālamūlī kuṭhāraḥ anyacca daradaṃ hiṃgulaṃ tīkṣṇagatavallīcūrṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 1.0 kaṇaśaḥ khaṇḍaśastālaṃ haritālacūrṇaṃ kalicūrṇasahitakāñjike kṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 1.0 kaṇaśaḥ khaṇḍaśastālaṃ haritālacūrṇaṃ kalicūrṇasahitakāñjike kṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 cūrṇalakṣaṇaṃ yuktakāryeṣu gulmādau cārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 3.0 kiṃbhūtaṃ madhyaṃ mekhalayā yutaṃ tryaṅgulonnatā mṛdracitā mekhalā madhyaṃ cūrṇena lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 kecit mṛtasvarṇena mṛtapāradena gaṃdhakaṃ ṭaṅkaṇaṃ muktācūrṇena mṛgāṅkasādhanamāhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 śuddhaṃ sūtaṃ pāradaṃ bhāgaikaṃ dvidhā dvibhāgaṃ gandhakaṃ tīkṣṇacūrṇaṃ dvayoḥ samaṃ tribhāgaṃ bhṛṅgajo bhṛṅgarājaḥ kākamācī prasiddhā kuraṇṭaḥ pītavāsā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 vākucīcūrṇaṃ karṣamātram anulihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 atha citralepaḥ guñjāphalam agniścitrakastaccūrṇaṃ lepitaṃ śvetakuṣṭhanudbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 4, 41.3 śālitaṇḍulacūrṇena śuklaṃ vā yavasambhavam //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 11.3 yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ //
MuA zu RHT, 1, 3.2, 15.3 dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet //
MuA zu RHT, 2, 7.2, 12.0 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ //
MuA zu RHT, 3, 5.2, 3.0 nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 15.2, 7.2 gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu /
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 5.0 mṛtakanakacūrṇaṃ sūtavare pārade triguṇaṃ cīrṇaṃ jīrṇaṃ cāritaṃ jāritaṃ ca sat sūto drutahemanibho bhavet galitasvarṇaprabha ityarthaḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 55.2, 7.0 tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 18, 57.1, 5.0 pakvaṃ yanmākṣikacūrṇaṃ taddhemnā kṛtvā //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 3.0 śodhanāya cūrṇamāha pathyetyādi //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Rasakāmadhenu
RKDh, 1, 1, 56.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 66.1 vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /
RKDh, 1, 1, 68.2 tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //
RKDh, 1, 1, 118.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /
RKDh, 1, 1, 142.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 145.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RKDh, 1, 1, 163.2 saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //
RKDh, 1, 1, 173.1 lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 206.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 207.2 lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //
RKDh, 1, 1, 209.2 kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram //
RKDh, 1, 1, 221.2 khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //
RKDh, 1, 1, 222.1 atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /
RKDh, 1, 1, 242.1 mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /
RKDh, 1, 1, 249.2 cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /
RKDh, 1, 2, 54.1 triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /
RKDh, 1, 2, 54.3 sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 17.3 ityabhram arkacūrṇapiṣṭicatuṣṭayam /
RKDh, 1, 5, 21.4 cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām //
RKDh, 1, 5, 25.3 gandhakasya palaṃ cūrṇaṃ bṛhatīphalajadravaiḥ //
RKDh, 1, 5, 34.5 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RKDh, 1, 5, 34.5 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RKDh, 1, 5, 38.2 kṛṣṇābhrakasya cūrṇaṃ ca raktavarṇaṃ muhuḥ puṭaiḥ //
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
RKDh, 1, 5, 108.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipan kṣipan /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 5, 33.2, 2.0 bhasmacūrṇābhyāṃ sīsakabhasmaṭaṅkaṇacūrṇābhyāṃ pālikām ālavālam //
RRSBoṬ zu RRS, 5, 33.2, 2.0 bhasmacūrṇābhyāṃ sīsakabhasmaṭaṅkaṇacūrṇābhyāṃ pālikām ālavālam //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 5, 197.1, 1.0 śyāmārajo'nvite haridrācūrṇasaṃyute //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 49.2, 3.0 rajaḥ puṭanādikāle tatsaṃlagnāṅgārādicūrṇam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 9, 8.3, 11.0 cūrṇaḥ sudhā śvetaṃ lepadravyamityarthaḥ //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
RRSṬīkā zu RRS, 9, 64.3, 10.0 atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
RRSṬīkā zu RRS, 11, 66.2, 3.0 taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye //
RRSṬīkā zu RRS, 11, 71.2, 13.2 dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet /
RRSṬīkā zu RRS, 11, 92.2, 7.0 saindhavatulyaṃ cūrṇatvaṃ yāti //
Rasasaṃketakalikā
RSK, 1, 38.1 mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
RSK, 2, 41.1 lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /
RSK, 4, 25.2 tacchuṣkaṃ cūrṇalipte'tha bhāṇḍe ruddhvā puṭe pacet //
RSK, 4, 29.2 nirguṇḍīmūlacūrṇaṃ ca vāsārasasamanvitā //
RSK, 4, 49.1 bhāvayettasya cūrṇasya gandhasūtaṃ samaṃ kṛtam /
RSK, 4, 51.2 citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam //
RSK, 4, 70.1 bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam /
RSK, 4, 79.1 nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam /
RSK, 4, 120.1 samaṃ nepālajaṃ cūrṇaṃ deyamekatra mardayet /
RSK, 4, 125.2 taccūrṇaṃ takrasaṃyuktaṃ vallārdhaṃ vāmayedbhṛśam //
RSK, 5, 20.2 garabhṛṅgoṣaṇaṃ cūrṇaṃ sājyaṃ vā tadviṣāpaham //
RSK, 5, 25.2 rodhraṃ rasāñjanaṃ cūrṇaṃ vartiḥ kāryā nabho'mbunā //
Rasataraṅgiṇī
RTar, 2, 12.1 gokhuraistāḍitaṃ goṣṭhe śuṣkaṃ cūrṇopamaṃ ca yat /
RTar, 2, 19.1 iṣṭikācūrṇaṃ bhasma tathā valmīkamṛttikā /
RTar, 2, 71.1 bhāgasturīyo'riṣṭādeścūrṇādīnāṃ ca saptamaḥ /
RTar, 4, 36.2 saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //
Rasārṇavakalpa
RAK, 1, 92.1 niśācarasya patrāṇi sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 92.2 palāni daśa cūrṇasya bhūdhātryāpi vibhāvayet //
RAK, 1, 96.1 asya valkalacūrṇasya pūrvoktalakṣaṇāvadhiḥ /
RAK, 1, 186.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RAK, 1, 188.1 raktacitrakacūrṇena vaṅgaṃ tāpaistribhistribhiḥ /
RAK, 1, 199.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RAK, 1, 205.1 devadālīphalacūrṇam īśvarīrasa eva ca /
RAK, 1, 245.2 cūrṇaṃ caivāśvagandhāyā dhātrīrasasamanvitam //
RAK, 1, 247.2 aśvagandhāpalaṃ cūrṇaṃ balācūrṇaṃ ca tatsamam //
RAK, 1, 247.2 aśvagandhāpalaṃ cūrṇaṃ balācūrṇaṃ ca tatsamam //
RAK, 1, 248.1 śatāvaryāḥ samaṃ cūrṇaṃ tadrasena tu bhāvitam /
RAK, 1, 253.1 puṣyanakṣatrayoge ca sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 256.1 godhūmacūrṇabhāgau dvau musalībhāgameva ca /
RAK, 1, 266.2 cūrṇaṃ kṛtvā tato bījaṃ tailaṃ tasmāt samuddharet //
RAK, 1, 368.1 kācaṭaṅkanacūrṇena kṛtvāpāmārgakadalīrasena pralepayet /
RAK, 1, 368.2 vajrāṇyekaviṃśativārāṇi tataś cūrṇena dolāsvedanena vajrāṇi dravanti //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 371.1 tutthacūrṇasya māṣaikaṃ tatsamaṃ tāmrapatrakam /
RAK, 1, 372.1 kācacūrṇaṃ punardattvā mudrayenmūṣikāṃ tataḥ /
RAK, 1, 413.1 athaitad bhakṣayet sūkṣmaṃ cūrṇaṃ kṛtvā vicakṣaṇaḥ /
RAK, 1, 463.1 īśvarīmūlacūrṇaṃ tu vaṅgaṃ stambhakaraṃ tribhiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 35.2 mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 10, 9.1 taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhir namaskārāñjalikarmabhiśca pūjayiṣyanti //
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 16, 18.1 divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 46.1 divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati //
SDhPS, 18, 46.1 divyānām agarucūrṇacandanacūrṇānāṃ gandhān ghrāyati //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 31.1 cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 9.1 kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet /
UḍḍT, 2, 15.2 viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet //
UḍḍT, 2, 33.1 etad unmattakaraṃ cūrṇaṃ bhakṣaṇāt tatkaraṃ vrajet /
UḍḍT, 2, 36.2 lavaṇaṃ taṃ tu saṃgṛhya cūrṇaṃ kṛtvā vicakṣaṇaḥ //
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 2, 46.1 padamūlasya cūrṇaṃ tu kṣālayet kāñjikena tu /
UḍḍT, 3, 3.1 śatruniryāsaṃ saṃgṛhya cūrṇaṃ sattvaṃ ca tasya vai /
UḍḍT, 3, 9.3 āmalakyāś ca cūrṇena strīdugdhasahitena ca //
UḍḍT, 3, 11.1 cūrṇīkṛtais tac cūrṇaṃ tu dugdhena saha dāpayet /
UḍḍT, 8, 13.10 etac cūrṇaṃ surebhyo 'pi durlabham /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 8, 13.12 etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 9, 16.1 iti atha cūrṇavidhiḥ /
UḍḍT, 9, 16.3 tagarajaṃ caiṣāṃ cūrṇaṃ kṣiptaṃ vimohane //
UḍḍT, 9, 17.2 pakṣāvaler idaṃ cūrṇaṃ kṣiptaṃ śirasi mohanam //
UḍḍT, 9, 31.6 tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
UḍḍT, 13, 16.5 pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
UḍḍT, 15, 8.2 śirīṣavṛkṣatvakcūrṇaṃ khadiraṃ vinā tāmbūlarāgaṃ janayati /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
UḍḍT, 15, 12.3 hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale niḥkṣipya sabījaṃ kṛṣir uccalati //
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
UḍḍT, 15, 13.5 ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /
Yogaratnākara
YRā, Dh., 14.2 gandhacūrṇaṃ samaṃ kṛtvā śarāvayutasaṃpuṭe //
YRā, Dh., 33.1 cūrṇaṃ śuddhasya tāmrasya samasūtaṃ vimardayet /
YRā, Dh., 58.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
YRā, Dh., 62.1 dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /
YRā, Dh., 64.1 lohacūrṇaṃ palaṃ khalve sārakasya palaṃ tathā /
YRā, Dh., 69.1 gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi /
YRā, Dh., 71.1 ekabhāgaṃ lohacūrṇaṃ tatsamo navasāgaraḥ /
YRā, Dh., 82.2 triphalā lohacūrṇaṃ ca valīpalitanāśanam //
YRā, Dh., 85.2 haridrā lohacūrṇaṃ ca pippalī madhunā saha /
YRā, Dh., 89.2 apakvaṃ lohajaṃ cūrṇam āyuḥkṣayakaraṃ nṛṇām //
YRā, Dh., 136.3 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
YRā, Dh., 175.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike kṣipet /
YRā, Dh., 204.1 rājavṛkṣasya mūlotthacūrṇena saha kanyakā /
YRā, Dh., 211.1 cūrṇaṃ pradeyaṃ ca palaṃ mardane taptakhalvake /
YRā, Dh., 215.2 utthāpanaṃ viśiṣṭaṃ tu cūrṇapātanayantrake /
YRā, Dh., 244.2 etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet //
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /
YRā, Dh., 259.1 saṃrudhya mṛtkarpaṭakairvaṭīnāṃ mukhe sacūrṇāṃ guṭikāṃ ca dattvā /
YRā, Dh., 277.2 vidārīcūrṇayogena dhātuvṛddhikaro mataḥ /
YRā, Dh., 308.2 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā //
YRā, Dh., 406.2 cūrṇābhaḥ pratisāryaḥ syāttaijasaḥ kvāthavat sthitaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 22.0 puruṣākṛtim kṛtvorṇāsūtraiḥ pariveṣṭya yavacūrṇaiḥ pralipya sarpiṣābhyajyāgnibhiḥ saṃskurvanti //