Occurrences

Aṣṭādhyāyī
Aṣṭāṅgahṛdayasaṃhitā
Rasamañjarī
Rasaratnākara
Rasendrasārasaṃgraha
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasakāmadhenu

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 23.0 cūrṇādiniḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 130.1 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt /
AHS, Cikitsitasthāna, 14, 94.1 tailāt palāni catvāri trivṛtāyāśca cūrṇataḥ /
AHS, Cikitsitasthāna, 21, 72.1 siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṃ kṣipet /
AHS, Utt., 40, 22.2 tulārdhaṃ śarkarācūrṇāt prasthārdhaṃ navasarpiṣaḥ //
Rasamañjarī
RMañj, 6, 63.2 taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //
Rasaratnākara
RRĀ, V.kh., 10, 28.1 cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /
RRĀ, V.kh., 13, 13.1 cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /
Rasendrasārasaṃgraha
RSS, 1, 342.1 kṣipedvā dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
Ānandakanda
ĀK, 1, 15, 117.2 eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 7.0 ṣoḍaśīṃ mātrāmiti āmalakādicūrṇayuktaghṛtāpekṣayā ṣoḍaśabhāgo hemādicūrṇād grāhyaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 46.1 kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /
ŚdhSaṃh, 2, 12, 265.1 pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 3.0 daśamāṃśaṃ daradaṃ lohacūrṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 10.0 kastūrī mṛganābhijā vyoṣaṃ trikaṭukaṃ pūrvacūrṇādbhāvanābhiḥ pratipāditadravyādaṣṭamāṃśaṃ dadyāt //
Bhāvaprakāśa
BhPr, 6, 2, 59.3 dviguṇaḥ pippalīcūrṇād guḍo'tra bhiṣajāṃ mataḥ //
BhPr, 7, 3, 94.1 kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
Rasakāmadhenu
RKDh, 1, 1, 242.1 mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /