Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Abhinavacintāmaṇi
Mugdhāvabodhinī
Rasakāmadhenu
Uḍḍāmareśvaratantra

Amarakośa
AKośa, 2, 565.2 cūrṇe kṣodaḥ samutpiñjapiñjalau bhṛśamākule //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 30, 40.1 kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu /
Rasamañjarī
RMañj, 8, 18.1 daśamāṃśena karpūramasmiṃścūrṇe pradāpayet /
Rasaratnasamuccaya
RRS, 14, 5.2 taile pacettataḥ samyak cūrṇe vā pariśodhayet //
RRS, 14, 56.1 cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
RRS, 14, 90.2 jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām //
Rasaratnākara
RRĀ, R.kh., 2, 12.1 kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /
RRĀ, V.kh., 3, 84.2 tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //
RRĀ, V.kh., 19, 7.2 taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //
Rasendracintāmaṇi
RCint, 3, 179.1 tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
RCint, 7, 75.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /
Rasendrasārasaṃgraha
RSS, 1, 173.1 tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāṃjike pacet /
Rasādhyāya
RAdhy, 1, 333.1 tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 6.0 evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam //
RAdhyṬ zu RAdhy, 150.2, 7.0 yāvat sūtād aṣṭaguṇalohacūrṇe jīryati //
RAdhyṬ zu RAdhy, 153.2, 4.0 agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvanmātram ayaḥ //
RAdhyṬ zu RAdhy, 223.2, 12.0 evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati //
Rasārṇava
RArṇ, 14, 158.1 cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /
Ānandakanda
ĀK, 1, 4, 313.2 taccūrṇe tālakaṃ dattvā pādamamlairvimardayet //
ĀK, 1, 7, 63.2 ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet //
ĀK, 1, 23, 730.1 kāntapāṣāṇacūrṇe tu bhūlatā rāmaṭhaṃ madhu /
ĀK, 1, 23, 736.2 cūrṇe narakapālasya mṛtavajraṃ ca dāpayet //
ĀK, 2, 1, 57.1 tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /
Abhinavacintāmaṇi
ACint, 1, 47.1 cūrṇe snehe tathā lehe prāyaś candanāni ca /
Mugdhāvabodhinī
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
Rasakāmadhenu
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /