Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 13, 46.0 caturbhāgasuvarṇaṃ vā vālukāhiṅgulukasya rasena cūrṇena vā vāsayet //
ArthaŚ, 2, 14, 48.1 haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vā vastraṃ saṃyūhya yat parimṛdnanti tat parimardanam //
ArthaŚ, 14, 3, 9.1 tato 'nyatamenākṣicūrṇenābhyaktākṣo naṣṭacchāyārūpaścarati //
Carakasaṃhitā
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Cik., 2, 2, 28.2 yuktaṃ ṣaṣṭikacūrṇena sarpiṣābhinavena ca //
Ca, Cik., 2, 3, 7.1 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 35.2 dantapālīṃ samadhunā cūrṇena pratisārayet //
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
Kāmasūtra
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
Nāṭyaśāstra
NāṭŚ, 3, 20.2 nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ //
Suśrutasaṃhitā
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Cik., 3, 58.2 śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet //
Su, Cik., 20, 9.2 cakratailena cābhyajya sarjacūrṇena cūrṇayet //
Su, Cik., 24, 8.1 cūrṇena tejovatyāśca dantānnityaṃ viśodhayet /
Su, Cik., 24, 9.1 dantaśodhanacūrṇena dantamāṃsānyabādhayan /
Su, Cik., 24, 106.2 snehaṃ saindhavacūrṇena pippalībhiśca saṃyutam //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 37, 63.1 sa tu saindhavacūrṇena śatāhvena ca yojitaḥ /
Su, Utt., 12, 37.1 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha /
Su, Utt., 12, 51.1 pratyañjanaṃ tanmaricairupetaṃ cūrṇena tāmrasya sahopayojyam /
Su, Utt., 15, 12.1 yāvanālasya cūrṇena trikaṭor lavaṇasya ca /
Su, Utt., 18, 6.2 ādhārau māṣacūrṇena klinnena parimaṇḍalau //
Su, Utt., 21, 26.2 samudraphenacūrṇena yuktyā cāpyavacūrṇayet //
Garuḍapurāṇa
GarPur, 1, 8, 1.3 pañcaraṅgikacūrṇena vajranābhaṃ tu maṇḍalam //
Mātṛkābhedatantra
MBhT, 9, 26.1 samācchādya prayatnena cūrṇena parameśvari /
Rasahṛdayatantra
RHT, 18, 60.1 kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena /
Rasamañjarī
RMañj, 1, 23.2 viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //
RMañj, 9, 15.1 niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā /
Rasaprakāśasudhākara
RPSudh, 1, 154.2 mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā //
RPSudh, 2, 86.1 tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /
RPSudh, 4, 88.1 cūrṇenācchādya yatnena chagaṇenātha pūrayet /
RPSudh, 11, 32.1 śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi /
RPSudh, 11, 132.2 paścādiṣṭikacūrṇena haste kṛtvā pramardayet //
Rasaratnasamuccaya
RRS, 3, 77.2 sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
RRS, 12, 31.2 dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ //
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 133.1 bhṛṣṭaṭaṃkaṇacūrṇena tulyena saha melayet /
Rasaratnākara
RRĀ, R.kh., 2, 5.2 viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //
RRĀ, R.kh., 8, 74.1 nirguṇḍīmūlacūrṇena mārkadugdhena lepayet /
RRĀ, Ras.kh., 7, 38.1 sthalamīnaṃ samādāya śuṣkaṃ cūrṇena lepayet /
RRĀ, V.kh., 3, 73.2 tataḥ kośātakībījacūrṇena saha peṣayet //
RRĀ, V.kh., 3, 82.1 sacūrṇeṇāranālena dolāyantreṇa tālakam /
RRĀ, V.kh., 3, 123.2 pūrvacūrṇena tulyāṃśamidamamlena mardayet //
RRĀ, V.kh., 4, 64.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 72.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 78.2 sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 85.2 siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //
RRĀ, V.kh., 5, 3.1 samena nāgacūrṇena andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 54.2 tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //
RRĀ, V.kh., 9, 114.2 tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 11, 24.1 ādāya mardayettadvattāmracūrṇena saṃyutam /
RRĀ, V.kh., 14, 55.1 vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 66.2 pūrvavattāpyacūrṇena svarṇabījamidaṃ param //
RRĀ, V.kh., 16, 88.2 lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam /
RRĀ, V.kh., 17, 30.1 vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /
Rasendracintāmaṇi
RCint, 3, 9.1 viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati /
RCint, 3, 9.2 rājavṛkṣasya mūlasya cūrṇena saha kanyayā //
RCint, 3, 12.1 citrakasya ca cūrṇena sakanyenāgnināśanam /
Rasendrasārasaṃgraha
RSS, 1, 25.1 viśālāṅkoṭhacūrṇena vaṅgadoṣaṃ vimuñcati /
Rasādhyāya
RAdhy, 1, 145.2 taptena lohacūrṇena piṣṭiḥ syānmardane rase //
RAdhy, 1, 230.1 madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /
RAdhy, 1, 236.1 tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
Rasārṇava
RArṇ, 6, 24.1 kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /
RArṇ, 6, 30.1 vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /
RArṇ, 6, 39.1 kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā /
RArṇ, 6, 58.2 maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /
RArṇ, 7, 69.1 jvālinībījacūrṇena matsyapittaiśca bhāvayet /
RArṇ, 7, 112.1 mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /
RArṇ, 8, 42.1 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RArṇ, 8, 42.1 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RArṇ, 12, 136.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RArṇ, 12, 138.1 raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /
RArṇ, 15, 31.2 pītābhrakasya cūrṇena melayitvā mahārasaḥ /
RArṇ, 15, 200.2 kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
Ānandakanda
ĀK, 1, 15, 395.2 vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā //
ĀK, 1, 23, 347.1 snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet /
ĀK, 1, 23, 358.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
ĀK, 1, 23, 360.2 raktacitrakacūrṇena vaṅgaṃ pāyaistribhistribhiḥ //
ĀK, 2, 1, 26.2 tataḥ kośātakībījacūrṇena saha peṣayet //
ĀK, 2, 6, 21.1 nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
ĀK, 2, 6, 24.2 mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
Śyainikaśāstra
Śyainikaśāstra, 5, 59.2 cāṅgerīmūlacūrṇena ślakṣṇeṇāpūrayeddṛśau //
Śyainikaśāstra, 5, 77.1 teṣāṃ nāśāya māgadhyāś cūrṇenoddhūlanaṃ hitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 26.2 liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet //
ŚdhSaṃh, 2, 12, 274.1 etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 13.0 eteṣāṃ cūrṇena saṃyuktam arkamūlakaṣāyaṃ tvanupānamāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
Abhinavacintāmaṇi
ACint, 2, 7.1 viśālāṅkoṭhacūrṇena vaṃgadoṣaṃ vimuñcati /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 20.1 evaṃ krameṇa cūrṇena vaṅgaṃ niścandrikaṃ bhavet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 3.0 kiṃbhūtaṃ madhyaṃ mekhalayā yutaṃ tryaṅgulonnatā mṛdracitā mekhalā madhyaṃ cūrṇena lepayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 kecit mṛtasvarṇena mṛtapāradena gaṃdhakaṃ ṭaṅkaṇaṃ muktācūrṇena mṛgāṅkasādhanamāhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //
Haribhaktivilāsa
HBhVil, 4, 41.3 śālitaṇḍulacūrṇena śuklaṃ vā yavasambhavam //
Mugdhāvabodhinī
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
Rasakāmadhenu
RKDh, 1, 5, 34.5 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RKDh, 1, 5, 34.5 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
Rasārṇavakalpa
RAK, 1, 186.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RAK, 1, 188.1 raktacitrakacūrṇena vaṅgaṃ tāpaistribhistribhiḥ /
RAK, 1, 368.1 kācaṭaṅkanacūrṇena kṛtvāpāmārgakadalīrasena pralepayet /
RAK, 1, 368.2 vajrāṇyekaviṃśativārāṇi tataś cūrṇena dolāsvedanena vajrāṇi dravanti //
Uḍḍāmareśvaratantra
UḍḍT, 3, 9.3 āmalakyāś ca cūrṇena strīdugdhasahitena ca //
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 13.5 ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /
Yogaratnākara
YRā, Dh., 204.1 rājavṛkṣasya mūlotthacūrṇena saha kanyakā /