Occurrences

Carakasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Indr., 10, 19.1 dantāḥ kardamadigdhābhā mukhaṃ cūrṇakasannibham /
Divyāvadāna
Divyāv, 2, 192.0 taccūrṇakasyārthaṃ kārṣāpaṇasahasreṇa vikrītaṃ vartate //
Suśrutasaṃhitā
Su, Utt., 35, 7.1 varṇakaṃ cūrṇakaṃ mālyamañjanaṃ pāradaṃ tathā /
Su, Utt., 58, 48.2 kṣārodakena matimān tvageloṣaṇacūrṇakam //
Narmamālā
KṣNarm, 3, 55.1 vitīrṇairbhavatā nityaṃ vaśīkaraṇacūrṇakaiḥ /
Rasahṛdayatantra
RHT, 10, 16.1 tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /
Rasamañjarī
RMañj, 9, 66.1 samabhāgaṃ sitāyuktaṃ śālitaṇḍulacūrṇakam /
Rasaprakāśasudhākara
RPSudh, 4, 81.1 chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /
RPSudh, 6, 48.1 kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /
RPSudh, 13, 12.2 ghanasāreṇa saṃyuktaṃ karahāṭasya cūrṇakam //
Rasaratnasamuccaya
RRS, 3, 130.1 gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
RRS, 5, 166.2 ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //
RRS, 5, 172.1 sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /
RRS, 13, 9.2 śṛṅgāṭaṃ sārivā caiṣāṃ samānaṃ sūkṣmacūrṇakam //
Rasaratnākara
RRĀ, R.kh., 9, 35.2 pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //
RRĀ, R.kh., 10, 17.1 nārikelāmbunā bhāvyaṃ bilvabījasya cūrṇakam /
RRĀ, Ras.kh., 3, 36.2 tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam //
RRĀ, Ras.kh., 3, 45.1 rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam /
RRĀ, Ras.kh., 3, 49.1 tribhāgaṃ vyomasattvaṃ syāt ṣaḍbhāgaṃ śulbacūrṇakam /
RRĀ, Ras.kh., 4, 22.3 mṛtaṃ kāntaṃ tilāḥ kṛṣṇā badarīphalacūrṇakam /
RRĀ, Ras.kh., 5, 17.2 pañcāṅgaṃ nīlikābhṛṅgatriphalālohacūrṇakam //
RRĀ, Ras.kh., 6, 43.1 śuddhasūtatrayo bhāgā bhāgaikaṃ tāmracūrṇakam /
RRĀ, Ras.kh., 6, 77.2 vānarībījacūrṇaṃ tu tvagvarjyaṃ māṣacūrṇakam //
RRĀ, V.kh., 5, 41.2 samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //
RRĀ, V.kh., 5, 52.2 aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam //
RRĀ, V.kh., 6, 25.2 śuddhanāgasya cūrṇaṃ tu samaṃ bhūnāgacūrṇakam //
RRĀ, V.kh., 8, 20.1 kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam /
RRĀ, V.kh., 8, 39.1 raktapāradabhāgaikaṃ bhāgaikaṃ śaṃkhacūrṇakam /
RRĀ, V.kh., 13, 81.1 vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
RRĀ, V.kh., 16, 3.1 sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /
RRĀ, V.kh., 17, 34.1 bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /
RRĀ, V.kh., 17, 55.2 etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
RRĀ, V.kh., 19, 34.1 kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /
RRĀ, V.kh., 20, 45.1 valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam /
Rasendracūḍāmaṇi
RCūM, 5, 64.2 tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam //
RCūM, 11, 94.1 gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
RCūM, 14, 142.1 bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ /
RCūM, 14, 147.1 sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /
Rasādhyāya
RAdhy, 1, 151.2 ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 154.2 pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 157.2 kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //
RAdhy, 1, 167.2 kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 216.1 māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /
RAdhy, 1, 222.2 svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //
RAdhy, 1, 236.1 tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /
RAdhy, 1, 262.1 gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /
RAdhy, 1, 335.1 utkṛṣṭasarjikā turyamapānāṃ sūkṣmacūrṇakam /
RAdhy, 1, 337.1 gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam /
RAdhy, 1, 358.1 utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam /
Rasārṇava
RArṇ, 11, 43.2 plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //
RArṇ, 15, 167.2 mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //
Ānandakanda
ĀK, 1, 4, 211.2 vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam //
ĀK, 1, 4, 315.2 śvetābhrasatvaṃ vaṅgaṃ ca vaṅgārdhaṃ tīkṣṇacūrṇakam //
ĀK, 1, 16, 63.1 harītakī niṣkamekaṃ dvipalaṃ kāntacūrṇakam /
ĀK, 1, 16, 70.1 kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam /
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 16, 104.2 tāvat pacennāgabhasma palaṃ lohasya cūrṇakam //
ĀK, 1, 23, 119.2 yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam //
ĀK, 1, 24, 53.1 sutaptalohapātre ca kṣipeccapalacūrṇakam /
ĀK, 1, 24, 158.1 mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam /
ĀK, 1, 26, 63.1 tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /
ĀK, 2, 5, 37.2 pācayettriphalākvāthair dinaṃ lohacūrṇakam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 189.1 anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.0 sūtatūryāṃśakaṃ dattvā tattulyaṃ viḍacūrṇakam //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 17.2 plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 93.1 tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /
RKDh, 1, 1, 212.2 khaṭikā lavaṇaṃ gairī kāṃkṣī ceṣṭakacūrṇakam /
RKDh, 1, 1, 254.2 kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 64.2, 2.3 catvāriṃśattatastasmiñśītamulmukacūrṇakam //
Rasasaṃketakalikā
RSK, 1, 16.1 evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /
RSK, 4, 65.1 cūrṇīkṛtaṃ caturvallāṃ samasarṣapacūrṇakam /
Yogaratnākara
YRā, Dh., 202.1 rakteṣṭikāniśādhūmasārorṇābhasmacūrṇakaiḥ /