Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 15, 2.0 kṣityādisparśavidharmatvādasya sparśasya nirāśrayasya cābhāvād vāyurāśraya iti cet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 2.0 bheryādīnāmeva nimittānāṃ śabdo guṇa iti cet na //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 2.0 sato'pi nimittādagrahaṇamiti cet na //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 4.0 upalabdhiḥ kathamiti cet //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 3.0 kutastayorutpatanamiti cet //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 2.0 atīndriyamaśakyaṃ jñātumiti cet //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 2.0 saṃyogavati saṃyogārambhavad guṇavati pākajā iti cenna //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 2.0 bhāktamekatvaṃ guṇādiṣviti cet //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 4.0 śabdasyārthena sambandha iti cen na //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 3.0 kutaḥ sāpekṣā iti cet //
VaiSūVṛ zu VaiśSū, 9, 5, 2.0 asatāmaviśeṣāt prāgasati kathaṃ kārakapravṛttirnānyatreti cet na viśeṣagrahaṇāt //
VaiSūVṛ zu VaiśSū, 9, 19, 3.0 kaḥ śabdo 'rthasya cet taducyate //
VaiSūVṛ zu VaiśSū, 9, 20.1, 3.0 evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet //
VaiSūVṛ zu VaiśSū, 10, 2, 5.0 saṃśayanirṇayau parasparābhāvamātram na vastusantāviti cen na //