Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 6.1 na ced arthayamānānāṃ vacanaṃ naḥ kariṣyasi /
BKŚS, 3, 82.1 saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ /
BKŚS, 3, 122.1 saṃdehaś cedamī sarve vidyādharagaṇeśvarāḥ /
BKŚS, 4, 82.2 mahatī tu kathā śrotum icchā cec chrūyatām iyam //
BKŚS, 4, 118.2 kāntininditacandrābhā yuktaṃ cet kathyatām iti //
BKŚS, 5, 160.1 saṃdehaś ced imāṃ pṛccha mahiṣīṃ mṛgayāvatīm /
BKŚS, 5, 291.1 mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham /
BKŚS, 5, 291.2 iṣṭasaṃprāptilambhaś ced nāsmābhiḥ śrutam īdṛśam //
BKŚS, 7, 62.2 tato yāta nirāśaṅkā nāsti ced āsyatām iti //
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 7, 74.2 tadāśayaparīkṣārtham api cet tan na duṣyati //
BKŚS, 9, 76.2 evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti //
BKŚS, 11, 53.2 saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti //
BKŚS, 15, 124.2 kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu //
BKŚS, 15, 145.2 bhrātarau me sapāpau ced apāpau bhavatām iti //
BKŚS, 17, 118.1 tena yo 'yaṃ na jānāti na ced abhyupagacchati /
BKŚS, 18, 269.2 nirgatyātmānam ācakṣva divyā cet pāhi mām iti //
BKŚS, 18, 554.1 tena vijñāpayāmy etat prītaś ced dayase varam /
BKŚS, 20, 198.2 pṛcchyantāṃ te 'pi teṣāṃ ced aviruddhā pramāṇatā //
BKŚS, 22, 11.1 duhitā cet tato dattā bhavatputrāya sā mayā /
BKŚS, 22, 11.2 putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti //
BKŚS, 22, 32.2 kanyā ced vāmaśīlena devena muṣitā vayam //
BKŚS, 22, 198.2 tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti //
BKŚS, 23, 90.2 satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti //
BKŚS, 27, 9.2 bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti //
BKŚS, 28, 25.2 asti cet kṣānta evāsau tathāpy ākhyāyatām iti //