Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 177.1 taṃ rakṣasi narendraṃ cenmayā dagdhaṃ mahādrumam /
BhāMañj, 1, 641.1 śiṣyo 'si cenmama kṣipraṃ dakṣiṇā dīyatāmiti /
BhāMañj, 1, 674.2 prakarṣaścedguṇeṣvasti kimākāraparīkṣayā //
BhāMañj, 1, 690.1 kimetairvā vacoyuddhairabhimānajvaro 'sti cet /
BhāMañj, 1, 1020.1 savyasācī sa cejjīvedvīro mama sutāṃ paraḥ /
BhāMañj, 5, 202.1 kṛpālordharmarājasya rājyaṃ tvaṃ cenna muñcasi /
BhāMañj, 7, 241.1 asamāpte 'hni nikhile na hataścejjayadrathaḥ /
BhāMañj, 10, 20.1 uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet /
BhāMañj, 13, 66.1 muktā vṛkṣā na dṛśyante mokṣaścettyaktakarmaṇām /
BhāMañj, 13, 700.1 yadṛcchayā saṃgataścetpratiyāto yadṛcchayā /
BhāMañj, 13, 1083.1 jetumicchasi cedasmānsiddho mānastadeṣa te /
BhāMañj, 13, 1102.1 sarvātmanā pṛthaktvaṃ cediti bhāgaṃ vipaśyasi /
BhāMañj, 13, 1459.1 saṃbhāṣitāścenmadhuraṃ sasmitaṃ cedvilokitāḥ /
BhāMañj, 13, 1459.1 saṃbhāṣitāścenmadhuraṃ sasmitaṃ cedvilokitāḥ /
BhāMañj, 19, 23.2 na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava //