Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 2, 4, 8.0 taiś cet striyaṃ parāharaty anagnir iva śiṣyate //
GB, 1, 2, 4, 25.0 taṃ cec chayānam ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt //
GB, 1, 2, 4, 26.0 taṃ cec chayānam utthāya taṃ ced utthitam abhiprakramya taṃ ced abhiprakrāntam abhipalāyamānam //
GB, 1, 2, 4, 26.0 taṃ cec chayānam utthāya taṃ ced utthitam abhiprakramya taṃ ced abhiprakrāntam abhipalāyamānam //
GB, 1, 2, 4, 26.0 taṃ cec chayānam utthāya taṃ ced utthitam abhiprakramya taṃ ced abhiprakrāntam abhipalāyamānam //
GB, 1, 2, 7, 7.0 sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate //
GB, 1, 2, 7, 10.0 sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet //
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 11.0 atha ced āhavanīya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 18.0 atha ced gārhapatya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 14, 3.0 evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti //
GB, 1, 3, 20, 3.0 itthaṃ ced vo 'pasamavatsur hanta vo 'haṃ madhye dīkṣā iti //