Occurrences

Ṛgveda
Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 8, 5, 39.1 mākir enā pathā gād yeneme yanti cedayaḥ /
Arthaśāstra
ArthaŚ, 2, 2, 15.1 kāliṅgāṅgagajāḥ śreṣṭhāḥ prācyāścedikarūṣajāḥ /
Mahābhārata
MBh, 1, 57, 2.1 sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ /
MBh, 1, 57, 9.2 vasupūrṇā ca vasudhā vasa cediṣu cedipa //
MBh, 1, 57, 12.1 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada /
MBh, 1, 57, 17.5 tatastu rājā cedīnām indrābharaṇabhūṣitaḥ /
MBh, 1, 57, 21.11 mahārājatavāsāṃsi vasitvā cedirāṭ tathā /
MBh, 1, 57, 21.14 yathā cedipatiḥ prītaścakārendramakhaṃ vasuḥ /
MBh, 1, 57, 21.15 reje cedipatistatra divi devapatir yathā /
MBh, 1, 57, 23.2 kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ //
MBh, 1, 57, 27.1 sampūjito maghavatā vasuścedipatistadā /
MBh, 1, 57, 27.2 pālayāmāsa dharmeṇa cedisthaḥ pṛthivīm imām /
MBh, 1, 95, 1.2 cedirājasutāṃ jñātvā dāśarājena poṣitām /
MBh, 1, 114, 31.2 cedikāśikarūṣāṃśca kurulakṣma sudhāsyati /
MBh, 1, 177, 20.6 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 1, 178, 17.10 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 2, 13, 17.2 puruṣottamavijñāto yo 'sau cediṣu durmatiḥ //
MBh, 2, 26, 12.1 cedirājo 'pi tacchrutvā pāṇḍavasya cikīrṣitam /
MBh, 2, 26, 13.1 tau sametya mahārāja kurucedivṛṣau tadā /
MBh, 2, 26, 14.1 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate /
MBh, 2, 33, 32.2 apākṣipad vāsudevaṃ cedirājo mahābalaḥ //
MBh, 2, 35, 5.1 veda tattvena kṛṣṇaṃ hi bhīṣmaścedipate bhṛśam /
MBh, 2, 35, 14.1 na kevalaṃ vayaṃ kāmāccedirāja janārdanam /
MBh, 2, 35, 27.2 sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam //
MBh, 2, 36, 15.1 iti sarvān samutsāhya rājñastāṃścedipuṃgavaḥ /
MBh, 2, 37, 9.2 tena siṃhīkarotyetānnṛsiṃhaścedipuṃgavaḥ //
MBh, 2, 37, 12.2 cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām //
MBh, 2, 37, 13.2 tasya viplavate buddhir evaṃ cedipater yathā //
MBh, 2, 37, 15.1 iti tasya vacaḥ śrutvā tataścedipatir nṛpaḥ /
MBh, 2, 39, 18.1 prahasaṃścābravīd vākyaṃ cedirājaḥ pratāpavān /
MBh, 2, 39, 20.1 tataścedipater vākyaṃ tacchrutvā kurusattamaḥ /
MBh, 2, 40, 1.2 cedirājakule jātastryakṣa eṣa caturbhujaḥ /
MBh, 2, 40, 14.1 tataścedipuraṃ prāptau saṃkarṣaṇajanārdanau /
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 41, 24.2 tataścedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ /
MBh, 2, 41, 24.3 uvācedaṃ vaco rājaṃścedirājasya śṛṇvataḥ //
MBh, 2, 42, 1.2 tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ /
MBh, 2, 42, 16.2 vāsudevavacaḥ śrutvā cedirājaṃ vyagarhayan //
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 42, 31.1 cedīnām ādhipatye ca putram asya mahīpatim /
MBh, 2, 49, 6.2 dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam //
MBh, 3, 23, 47.1 dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ /
MBh, 3, 61, 125.2 sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 62, 18.2 sāyāhne cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 62, 20.1 praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā /
MBh, 3, 65, 6.1 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ /
MBh, 3, 65, 33.1 atha cedipater mātā rājñaś cāntaḥpurāt tadā /
MBh, 3, 120, 25.1 yadā tu pāñcālapatir mahātmā sakekayaś cedipatir vayaṃ ca /
MBh, 4, 1, 10.2 pāñcālāścedimatsyāśca śūrasenāḥ paṭaccarāḥ /
MBh, 5, 19, 7.1 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī /
MBh, 5, 22, 24.1 apāśritāścedikarūṣakāśca sarvotsāhair bhūmipālaiḥ sametāḥ /
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 5, 22, 27.2 samprādravaṃścedipatiṃ vihāya siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye //
MBh, 5, 49, 41.3 tena vaścedirājena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 43.1 tathā cedipater bhrātā śarabho bharatarṣabha /
MBh, 5, 56, 8.1 jārāsaṃdhir māgadhaśca dhṛṣṭaketuśca cedirāṭ /
MBh, 5, 56, 33.1 kāśayaścedayaścaiva matsyāḥ sarve ca sṛñjayāḥ /
MBh, 5, 70, 14.1 kāśibhiścedipāñcālair matsyaiśca madhusūdana /
MBh, 5, 72, 16.1 sahajaścedimatsyānāṃ pracetānāṃ bṛhadbalaḥ /
MBh, 5, 138, 17.2 draupadeyāstathā pañca pāñcālāścedayastathā //
MBh, 5, 142, 3.1 upapanno hyasau rājā cedipāñcālakekayaiḥ /
MBh, 5, 142, 12.1 pāṇḍavāścedipāñcālā yādavāśca samāgatāḥ /
MBh, 5, 149, 62.1 anādhṛṣṭiścekitānaścedirājo 'tha sātyakiḥ /
MBh, 5, 168, 8.1 śiśupālasuto vīraścedirājo mahārathaḥ /
MBh, 5, 168, 9.1 eṣa cedipatiḥ śūraḥ saha putreṇa bhārata /
MBh, 5, 197, 2.1 cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam /
MBh, 6, 10, 39.1 cedivatsāḥ karūṣāśca bhojāḥ sindhupulindakāḥ /
MBh, 6, 43, 37.1 cedirājastu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ /
MBh, 6, 43, 75.1 cedirāṭ samare rājann ulūkaṃ samabhidravat /
MBh, 6, 45, 4.1 cedikāśikarūṣeṣu pāñcāleṣu ca bhārata /
MBh, 6, 48, 9.1 eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ /
MBh, 6, 50, 5.2 ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ //
MBh, 6, 50, 6.2 āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu //
MBh, 6, 50, 8.1 cedimatsyakarūṣāśca bhīmasenapurogamāḥ /
MBh, 6, 50, 14.2 kaliṅgaiḥ saha cedīnāṃ niṣādaiśca viśāṃ pate //
MBh, 6, 50, 15.2 bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ //
MBh, 6, 50, 16.1 sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu /
MBh, 6, 52, 13.2 cedikāśikarūṣaiśca pauravaiścābhisaṃvṛtaḥ //
MBh, 6, 55, 126.1 te cedipāñcālakarūṣamatsyāḥ pārthāśca sarve sahitāḥ praṇeduḥ /
MBh, 6, 56, 11.2 tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ //
MBh, 6, 102, 17.1 cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa /
MBh, 6, 111, 26.1 cedibhiśca sapāñcālaiḥ sahito vānaradhvajaḥ /
MBh, 6, 112, 23.1 cedirājo 'pi samare pauravaṃ puruṣarṣabham /
MBh, 6, 112, 73.1 cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa /
MBh, 6, 113, 47.2 matsyapāñcālacedīnāṃ tam ekam abhidhāvatām //
MBh, 7, 8, 27.2 kekayaiścedikārūṣair matsyair anyaiśca bhūmipaiḥ //
MBh, 7, 9, 39.1 eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 10, 13.1 cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī /
MBh, 7, 20, 18.1 pāñcālāḥ kekayā matsyāścedikārūṣakosalāḥ /
MBh, 7, 20, 23.1 matsyāñ jitvājayaccedīn kārūṣān kekayān api /
MBh, 7, 21, 7.3 pāñcālān pāṇḍavānmatsyān sṛñjayāṃścedikekayān //
MBh, 7, 22, 16.1 dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ /
MBh, 7, 23, 7.2 cedayaścāpare vaṅgā mām eva samupāśritāḥ //
MBh, 7, 24, 47.2 cedirājaḥ śarān asyan kruddho droṇād avārayat //
MBh, 7, 31, 39.2 cedipāñcālapāṇḍūnām akarot kadanaṃ mahat //
MBh, 7, 55, 13.1 dhik kekayāṃstathā cedīnmatsyāṃścaivātha sṛñjayān /
MBh, 7, 81, 9.1 dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ /
MBh, 7, 82, 15.1 tad utsṛjya dhanuśchinnaṃ cedirājo mahārathaḥ /
MBh, 7, 83, 30.2 vahantīṃ bahudhā rājaṃścedipāñcālasṛñjayān //
MBh, 7, 90, 47.1 pārthāñ jitvājayaccedīn pāñcālān sṛñjayān api /
MBh, 7, 101, 25.1 dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ /
MBh, 7, 101, 30.1 viratho vidhanuṣkaśca cedirājo 'pi saṃyuge /
MBh, 7, 101, 38.1 nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat /
MBh, 7, 101, 50.1 cedayaśca mahārāja sṛñjayāḥ somakāstathā /
MBh, 7, 101, 52.2 yamāya preṣayāmāsa cedimukhyān viśeṣataḥ //
MBh, 7, 101, 53.1 teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata /
MBh, 7, 101, 68.1 tān sametān raṇe śūrāṃścedipāñcālasṛñjayān /
MBh, 7, 128, 23.2 kekayāṃścaiva cedīṃśca bahubhir niśitaiḥ śaraiḥ //
MBh, 7, 155, 29.1 jarāsaṃdhaścedirājo mahātmā mahābalaścaikalavyo niṣādaḥ /
MBh, 7, 156, 2.2 jarāsaṃdhaścedirājo naiṣādiśca mahābalaḥ /
MBh, 7, 156, 5.1 sūtaputro jarāsaṃdhaścedirājo niṣādajaḥ /
MBh, 7, 156, 21.2 cedirājaśca vikrāntaḥ pratyakṣaṃ nihatastava //
MBh, 7, 161, 30.2 cedayaśca maheṣvāsā droṇam evābhyayur yudhi //
MBh, 7, 161, 32.1 tato droṇo 'jayad yuddhe cedikekayasṛñjayān /
MBh, 7, 161, 35.2 tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca /
MBh, 7, 171, 56.2 yuvarājaśca cedīnāṃ mālavaśca sudarśanaḥ /
MBh, 7, 171, 65.1 yuvānam indīvaradāmavarṇaṃ cedipriyaṃ yuvarājaṃ prahasya /
MBh, 8, 4, 80.1 dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ /
MBh, 8, 8, 19.1 athāpare punaḥ śūrāś cedipāñcālakekayāḥ /
MBh, 8, 21, 26.2 cedikārūṣamatsyānāṃ kekayānāṃ ca yad balam /
MBh, 8, 30, 61.1 cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam /
MBh, 8, 30, 62.1 ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ /
MBh, 8, 32, 15.1 atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa /
MBh, 8, 32, 20.1 pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca /
MBh, 8, 32, 43.1 cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ /
MBh, 8, 32, 80.1 sa rathāṃs triśatān hatvā cedīnām anivartinām /
MBh, 8, 33, 41.2 cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ /
MBh, 8, 40, 1.2 bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam /
MBh, 8, 40, 2.1 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān /
MBh, 8, 40, 51.2 nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān //
MBh, 8, 40, 62.1 karṇena cediṣv ekena pāñcāleṣu ca bhārata /
MBh, 8, 40, 68.1 tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān /
MBh, 8, 43, 24.2 pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata //
MBh, 8, 45, 41.1 te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha /
MBh, 8, 51, 6.1 pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ /
MBh, 8, 51, 27.1 sa cedikāśipāñcālān karūṣān matsyakekayān /
MBh, 8, 51, 32.1 vinighnan pṛthivīpālāṃś cedipāñcālakekayān /
MBh, 8, 56, 9.2 prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ //
MBh, 8, 56, 23.2 pāñcālān ahanacchūraś cedīnāṃ ca mahārathān //
MBh, 8, 56, 24.1 te vadhyamānāḥ samare cedimatsyā viśāṃ pate /
MBh, 8, 56, 49.2 nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ //
MBh, 9, 1, 30.1 pāñcālāśca naravyāghrāścedayaśca niṣūditāḥ /
MBh, 9, 2, 23.1 cedīṃśca nṛpaśārdūla draupadeyāṃśca saṃyuge /
MBh, 9, 6, 13.1 pāñcālāścedayaścaiva draupadeyāśca sarvaśaḥ /
MBh, 9, 11, 53.2 nijaghāna tato rājaṃścedīn vai pañcaviṃśatim //
MBh, 11, 25, 18.1 dhṛṣṭaketuṃ maheṣvāsaṃ cedipuṃgavam aṅganāḥ /
MBh, 11, 25, 20.1 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ /
MBh, 11, 25, 21.2 cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam //
MBh, 11, 25, 22.2 āropyāṅke rudantyetāś cedirājavarāṅganāḥ //
MBh, 13, 116, 54.1 ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuścedipatiḥ purā /
MBh, 14, 84, 2.2 āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām //
MBh, 14, 94, 22.2 uktveha vitathaṃ rājaṃścedīnām īśvaraḥ prabhuḥ //
MBh, 15, 44, 34.1 cedayaścaiva matsyāśca dṛṣṭapūrvāstathaiva naḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 56.1 deve saniyame jāte cedivatsaniveśinaḥ /
BKŚS, 6, 5.2 āgataṃ cedivatsānām iti nāsīd viniścayaḥ //
BKŚS, 20, 119.1 cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam /
BKŚS, 25, 38.2 cedivatseśamitreṇa pariṇītarṣabheṇa sā //
Harivaṃśa
HV, 22, 13.1 sa ca divyo ratho rājan vasoś cedipates tadā /
Kūrmapurāṇa
KūPur, 1, 23, 9.1 kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ /
Liṅgapurāṇa
LiPur, 1, 66, 78.1 tasmādvaṃśātparibhraṣṭo vasoścedipateḥ punaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 10.1 ḍāhalāścedayaścaidyāḥ kārūṣāstu bṛhadgṛhāḥ /
Viṣṇupurāṇa
ViPur, 4, 12, 39.1 romapādād babhruḥ babhror dhṛtiḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ //
ViPur, 4, 14, 44.1 śrutaśravasam api cedirājo damaghoṣanāmopayeme //
ViPur, 4, 14, 50.1 punaś cedirājasya damaghoṣasyātmajaḥ śiśupālanāmābhavat //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 5, 26, 5.2 prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ cedibhūbhṛtaḥ //
Bhāratamañjarī
BhāMañj, 1, 202.1 vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ /
BhāMañj, 5, 114.2 cedisṛñjayapāñcālamatsyamāgadhakekayaiḥ //
BhāMañj, 6, 191.2 somadattaśca vairāṭiṃ bāhlikaścedibhūpatim //
BhāMañj, 6, 213.1 matsyakekayapāñcālacedisenāsu sarvaśaḥ /
BhāMañj, 7, 66.1 nighnanrukmarathaścedimatsyapāñcālasṛñjayān /
BhāMañj, 7, 355.1 sa kṛtvā matsyapāñcālacedisṛñjayakekayān /
BhāMañj, 7, 712.1 cedisomakapāñcālamatsyakekayasṛñjayāḥ /
BhāMañj, 7, 718.1 pāñcālacedimatsyānāṃ kurvāṇāṃ kadanaṃ raṇe /
BhāMañj, 7, 726.1 cedipāñcālamatsyānāṃ brahmāstreṇogravikramaḥ /
BhāMañj, 8, 101.1 cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ /
BhāMañj, 9, 45.1 nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
Garuḍapurāṇa
GarPur, 1, 55, 13.1 vṛṣadhvaja janāḥ pādmāḥ sūtamāgadhacedayaḥ /
Hitopadeśa
Hitop, 2, 87.9 prativācam adatta keśavaḥ śapamānāya na cedibhūbhuje /
Kathāsaritsāgara
KSS, 3, 5, 58.2 saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 15.2 āsītpurā mahāvīryaścedinātho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 19.1 anantaraṃ cedipatirdvādaśābdamakhe sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 15.2 mukhyaścedipatistatra damaghoṣaḥ samāgataḥ //