Occurrences

Jaiminigṛhyasūtra
Kauśikasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.3 grahāṇāṃ dīpraceṣṭānāṃ nakṣatrapathacāriṇām /
Kauśikasūtra
KauśS, 6, 2, 14.0 ceṣṭām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 12.0 gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani //
Buddhacarita
BCar, 4, 13.2 iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ //
BCar, 4, 25.2 cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ //
BCar, 5, 47.2 yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ //
BCar, 5, 63.1 samavekṣya tathā tathā śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ /
BCar, 9, 2.2 rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva //
Carakasaṃhitā
Ca, Sū., 6, 3.2 yasyartusātmyaṃ viditaṃ ceṣṭāhāravyapāśrayam //
Ca, Sū., 6, 49.1 ityuktam ṛtusātmyaṃ yacceṣṭāhāravyapāśrayam /
Ca, Sū., 7, 31.1 śarīraceṣṭā yā ceṣṭā sthairyārthā balavardhinī /
Ca, Sū., 7, 31.1 śarīraceṣṭā yā ceṣṭā sthairyārthā balavardhinī /
Ca, Sū., 7, 60.1 āhārācāraceṣṭāsu sukhārthī pretya ceha ca /
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 17, 59.2 ceṣṭāpraṇāśaṃ mūrcchāṃ ca vāksaṅgaṃ ca karoti hi //
Ca, Sū., 17, 64.2 hṛdayaṃ tāmyati svalpaceṣṭasyāpi rasakṣaye //
Ca, Sū., 17, 118.1 sarvā hi ceṣṭā vātena sa prāṇaḥ prāṇināṃ smṛtaḥ /
Ca, Sū., 18, 49.1 utsāhocchvāsaniḥśvāsaceṣṭā dhātugatiḥ samā /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 23, 4.2 ceṣṭādveṣī divāsvapnaśayyāsanasukhe rataḥ //
Ca, Sū., 24, 43.1 vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 4, 52.2 sevate vividhāścānyāśceṣṭāḥ sa sukhamaśnute //
Ca, Nid., 7, 5.1 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Ca, Nid., 8, 8.3 cirādapasmarantaṃ cirācca saṃjñāṃ pratilabhamānaṃ patantam anativikṛtaceṣṭaṃ lālāmudvamantaṃ śuklanakhanayanavadanatvacaṃ śuklagurusnigdharūpadarśinaṃ śleṣmalānupaśayaṃ viparītopaśayaṃ ca śleṣmaṇāpasmarantaṃ vidyāt /
Ca, Vim., 8, 77.1 pravṛttistu khalu ceṣṭā kāryārthā saiva kriyā karma yatnaḥ kāryasamārambhaśca //
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Śār., 2, 24.1 savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā /
Ca, Śār., 2, 24.1 savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā /
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 3, 23.1 nivṛttendriyavākceṣṭaḥ suptaḥ svapnagato yadā /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Ca, Śār., 8, 9.5 saumyākṛtivacanopacāraceṣṭāṃśca strīpuruṣān itarānapi cendriyārthānavadātān paśyet /
Ca, Indr., 12, 46.2 vamanti balamaṅgāni ceṣṭā vyuparamanti ca //
Ca, Indr., 12, 58.1 śabdaḥ sparśo raso rūpaṃ gandhaśceṣṭā vicintitam /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 331.1 vyavāyamaticeṣṭāśca snānamatyaśanāni ca /
Ca, Cik., 1, 4, 3.1 ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ /
Ca, Cik., 2, 4, 47.1 tat strīpuruṣasaṃyoge ceṣṭāsaṃkalpapīḍanāt /
Mahābhārata
MBh, 1, 1, 108.1 yadāśrauṣaṃ vividhās tāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya /
MBh, 1, 68, 47.4 gatī rūpaṃ ca ceṣṭā ca āvartā lakṣaṇāni ca /
MBh, 1, 84, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 152, 6.3 kurvantaṃ bahudhā ceṣṭāṃ sa narādam akarṣata /
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 3, 73, 18.3 amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam //
MBh, 3, 267, 48.1 rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ /
MBh, 5, 12, 20.1 mogham annaṃ vindati cāpyacetāḥ svargāllokād bhraśyati naṣṭaceṣṭaḥ /
MBh, 6, BhaGī 6, 17.1 yuktāhāravihārasya yuktaceṣṭasya karmasu /
MBh, 6, BhaGī 18, 14.2 vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam //
MBh, 7, 159, 12.2 nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ //
MBh, 7, 159, 17.1 nidrāndhā no bubudhire kāṃcicceṣṭāṃ narādhipāḥ /
MBh, 7, 159, 22.1 teṣām etādṛśīṃ ceṣṭāṃ vijñāya puruṣarṣabhaḥ /
MBh, 7, 165, 4.2 ceṣṭanto vividhāśceṣṭā vyadṛśyanta mahāhave //
MBh, 8, 6, 10.2 cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā //
MBh, 8, 23, 10.3 tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ //
MBh, 8, 66, 47.2 kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat //
MBh, 9, 23, 36.2 tathāsya dṛśyate ceṣṭā nītiścaiva viśāṃ pate /
MBh, 9, 23, 46.2 vidurasya ca vākyena ceṣṭayā ca durātmanaḥ //
MBh, 10, 2, 14.1 ceṣṭām akurvaṃllabhate yadi kiṃcid yadṛcchayā /
MBh, 10, 3, 16.2 ceṣṭante vividhāśceṣṭā hitam ityeva jānate //
MBh, 12, 23, 9.1 brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ /
MBh, 12, 23, 14.1 etāśceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhikārikāḥ /
MBh, 12, 115, 9.1 niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā /
MBh, 12, 126, 9.2 tasya vāk caiva ceṣṭā ca sāmānye rājasattama //
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 150, 29.2 sarvatra bhagavān vāyuśceṣṭāprāṇakaraḥ prabhuḥ //
MBh, 12, 177, 4.1 ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ /
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 192, 83.2 tato vikṛtaceṣṭau dvau puruṣau samupasthitau /
MBh, 12, 211, 31.1 avidyākarmaceṣṭānāṃ kecid āhuḥ punarbhavam /
MBh, 12, 224, 14.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
MBh, 12, 224, 15.2 kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī //
MBh, 12, 229, 12.2 upapannaṃ hi yacceṣṭā viśiṣyeta viśeṣyayoḥ //
MBh, 12, 239, 9.2 prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ //
MBh, 12, 247, 6.2 balaṃ śaighryaṃ ca mohaśca ceṣṭā karmakṛtā bhavaḥ //
MBh, 12, 267, 22.2 jñānaceṣṭendriyaguṇāḥ sarve saṃśabditā mayā //
MBh, 12, 271, 51.2 ceṣṭātmano devagaṇāśca sarve ye brahmalokād amarāḥ sma te 'pi //
MBh, 12, 315, 35.1 prāṇināṃ sarvato vāyuśceṣṭā vartayate pṛthak /
MBh, 13, 1, 60.2 yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ /
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 14, 53, 17.2 tadā gandharvavacceṣṭāḥ sarvāśceṣṭāmi bhārgava //
Manusmṛti
ManuS, 1, 65.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
ManuS, 1, 66.2 karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī //
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 7, 67.2 ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam //
ManuS, 7, 194.2 ceṣṭāś caiva vijānīyād arīn yodhayatām api //
ManuS, 8, 26.1 ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 2.1 ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ /
MMadhKār, 2, 2.2 na gate nāgate ceṣṭā gamyamāne gatistataḥ //
Nyāyasūtra
NyāSū, 1, 1, 11.0 ceṣṭendriyārthāśrayaḥ śarīram //
Rāmāyaṇa
Rām, Ay, 58, 10.1 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam /
Rām, Ki, 66, 23.1 buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā /
Rām, Su, 46, 43.1 sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ /
Rām, Su, 59, 17.2 samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭasattvaceṣṭam /
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 59, 103.2 jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiścāpyavipannaceṣṭaḥ //
Saundarānanda
SaundĀ, 4, 15.1 sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
SaundĀ, 10, 16.1 kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te /
SaundĀ, 10, 32.1 yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ /
SaundĀ, 10, 40.1 vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra /
Śvetāśvataropaniṣad
ŚvetU, 2, 9.1 prāṇān prapīḍyeha sa yuktaceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 37.1 dehavākcetasāṃ ceṣṭāḥ prāk śramād vinivartayet /
AHS, Sū., 2, 45.1 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
AHS, Sū., 11, 1.2 utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ //
AHS, Sū., 28, 8.2 ceṣṭānivṛttiśca bhaved āṭopaḥ koṣṭhasaṃśrite //
AHS, Sū., 30, 38.2 vātapittaharā ceṣṭā sarvaiva śiśirā kriyā //
AHS, Śār., 3, 85.2 śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ //
AHS, Śār., 4, 20.1 ceṣṭāhāniradhaḥkāye sparśājñānaṃ ca tadvyadhāt /
AHS, Śār., 4, 51.2 balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṃdhije //
AHS, Nidānasthāna, 2, 74.2 balābalena doṣāṇām annaceṣṭādijanmanā //
AHS, Nidānasthāna, 6, 37.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalā malāḥ /
AHS, Nidānasthāna, 7, 13.2 karśanād viṣamābhyaśca ceṣṭābhyo yoṣitāṃ punaḥ //
AHS, Nidānasthāna, 12, 4.2 naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ //
AHS, Nidānasthāna, 15, 44.2 bāhuceṣṭāpaharaṇī viśvācī nāma sā smṛtā //
AHS, Nidānasthāna, 16, 44.1 klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ /
AHS, Cikitsitasthāna, 10, 92.2 ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ //
AHS, Utt., 4, 1.3 lakṣayej jñānavijñānavākceṣṭābalapauruṣam /
AHS, Utt., 4, 24.2 hāsyanṛtyapriyaṃ raudraceṣṭaṃ chidraprahāriṇam //
AHS, Utt., 4, 43.2 vyāhārāhāraceṣṭābhir yathāsvaṃ tad grahaṃ vadet //
AHS, Utt., 6, 3.2 kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt //
AHS, Utt., 7, 14.2 ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā //
AHS, Utt., 36, 22.2 skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam //
AHS, Utt., 38, 14.2 daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati //
AHS, Utt., 39, 103.2 prātaḥ pibet tat salilāñjalibhyāṃ varṣaṃ yatheṣṭāśanapānaceṣṭaḥ //
Bhallaṭaśataka
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
BhallŚ, 1, 21.2 nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 82.2 sā ca rāgagrahāviṣṭā duṣṭaceṣṭā bhaviṣyati //
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 4, 13.1 caturagūḍhaceṣṭābhir asyā mano'nurāgaṃ samyagjñātvā sukhasaṃgamopāyam acintayam /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 90.0 kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām //
Divyāvadāna
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Kirātārjunīya
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kāmasūtra
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 10, 24.1 svabhavanasthā tu nimittāt kalahitā tathāvidhaceṣṭaiva nāyakam abhigacchet /
Kūrmapurāṇa
KūPur, 1, 34, 19.2 kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
KūPur, 2, 16, 63.1 notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
Liṅgapurāṇa
LiPur, 1, 29, 22.1 dṛṣṭvā śrutvā bhavastāsāṃ ceṣṭāvākyāni cāvyayaḥ /
LiPur, 1, 70, 13.1 manute sarvabhūtānāṃ yasmācceṣṭā phalaṃ tataḥ /
LiPur, 2, 12, 8.2 bhūtasaṃjīvanī ceṣṭā loke 'smin pīyate sadā //
Matsyapurāṇa
MPur, 38, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 120, 3.2 ceṣṭā nānāvidhākārāḥ paśyannapi na paśyati //
MPur, 142, 5.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ //
MPur, 165, 9.2 dvāparasya tu yā ceṣṭā tāmapi śrotumarhasi //
MPur, 166, 8.1 sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Nāṭyaśāstra
NāṭŚ, 1, 66.2 vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām //
Saṃvitsiddhi
SaṃSi, 1, 151.1 na cecceṣṭāviśeṣeṇa paro boddhānumīyate /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 19, 6.1 sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī /
Su, Sū., 35, 45.2 āhārasvapnaceṣṭādau taddeśasya guṇe sati //
Su, Nid., 1, 39.2 liṅgaṃ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 2, 46.1 āhārācāraceṣṭābhir yādṛśībhiḥ samanvitaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Cik., 3, 70.2 sukhaceṣṭāpracāraṃ ca saṃhitaṃ samyagādiśet //
Su, Ka., 1, 18.2 iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ //
Su, Ka., 1, 24.1 asatām api santo 'pi ceṣṭāṃ kurvanti mānavāḥ /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 6, 32.2 prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam //
Su, Ka., 7, 46.2 yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ //
Su, Ka., 7, 64.1 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ /
Su, Utt., 52, 40.1 taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 18.2 krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya //
ViPur, 1, 8, 24.2 dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ //
ViPur, 1, 14, 31.1 pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam /
ViPur, 1, 17, 26.3 sa māṃ tvadādīṃśca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ //
ViPur, 1, 18, 1.2 tasyaitāṃ dānavāś ceṣṭāṃ dṛṣṭvā daityapater bhayāt /
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 3, 18, 80.1 narendra smaryatām ātmā hyalaṃ te gṛdhraceṣṭayā /
ViPur, 4, 1, 65.1 ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī /
ViPur, 5, 6, 41.2 durvṛtte vṛttaceṣṭeva kulīnasyātiśobhanā //
ViPur, 5, 13, 24.1 gopyaśca vṛndaśaḥ kṛṣṇaceṣṭāsvāyattamūrtayaḥ /
ViPur, 5, 13, 29.1 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāstadā /
ViPur, 5, 22, 18.1 manuṣyadehināṃ ceṣṭāmityevamanuvartataḥ /
ViPur, 5, 24, 13.1 asmacceṣṭāmapahasanna kaccitpurayoṣitām /
ViPur, 5, 33, 42.2 līleyaṃ sarvabhūtasya tava ceṣṭopalakṣaṇā //
ViPur, 5, 34, 2.1 yaccānyadakarotkarma divyaceṣṭāvidhānakṛt /
ViPur, 5, 38, 88.2 teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ //
ViPur, 6, 7, 72.2 ceṣṭā tasyāprameyasya vyāpiny avyāhatātmikā //
Viṣṇusmṛti
ViSmṛ, 5, 69.1 ceṣṭābhojanavāgrodhe prahāradāne ca //
ViSmṛ, 28, 25.1 gaticeṣṭābhāṣitādyaṃ nāsyānukuryāt //
ViSmṛ, 71, 69.1 na vṛthāceṣṭāṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 220.1 ceṣṭābhojanavāgrodhe netrādipratibhedane /
YāSmṛ, 3, 76.2 vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca //
Śatakatraya
ŚTr, 3, 101.1 bhikṣāśī janamadhyasaṅgarahitaḥ svāyattaceṣṭaḥ sadā hānādānaviraktamārganirataḥ kaścit tapasvī sthitaḥ /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 3.0 vicāro vividhā ceṣṭā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 3.1 kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt /
Aṣṭāvakragīta, 17, 10.1 śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca /
Aṣṭāvakragīta, 18, 49.2 śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 28.1 kaumārīṃ darśayaṃś ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām /
BhāgPur, 3, 6, 3.1 so 'nupraviṣṭo bhagavāṃś ceṣṭārūpeṇa taṃ gaṇam /
BhāgPur, 3, 26, 17.2 ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ //
BhāgPur, 3, 31, 9.1 akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare /
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 11, 19, 22.1 madartheṣv aṅgaceṣṭā ca vacasā madguṇeraṇam /
Bhāratamañjarī
BhāMañj, 5, 549.2 papraccha saṃjayaṃ ceṣṭāṃ kurupāṇḍavasenayoḥ //
BhāMañj, 6, 95.2 yuktāhārādiceṣṭasya nityaṃ niṣkampacetasaḥ //
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 13, 1469.2 tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva //
Garuḍapurāṇa
GarPur, 1, 4, 5.2 krīḍato bālakasyeva ceṣṭāstasya niśāmaya //
GarPur, 1, 109, 52.1 ākārair iṅgitairgatyā ceṣṭayā bhāṣitena ca /
GarPur, 1, 147, 61.2 balābalena doṣāṇām anyaceṣṭādijanmanām //
GarPur, 1, 155, 31.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalābalāḥ /
GarPur, 1, 156, 14.1 karṣaṇād viṣamādeś ca ceṣṭābhyo yoṣitāṃ punaḥ /
GarPur, 1, 167, 41.2 kramo 'ṅgaceṣṭābhaṅgaśca santāpaḥ sahavedanaḥ //
Hitopadeśa
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 31.10 damanako brūte tathāpi svāmiceṣṭānirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam /
Hitop, 2, 50.1 ākārair iṅgitair gatyā ceṣṭayā bhāṣaṇena ca /
Kathāsaritsāgara
KSS, 1, 1, 47.2 divyamānuṣaceṣṭā tu parabhāge na hāriṇī //
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 3, 4, 153.1 tacceṣṭālokanakrīḍākautukādupagamya tam /
KSS, 3, 4, 246.2 unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram //
KSS, 3, 4, 335.1 kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
KSS, 4, 3, 84.1 ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 28.2 samarjito vainayiko manovāktanuceṣṭayā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 4.0 tasmiṃśca vyapete sarvaceṣṭāvyāghātaḥ pratyuta yuṣmatpakṣe jagadvyāhataṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 4.0 kīdṛśaiḥ karaṇairityāha kāryarūḍhair avibhutvato nirāśrayāṇāmeṣāṃ ceṣṭādyayogād bhūtatanmātrātmakakāryāśrayasthaiḥ sadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.2 etatkāryaṃ daśadhā karaṇairāviśya kāryate ceṣṭām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.2, 1.0 yo manovāktanuceṣṭayā śuddhavyāpāreṇārjitaḥ sa vainayiko boddhavyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 6.0 vikāraparimāṇaṃ vānaprasthāśramastham rasādīnāṃ vāstuśāstravidbhiḥ saviṃśatyekādaśaśatānāṃ ityāha śṛṅgāraceṣṭāyuktam //
Rasamañjarī
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
Rasendracūḍāmaṇi
RCūM, 13, 72.2 pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt //
RCūM, 13, 73.1 jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet /
Tantrasāra
TantraS, 6, 62.0 tatra digaṣṭake saṃcaran taddikpaticeṣṭām iva pramātuḥ anukārayati //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
Tantrāloka
TĀ, 6, 15.2 ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate //
Ānandakanda
ĀK, 1, 6, 92.2 vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī //
ĀK, 1, 21, 92.1 mitāhāro yuktaceṣṭo vātātapavivarjitaḥ /
Āryāsaptaśatī
Āsapt, 2, 515.1 vrīḍāprasaraḥ prathamaṃ tad anu ca rasabhāvapuṣṭaceṣṭeyam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 4.0 ceṣṭāgrahaṇena vyavāyavyāyāmābhyaṅgādīnāṃ grahaṇam //
ĀVDīp zu Ca, Sū., 6, 3.2, 5.0 ceṣṭāhāravyapāśrayaṃ ceṣṭāhāragocaram //
ĀVDīp zu Ca, Sū., 6, 3.2, 5.0 ceṣṭāhāravyapāśrayaṃ ceṣṭāhāragocaram //
ĀVDīp zu Ca, Sū., 12, 8.5, 7.0 ceṣṭāviśeṣaṇam uccāvacānāṃ vividhānām ityarthaḥ kiṃvā śubhāśubhānāmityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 4.0 hāvo naraṃ prati strīṇāṃ śṛṅgāraceṣṭāviśeṣaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
Śyainikaśāstra
Śyainikaśāstra, 4, 49.2 nānāsaṃsthānaceṣṭābhiḥ sicānā naikadhā smṛtāḥ //
Śyainikaśāstra, 4, 59.1 viśvāsanamaviśvāso netraceṣṭānirūpaṇam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 1.2 tacceṣṭayā sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 1.0 idānīṃ doṣāṇāṃ nijasvarūpaceṣṭām āha //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 6.0 tacceṣṭayā duḥkhamiti doṣādivaiṣamyadharmaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 atha sannipātasaṃsargayor nāḍīceṣṭām āha //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 budhais tacceṣṭayā mandasthiracalagāminyā kāyasya dehasya sukhaṃ duḥkhaṃ ca jñeyam //
Haribhaktivilāsa
HBhVil, 1, 68.1 bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita /
Haṃsadūta
Haṃsadūta, 1, 86.1 tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī /
Janmamaraṇavicāra
JanMVic, 1, 164.2 svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada /
Kokilasaṃdeśa
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 7.2 tacceṣṭayā sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 35.3 vāyostu sparśanaṃ ceṣṭāṃ dahanaṃ raukṣyameva ca //
SkPur (Rkh), Revākhaṇḍa, 192, 62.1 na vayaṃ gītanṛtyena nāṅgaceṣṭādibhāṣitaiḥ /
Sātvatatantra
SātT, 1, 13.2 yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /