Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 5.0 atra hetum āha yato muktau śrūyate sarvatomukhaṃ muktātmanāṃ sarvatomukhasya caitanyasya śravaṇād ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 8.0 satyam anupalambhaḥ saṃsārāvasthāyāṃ tathāvidhasya caitanyasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 7.1 caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 3.0 nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti vā yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 4.0 tan na sati sattvaṃ dehārambhakacaitanyasādhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //