Occurrences

Carakasaṃhitā
Mahābhārata
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śivasūtra
Amaraughaśāsana
Aṣṭāvakragīta
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śivasūtravārtika
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Paraśurāmakalpasūtra

Carakasaṃhitā
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Sū., 30, 7.1 tat parasyaujasaḥ sthānaṃ tatra caitanyasaṃgrahaḥ /
Mahābhārata
MBh, 14, 18, 32.2 cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati //
Bodhicaryāvatāra
BoCA, 9, 70.1 athāvikṛta evātmā caitanyenāsya kiṃ kṛtam /
Daśakumāracarita
DKCar, 2, 1, 45.1 pātitaśca kopitena ko'pi tena mayi śāpaḥ pāpe bhajasva lohajātimajātacaitanyā satī iti //
Kūrmapurāṇa
KūPur, 2, 2, 27.1 kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ /
KūPur, 2, 2, 30.1 yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā /
Matsyapurāṇa
MPur, 145, 76.1 mahātmanaḥ śarīrasya caitanyātsiddhirucyate /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
NyāBh zu NyāSū, 3, 2, 38, 2.1 pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante caitanye punaḥ svatantrāṇi syur iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 14.2 tasya sukhaduḥkhecchādveṣaprayatnacaitanyādibhir liṅgair adhigamaḥ kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 21, 21.0 ātmatvamasya caitanyam //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 28, 3.0 tadakṛtakatvaṃ puruṣacaitanyavat //
PABh zu PāśupSūtra, 5, 42, 2.0 puruṣaḥ caitanyavad ityarthaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 13.1 nirucchvāsaḥ sacaitanyaḥ smarañjanmaśatāny atha /
Viṣṇusmṛti
ViSmṛ, 1, 56.1 āpyāyana apāṃ sthāna caitanyādhāra niṣkriya /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.4 caitanyaṃ puruṣasya svarūpam iti /
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
Yājñavalkyasmṛti
YāSmṛ, 3, 81.1 manaścaitanyayukto 'sau nāḍīsnāyusirāyutaḥ /
Śivasūtra
ŚSūtra, 1, 1.1 caitanyam ātmā //
Amaraughaśāsana
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 4.1 śrutvāpi śuddhacaitanyam ātmānam atisundaram /
Aṣṭāvakragīta, 9, 7.1 kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 14.1 nādaṃ tu taṃ gṛhītvā ca caitanyaṃ tatra yojayet /
Devīkālottarāgama
DevīĀgama, 1, 13.1 asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam /
DevīĀgama, 1, 13.2 asmitārahitaṃ cetaś caitanyaṃ śaktirucyate //
DevīĀgama, 1, 28.2 ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham //
Garuḍapurāṇa
GarPur, 1, 15, 113.1 jñeyaśca jñeyahīnaśca jñaptiścaitanyarūpakaḥ /
GarPur, 1, 91, 4.2 caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 5.1 caitanyaṃ dṛkkriyārūpaṃ tad asty ātmani sarvadā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 5.0 atra hetum āha yato muktau śrūyate sarvatomukhaṃ muktātmanāṃ sarvatomukhasya caitanyasya śravaṇād ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 8.0 satyam anupalambhaḥ saṃsārāvasthāyāṃ tathāvidhasya caitanyasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 7.1 caitanyaṃ dṛkkriyārūpaṃ tadastyātmani sarvadā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 3.0 nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti vā yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 4.0 tan na sati sattvaṃ dehārambhakacaitanyasādhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 114.0 pradhānaṃ prakṛtirmāyā śaktiścaitanyamityapi //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 5.2, 2.0 yadāpi tu saṃcetyate tadā saṃcetyamānasyāpy asya caitanyamayatvāc caitanyam evāstīty āyātam //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
Tantrasāra
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
Tantrāloka
TĀ, 1, 27.1 caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ /
TĀ, 1, 28.1 caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam /
TĀ, 1, 178.1 caitanyena samāveśastādātmyaṃ nāparaṃ kila /
TĀ, 5, 12.1 viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam /
TĀ, 5, 12.2 buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.2 bahu kiṃ kathyate devi mantracaitanyakāraṇam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 1.0 caitanyaṃ citkriyārūpaṃ śivasya paramasya yat //
ŚSūtraV zu ŚSūtra, 1, 1.1, 5.0 kiṃtu caitanyam evātmety ādiṣṭaṃ parameṣṭhinā //
ŚSūtraV zu ŚSūtra, 1, 1.1, 6.0 atha caitanyam evaitad ātmā svābhāvikaṃ vapuḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 11.0 caitanyam eva viśvasya svarūpaṃ pāramārthikam //
ŚSūtraV zu ŚSūtra, 1, 1.1, 12.0 nanv evaṃvidhaviśvasya caitanyaṃ ced vapus tadā //
ŚSūtraV zu ŚSūtra, 1, 2.1, 1.0 ajñānam iti tatrādyaṃ caitanyasphārarūpiṇi //
ŚSūtraV zu ŚSūtra, 1, 9.1, 21.0 turyātītamayaṃ yogī proktacaitanyam āmṛśan //
ŚSūtraV zu ŚSūtra, 3, 1.1, 4.0 cittaṃ tat proktacaitanyasvarūpānavamarśanāt //
ŚSūtraV zu ŚSūtra, 3, 1.1, 8.0 ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 17.1, 1.0 svasya sambandhinī mātrā caitanyasyoktarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 1.0 proktacaitanyarūpasya sākṣātkaraṇamātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 1.0 punaś ca proktacaitanyasvarūponmīlanātmakam //
Gheraṇḍasaṃhitā
GherS, 3, 39.1 caitanyam ānayed devīṃ nidritā yā bhujaṅginī /
GherS, 5, 65.1 nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam /
GherS, 7, 20.1 ātmā ghaṭasthacaitanyam advaitaṃ śāśvataṃ param /
Haribhaktivilāsa
HBhVil, 3, 1.1 vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum /
HBhVil, 3, 85.2 yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ //
HBhVil, 3, 91.1 trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 42.1 ācārān anuśiṣya hārdacaitanyam āmṛśya vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt //