Occurrences

Mahābhārata
Commentary on Amaraughaśāsana
Tantrasāra
Tantrāloka
Toḍalatantra
Śivasūtravārtika
Gheraṇḍasaṃhitā
Paraśurāmakalpasūtra

Mahābhārata
MBh, 14, 18, 32.2 cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 14.1 nādaṃ tu taṃ gṛhītvā ca caitanyaṃ tatra yojayet /
Tantrasāra
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
Tantrāloka
TĀ, 5, 12.1 viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 21.0 turyātītamayaṃ yogī proktacaitanyam āmṛśan //
Gheraṇḍasaṃhitā
GherS, 3, 39.1 caitanyam ānayed devīṃ nidritā yā bhujaṅginī /
GherS, 5, 65.1 nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 42.1 ācārān anuśiṣya hārdacaitanyam āmṛśya vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt //