Occurrences

Baudhāyanadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasaratnākara
Ānandakanda
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 5.1 caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam /
Vārāhagṛhyasūtra
VārGS, 15, 4.3 iti prāñcaṃ prayāpya pradakṣiṇam āvṛtya yathārthalakṣaṇyaṃ vṛkṣaṃ caityaṃ vopatiṣṭheta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 1.0 caityayajñe prāk sviṣṭakṛtaś caityāya baliṃ haret //
ĀśvGS, 1, 12, 1.0 caityayajñe prāk sviṣṭakṛtaś caityāya baliṃ haret //
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
Arthaśāstra
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
ArthaŚ, 4, 3, 41.1 parvasu ca vitardicchatrollopikāhastapatākācchāgopahāraiś caityapūjāḥ kārayet //
Aṣṭasāhasrikā
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Indr., 12, 28.1 caityadhvajapatākānāṃ pūrṇānāṃ patanāni ca /
Ca, Cik., 1, 11.1 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 23, 159.1 śmaśānacaityavalmīkayajñāśramasurālaye /
Lalitavistara
LalVis, 3, 28.39 caityapūjakaṃ ca tatkulaṃ bhavati /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
Mahābhārata
MBh, 1, 1, 171.2 caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā //
MBh, 1, 68, 13.78 harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ /
MBh, 1, 89, 25.2 caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ /
MBh, 1, 102, 12.1 babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ /
MBh, 1, 138, 25.2 caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ //
MBh, 1, 152, 1.9 ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ /
MBh, 1, 152, 4.4 tatpuropavanodyānacaityārāmān visṛjya te /
MBh, 2, 5, 90.2 caityāṃśca vṛkṣān kalyāṇān brāhmaṇāṃśca namasyasi /
MBh, 2, 22, 22.2 kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ //
MBh, 2, 71, 27.2 devāyatanacaityeṣu prākārāṭṭālakeṣu ca //
MBh, 3, 17, 3.2 valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam //
MBh, 3, 121, 12.1 alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ /
MBh, 3, 125, 13.3 caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira //
MBh, 3, 126, 35.1 citacaityo mahātejā dharmaṃ prāpya ca puṣkalam /
MBh, 3, 186, 51.2 nagarāṇāṃ vihāreṣu caityeṣvapi ca śerate //
MBh, 3, 188, 65.2 devasthāneṣu caityeṣu nāgānām ālayeṣu ca //
MBh, 3, 189, 8.1 ārāmāś caiva caityāś ca taṭākānyavaṭās tathā /
MBh, 3, 265, 5.2 śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ //
MBh, 5, 193, 54.2 dvijātīn devatāścāpi caityān atha catuṣpathān //
MBh, 6, 3, 37.2 patanti caityavṛkṣāśca grāmeṣu nagareṣu ca //
MBh, 7, 37, 7.2 vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā /
MBh, 12, 29, 18.2 akṛṣṭapacyā pṛthivī vibabhau caityamālinī //
MBh, 12, 59, 63.1 caityadrumāṇām āmardo rodhaḥkarmāntanāśanam /
MBh, 12, 69, 39.2 sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet //
MBh, 12, 69, 40.2 caityānāṃ sarvathā varjyam api patrasya pātanam //
MBh, 12, 232, 23.2 giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet //
MBh, 13, 101, 52.1 giriprapāte gahane caityasthāne catuṣpathe /
MBh, 13, 148, 11.2 brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam //
MBh, 13, 152, 9.2 caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ //
Manusmṛti
ManuS, 10, 50.1 caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca /
Rāmāyaṇa
Rām, Ay, 6, 11.2 catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca //
Rām, Ay, 94, 37.1 kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ /
Rām, Ay, 94, 52.2 caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi //
Rām, Ār, 37, 4.1 agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa /
Rām, Ki, 19, 24.2 nāgahetoḥ suparṇena caityam unmathitaṃ yathā //
Rām, Su, 10, 15.1 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api /
Rām, Su, 10, 18.1 prākarāntararathyāśca vedikāścaityasaṃśrayāḥ /
Rām, Su, 13, 15.2 sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam //
Rām, Su, 41, 1.2 vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ /
Rām, Su, 41, 2.2 caityaprāsādam āplutya meruśṛṅgam ivonnatam /
Rām, Su, 41, 3.1 saṃpradhṛṣya ca durdharṣaścaityaprāsādam unnatam /
Rām, Su, 41, 10.1 evam uktvā vimānasthaścaityasthān haripuṃgavaḥ /
Rām, Su, 41, 11.1 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ /
Rām, Su, 56, 99.1 tato me buddhir utpannā caityaprāsādam ākramam //
Rām, Yu, 6, 3.1 prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ /
Rām, Yu, 30, 24.1 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam /
Rām, Yu, 71, 13.2 caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati //
Rām, Yu, 72, 27.2 nikumbhilām abhiyayau caityaṃ rāvaṇipālitam //
Rām, Yu, 115, 2.1 daivatāni ca sarvāṇi caityāni nagarasya ca /
Rām, Utt, 25, 3.1 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam /
Amarakośa
AKośa, 2, 27.1 caityamāyatanaṃ tulye vājiśālā tu mandurā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.2 caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn //
AHS, Sū., 2, 38.1 tathā catvaracaityāntaścatuṣpathasurālayān /
AHS, Śār., 6, 18.1 caityadhvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam /
AHS, Kalpasiddhisthāna, 6, 1.4 śmaśānacaityāyatanaśvabhravalmīkavarjite //
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
Bodhicaryāvatāra
BoCA, 2, 21.1 sarvasaddharmaratneṣu caityeṣu pratimāsu ca /
BoCA, 2, 25.1 sarcacaityāni vande'haṃ bodhisattvāśrayāṃstathā /
Divyāvadāna
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 2, 506.0 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ caityaśalākāgrahaṇe //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 6, 68.2 yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān //
Divyāv, 6, 72.2 yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam //
Divyāv, 6, 76.0 yo buddhacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim //
Divyāv, 6, 79.2 yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān //
Divyāv, 6, 82.2 yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān //
Divyāv, 6, 86.2 yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān //
Divyāv, 12, 372.3 ārāmāṃścaityavṛkṣāṃśca manuṣyā bhayavarjitāḥ //
Divyāv, 17, 4.1 vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamayya yena cāpālacaityaṃ tenopasaṃkrāntaḥ //
Divyāv, 17, 6.1 tatra bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 6.1 tatra bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 100.1 gaccha tvamānanda yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātaya //
Divyāv, 17, 102.1 āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 18, 293.1 saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṃkarasya samyaksambuddhasya kṣemeṇa rājñā caityamalpeśākhyaṃ pratiṣṭhāpitam //
Divyāv, 18, 296.1 tairuktam asti kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhāpitam //
Divyāv, 18, 299.1 yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 302.1 idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 311.1 teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityam yathepsitaṃ tena suvarṇena kārayitum //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 336.1 ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti //
Divyāv, 18, 337.1 tasmāccādhiṣṭhānādviṣayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kāraṃ kurvanti //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 340.1 vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 351.1 sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti //
Divyāv, 18, 484.1 vayameṣāṃ caityāni kariṣyāmaḥ //
Divyāv, 18, 486.1 tairamātyaiḥ svake vijite gatvā caityāni pratiṣṭhāpitāni //
Kāmasūtra
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
Kūrmapurāṇa
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 13, 36.1 chāyākūpanadīgoṣṭhacaityāmbhaḥpathi bhasmasu /
KūPur, 2, 16, 75.3 caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret //
Liṅgapurāṇa
LiPur, 1, 8, 80.1 saśabde sabhaye vāpi caityavalmīkasaṃcaye /
LiPur, 1, 49, 29.2 pralambaśākhāśikharaḥ kadambaś caityapādapaḥ //
LiPur, 1, 49, 32.1 saṃjātaḥ śikhare 'śvatthaḥ sa mahān caityapādapaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 25.1 pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 7.2 catuṣpathāś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //
Suśrutasaṃhitā
Su, Sū., 29, 35.1 caityavalmīkaviṣamasthitā dīptakharasvarāḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Trikāṇḍaśeṣa
TriKŚ, 2, 40.2 caityo devatarurdevāvāse karibhakuñjarau //
Viṣṇupurāṇa
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 3, 12, 13.1 catuṣpathaṃ caityataruṃ śmaśānopavanāni ca /
Yājñavalkyasmṛti
YāSmṛ, 2, 151.2 setuvalmīkanimnāsthicaityādyair upalakṣitām //
YāSmṛ, 2, 228.1 caityaśmaśānasīmāsu puṇyasthāne surālaye /
Śikṣāsamuccaya
ŚiSam, 1, 50.12 caityabhūtaṃ sadevamānuṣāsurasya lokasya /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 61.2 ahaṃkāras tato rudraś cittaṃ caityas tato 'bhavat //
BhāgPur, 4, 25, 16.2 caityadhvajapatākābhiryuktāṃ vidrumavedibhiḥ //
Kathāsaritsāgara
KSS, 6, 1, 13.1 rarāja sā purī yasya caityaratnair nirantaraiḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 136.1 tasya pūrve sthitaścaityaścaityapūrve mahāśilā /
RRĀ, Ras.kh., 8, 136.1 tasya pūrve sthitaścaityaścaityapūrve mahāśilā /
Ānandakanda
ĀK, 1, 12, 151.1 tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam /
ĀK, 1, 12, 151.2 caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā //
ĀK, 1, 15, 502.1 āṣāḍhe kārttike māse caityadeśe prarohati /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 8.0 caityo devatāyatanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //