Occurrences

Baudhāyanadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasaratnākara
Ānandakanda
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 5.1 caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 1.0 caityayajñe prāk sviṣṭakṛtaś caityāya baliṃ haret //
Arthaśāstra
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
ArthaŚ, 4, 3, 41.1 parvasu ca vitardicchatrollopikāhastapatākācchāgopahāraiś caityapūjāḥ kārayet //
Aṣṭasāhasrikā
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Indr., 12, 28.1 caityadhvajapatākānāṃ pūrṇānāṃ patanāni ca /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 23, 159.1 śmaśānacaityavalmīkayajñāśramasurālaye /
Lalitavistara
LalVis, 3, 28.39 caityapūjakaṃ ca tatkulaṃ bhavati /
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
Mahābhārata
MBh, 1, 1, 171.2 caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā //
MBh, 1, 89, 25.2 caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ /
MBh, 1, 102, 12.1 babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ /
MBh, 1, 152, 1.9 ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ /
MBh, 1, 152, 4.4 tatpuropavanodyānacaityārāmān visṛjya te /
MBh, 2, 22, 22.2 kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ //
MBh, 3, 265, 5.2 śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ //
MBh, 6, 3, 37.2 patanti caityavṛkṣāśca grāmeṣu nagareṣu ca //
MBh, 12, 29, 18.2 akṛṣṭapacyā pṛthivī vibabhau caityamālinī //
MBh, 12, 59, 63.1 caityadrumāṇām āmardo rodhaḥkarmāntanāśanam /
MBh, 12, 69, 39.2 sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet //
MBh, 13, 101, 52.1 giriprapāte gahane caityasthāne catuṣpathe /
MBh, 13, 152, 9.2 caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ //
Manusmṛti
ManuS, 10, 50.1 caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca /
Rāmāyaṇa
Rām, Ay, 94, 37.1 kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ /
Rām, Ār, 37, 4.1 agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa /
Rām, Su, 10, 15.1 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api /
Rām, Su, 10, 18.1 prākarāntararathyāśca vedikāścaityasaṃśrayāḥ /
Rām, Su, 13, 15.2 sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam //
Rām, Su, 41, 1.2 vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ /
Rām, Su, 41, 2.2 caityaprāsādam āplutya meruśṛṅgam ivonnatam /
Rām, Su, 41, 3.1 saṃpradhṛṣya ca durdharṣaścaityaprāsādam unnatam /
Rām, Su, 41, 10.1 evam uktvā vimānasthaścaityasthān haripuṃgavaḥ /
Rām, Su, 41, 11.1 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ /
Rām, Su, 56, 99.1 tato me buddhir utpannā caityaprāsādam ākramam //
Rām, Utt, 25, 3.1 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 33.2 caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn //
AHS, Sū., 2, 38.1 tathā catvaracaityāntaścatuṣpathasurālayān /
AHS, Śār., 6, 18.1 caityadhvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam /
AHS, Kalpasiddhisthāna, 6, 1.4 śmaśānacaityāyatanaśvabhravalmīkavarjite //
AHS, Utt., 36, 30.2 śmaśānaciticaityādau pañcamīpakṣasaṃdhiṣu //
Divyāvadāna
Divyāv, 2, 506.0 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ caityaśalākāgrahaṇe //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 12, 372.3 ārāmāṃścaityavṛkṣāṃśca manuṣyā bhayavarjitāḥ //
Divyāv, 18, 340.1 vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam //
Kūrmapurāṇa
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 13, 36.1 chāyākūpanadīgoṣṭhacaityāmbhaḥpathi bhasmasu /
Liṅgapurāṇa
LiPur, 1, 8, 80.1 saśabde sabhaye vāpi caityavalmīkasaṃcaye /
LiPur, 1, 49, 29.2 pralambaśākhāśikharaḥ kadambaś caityapādapaḥ //
LiPur, 1, 49, 32.1 saṃjātaḥ śikhare 'śvatthaḥ sa mahān caityapādapaḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 7.2 catuṣpathāś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //
Suśrutasaṃhitā
Su, Sū., 29, 35.1 caityavalmīkaviṣamasthitā dīptakharasvarāḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Viṣṇupurāṇa
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 3, 12, 13.1 catuṣpathaṃ caityataruṃ śmaśānopavanāni ca /
Yājñavalkyasmṛti
YāSmṛ, 2, 151.2 setuvalmīkanimnāsthicaityādyair upalakṣitām //
YāSmṛ, 2, 228.1 caityaśmaśānasīmāsu puṇyasthāne surālaye /
Śikṣāsamuccaya
ŚiSam, 1, 50.12 caityabhūtaṃ sadevamānuṣāsurasya lokasya /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 16.2 caityadhvajapatākābhiryuktāṃ vidrumavedibhiḥ //
Kathāsaritsāgara
KSS, 6, 1, 13.1 rarāja sā purī yasya caityaratnair nirantaraiḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 136.1 tasya pūrve sthitaścaityaścaityapūrve mahāśilā /
Ānandakanda
ĀK, 1, 15, 502.1 āṣāḍhe kārttike māse caityadeśe prarohati /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //