Occurrences

Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 21, 4, 6.0 etāṃ ha vai yajñasenaś caitraś citiṃ vidāṃcakāra //
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 12.10 caitrāya svāhā prajāyai svāheti //
Vārāhagṛhyasūtra
VārGS, 3, 13.2 sarva ṛtavo vivāhe 'māghacaitrau māsau parihāpyottaraṃ ca naidāgham //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 10.1 caitrapakṣasya saptamyāṃ dīkṣānte //
Mahābhārata
MBh, 1, 207, 16.1 dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm /
MBh, 3, 80, 131.2 abhigacchanti rājendra caitraśuklacaturdaśīm //
MBh, 12, 69, 45.2 nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ //
MBh, 13, 109, 22.1 caitraṃ tu niyato māsam ekabhaktena yaḥ kṣapet /
Manusmṛti
ManuS, 7, 182.2 phālgunaṃ vātha caitraṃ vā māsau prati yathābalam //
Rāmāyaṇa
Rām, Ay, 3, 4.1 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ /
Rām, Ki, 1, 16.2 saṃtāpayati saumitre krūraś caitravanānilaḥ //
Rām, Utt, 71, 3.2 ramaṇīyam upākrāmaccaitre māsi manorame //
Rām, Utt, 78, 8.2 caitre manorame māsi sabhṛtyabalavāhanaḥ //
Amarakośa
AKośa, 1, 142.1 syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 33.2 śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt //
Kūrmapurāṇa
KūPur, 1, 41, 17.2 caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ //
KūPur, 1, 49, 9.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
KūPur, 1, 49, 15.1 jyotirdharmā pṛthuḥ kāvyaś caitro 'gnir vanakastathā /
KūPur, 2, 39, 43.1 caitramāse tu samprāpte śuklapakṣe trayodaśī /
Liṅgapurāṇa
LiPur, 1, 59, 33.1 caitre māsi bhavedaṃśurdhātā vaiśākhatāpanaḥ /
LiPur, 1, 81, 9.2 caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret //
LiPur, 1, 83, 27.1 caitre'pi rudramabhyarcya kuryādvai naktabhojanam /
LiPur, 1, 84, 30.2 caitre bhavaṃ kumāraṃ ca bhavānīṃ ca yathāvidhi //
LiPur, 1, 103, 28.2 saṃvartakas tathā caitro lakulīśaḥ svayaṃ prabhuḥ //
Matsyapurāṇa
MPur, 7, 10.1 caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ /
MPur, 17, 6.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
MPur, 54, 8.2 caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam //
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 60, 33.2 śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ //
MPur, 62, 24.1 caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ /
MPur, 63, 15.2 tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave //
MPur, 99, 2.1 kārttike caitravaiśākhe mārgaśīrṣe ca phālgune /
MPur, 101, 31.1 caitrādicaturo māsāñjalaṃ dadyād ayācitam /
MPur, 101, 44.1 varjayeccaitramāse ca yaśca gandhānulepanam /
MPur, 101, 53.1 māghe māse'thavā caitre guḍadhenuprado bhavet /
MPur, 159, 4.1 caitrasya bahule pakṣe pañcadaśyāṃ mahābalau /
MPur, 159, 5.1 caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.8 sāmānyatodṛṣṭaṃ deśād deśāntaraṃ prāptaṃ dṛṣṭaṃ gatimaccandratārakaṃ caitravat /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
SKBh zu SāṃKār, 7.2, 1.2 yathā deśāntarasthānāṃ caitramaitraviṣṇumitrāṇām /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.48 tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.53 tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ vā /
STKau zu SāṃKār, 5.2, 3.59 gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt /
Viṣṇupurāṇa
ViPur, 2, 10, 4.1 ete vasanti vai caitre madhumāse sadaiva hi /
ViPur, 3, 1, 12.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
ViPur, 3, 1, 18.1 jyotirdhāmā pṛthuḥ kāvyaścaitro 'gnirvanakastathā /
Viṣṇusmṛti
ViSmṛ, 3, 40.1 caitre mārgaśīrṣe vā yātrāṃ yāyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 5.1 yathā deśāntaraprāpter gatimaccandratārakaṃ caitravat //
YSBhā zu YS, 1, 9.1, 1.8 caitrasya gaur iti /
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
Śatakatraya
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 67.2 caitro madhuścaitrikaśca vaiśākhe rādhamādhavau //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 2.0 sādhāraṇe śrāvaṇacaitrakārttikeṣu //
Bhāratamañjarī
BhāMañj, 14, 140.1 babhūva caitraśuklānte dīkṣito dharmanandanaḥ /
Garuḍapurāṇa
GarPur, 1, 58, 8.2 rathakṛd grāmaṇīr hetis tumburuś caitramāsake //
GarPur, 1, 66, 19.1 pañcapañcānyatra bhāni caitrādya udayastathā /
GarPur, 1, 87, 15.1 jyotirdhāmā pṛthuḥ kāvyaścaitraś cetāgnihemakāḥ /
GarPur, 1, 117, 5.1 caitre yajet surūpāya karpūraṃ prāśayenniśi /
GarPur, 1, 118, 5.1 saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān /
GarPur, 1, 120, 5.1 viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ /
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
GarPur, 1, 129, 7.1 caitrādau phalamāpnoti umayā me prabhāṣitam /
GarPur, 1, 133, 1.3 caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ //
GarPur, 1, 135, 2.2 caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
GarPur, 1, 135, 6.1 caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 39.2 caitre śuklatṛtīyāyāṃ vaiśākhe prathame 'hani //
KṛṣiPar, 1, 44.1 atha caitravṛṣṭijñānam /
KṛṣiPar, 1, 46.1 caitrādyabhāge citrāyāṃ bhavecca cittalā kṣitiḥ /
KṛṣiPar, 1, 47.1 mūlasyādau yamasyānte caitre vāyuraharniśam /
KṛṣiPar, 1, 154.2 caitre tāmrasamā proktā dhānyatulyā tu mādhave //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 5.0 yathāyaṃ devadatto yajñadattasakāśād abhirūpaḥ caitrāpekṣayā tu nīrūpa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 6.0 evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 4.0 nahy ananubhūtaṃ devadattānubhūtaṃ vā caitrādinā smartuṃ śakyam //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 34.0 dviśaścaitrādibhir māsair vijñeyā ṛtavaśca ṣaṭ //
RājNigh, Sattvādivarga, 63.0 dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te //
RājNigh, Sattvādivarga, 64.0 caitrastu caitrikaścaitrī madhuḥ kālādikaśca saḥ //
RājNigh, Sattvādivarga, 73.0 caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt //
Tantrasāra
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Tantrāloka
TĀ, 6, 124.2 dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ //
TĀ, 6, 125.1 caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ /
TĀ, 6, 125.2 hṛdi caitroditistena tatra mantrodayo 'pi hi //
Ānandakanda
ĀK, 1, 15, 157.1 caitrādau grāhayeddhātryāḥ supakvāni phalāni ca /
Abhinavacintāmaṇi
ACint, 1, 94.2 caitre cāmalakī grāhyā triphalā saphalā bhavet //
Gheraṇḍasaṃhitā
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
GherS, 5, 11.1 vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau /
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
Haribhaktivilāsa
HBhVil, 2, 13.2 mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam /
HBhVil, 2, 17.2 mantrārambhas tu caitre syāt samastapuruṣārthadaḥ /
HBhVil, 2, 21.2 caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ //
Kokilasaṃdeśa
KokSam, 1, 4.2 caitrārambhe samuditamadhuśrīkaṭākṣābhirāmaṃ cūtāṅkūrāsvadanarasikaṃ kokilaṃ saṃdadarśa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 57.1 śrāddhaṃ śrāvaṇyāmāgrayaṇaṃ ca caitrāśvayujyāṃ daśapaurṇamāsyām /
SkPur (Rkh), Revākhaṇḍa, 26, 131.2 caitre māse tu yā nārī kuryādvratamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 134.2 caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā //
SkPur (Rkh), Revākhaṇḍa, 51, 4.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
SkPur (Rkh), Revākhaṇḍa, 51, 8.2 paurṇamāsī ca caitrasya jyeṣṭhasya ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 26.1 viśeṣāccaitramāsānte tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 56, 65.1 caitramāse site pakṣe ekādaśyāṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 68, 2.2 caitramāsatrayodaśyāṃ śuklapakṣe jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 12.1 māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 102, 10.2 caitre māsi site pakṣe tatra gatvā jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 69.2 caitramāse tu samprāpte ahorātroṣito bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 176.2 yaścaivāśvayuje māsi caitre vā nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 149, 9.2 govindaṃ phālgune māsi viṣṇuṃ caitre samarcayet //
SkPur (Rkh), Revākhaṇḍa, 150, 41.2 caitramāse caturdaśyāṃ madanasya dine 'thavā //
SkPur (Rkh), Revākhaṇḍa, 172, 51.1 athavā mārgaśīrṣe ca caitravaiśākhayorapi /
SkPur (Rkh), Revākhaṇḍa, 182, 50.1 tatra tīrthe tu yaḥ snātvā caitre māsi samācaret /