Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Garuḍapurāṇa
Kṛṣiparāśara
Tantrāloka
Abhinavacintāmaṇi
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 69, 45.2 nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ //
Rāmāyaṇa
Rām, Utt, 71, 3.2 ramaṇīyam upākrāmaccaitre māsi manorame //
Rām, Utt, 78, 8.2 caitre manorame māsi sabhṛtyabalavāhanaḥ //
Amarakośa
AKośa, 1, 142.1 syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 33.2 śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt //
Kūrmapurāṇa
KūPur, 1, 41, 17.2 caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ //
Liṅgapurāṇa
LiPur, 1, 59, 33.1 caitre māsi bhavedaṃśurdhātā vaiśākhatāpanaḥ /
LiPur, 1, 83, 27.1 caitre'pi rudramabhyarcya kuryādvai naktabhojanam /
LiPur, 1, 84, 30.2 caitre bhavaṃ kumāraṃ ca bhavānīṃ ca yathāvidhi //
Matsyapurāṇa
MPur, 7, 10.1 caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ /
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 62, 24.1 caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ /
MPur, 63, 15.2 tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave //
MPur, 101, 53.1 māghe māse'thavā caitre guḍadhenuprado bhavet /
Viṣṇupurāṇa
ViPur, 2, 10, 4.1 ete vasanti vai caitre madhumāse sadaiva hi /
Viṣṇusmṛti
ViSmṛ, 3, 40.1 caitre mārgaśīrṣe vā yātrāṃ yāyāt //
Śatakatraya
ŚTr, 2, 85.2 goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ //
Garuḍapurāṇa
GarPur, 1, 117, 5.1 caitre yajet surūpāya karpūraṃ prāśayenniśi /
GarPur, 1, 120, 5.1 viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ /
GarPur, 1, 133, 1.3 caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ //
GarPur, 1, 135, 2.2 caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
Kṛṣiparāśara
KṛṣiPar, 1, 39.2 caitre śuklatṛtīyāyāṃ vaiśākhe prathame 'hani //
KṛṣiPar, 1, 47.1 mūlasyādau yamasyānte caitre vāyuraharniśam /
KṛṣiPar, 1, 154.2 caitre tāmrasamā proktā dhānyatulyā tu mādhave //
Tantrāloka
TĀ, 6, 125.1 caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ /
Abhinavacintāmaṇi
ACint, 1, 94.2 caitre cāmalakī grāhyā triphalā saphalā bhavet //
Haribhaktivilāsa
HBhVil, 2, 13.2 mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam /
HBhVil, 2, 17.2 mantrārambhas tu caitre syāt samastapuruṣārthadaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 131.2 caitre māse tu yā nārī kuryādvratamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 134.2 caitre śuklatṛtīyāyāṃ susnātā śuddhamānasā //
SkPur (Rkh), Revākhaṇḍa, 76, 12.1 māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 102, 10.2 caitre māsi site pakṣe tatra gatvā jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 176.2 yaścaivāśvayuje māsi caitre vā nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 149, 9.2 govindaṃ phālgune māsi viṣṇuṃ caitre samarcayet //
SkPur (Rkh), Revākhaṇḍa, 182, 50.1 tatra tīrthe tu yaḥ snātvā caitre māsi samācaret /